"सत्येन्द्रनाथ बसु" इत्यस्य संस्करणे भेदः

पङ्क्तिः ६:
१९२४ तमे वर्षे, यदा बसुवर्य: ढाखा विश्वविद्यानिलयस्य भौतिकशास्त्रविभागे 'रीडर्' पदव्याम् कार्यं कुर्वन्त: आसन्, तदा स: प्लाङ्क् सिद्धान्तस्य प्राचीनभौतिकस्य सिद्धान्तान् विना उपयुज्य, केवलं कणानां अवस्थानां गणनस्य एका नूतना विधिम् उपयुज्य, व्युत्पत्तिम् विवरन् एकं लेखं लिलेख | किन्तु वैज्ञानिकपत्रिकेषु अस्य प्रकाशणे असफल: स: तं लेखं [[अल्बर्ट आइन्स्टाइन]] प्रति प्रेषयामास | ऐन्स्टैन्वर्य: तल्लेखस्य प्रामुख्यं ज्ञात्वा स: स्वयं तस्य जर्मन् भाषायां अनुवादनं कृत्वा 'ज़ाइट् श्रिफ़्ट् फ़्यूर् फुज़ीक्' अबिधे अतिश्रीलभौतिकशास्त्रपत्रिके बसुवर्यस्य कृते प्रकाशयामास । तदनन्तरं बसु महाभगस्य तत् नूतनं गणनविधानं 'बसु-ऐन्स्टैन् शकल संख्याशास्त्रः '(Bose-Einstein quantum statistics) इत्येव प्रख्यातं अभवत् | अनया प्रत्यभिज्ञतया बसुवर्य: प्रथमवारं भारतात् बहि: गन्तुं शक्त: भूत्वा, वर्षद्वयं यूरोप् मध्ये लूयि डि ब्राय्, मेरी क्यूरी, [[अल्बर्ट आइन्स्टाइन]] इत्यादि प्रमुख वैज्ञानिकेभ्य: सह संशोधनं चकार |
 
तद्वर्षद्वयानन्तरं १९२६ तमे वर्षे ढाखां प्रत्यागम्य ढाका विश्वविद्यानिलये प्राध्यापक:, अपि च भौतिकशास्त्रविभागस्य अध्यक्ष: अभवत् | १९४५ पर्यन्तं स: तस्मिन्नेव विश्वविद्यानिलये पाठयितवान् | स: तत्विश्वविद्यानिलयस्यतद्विश्वविद्यानिलयस्य विज्ञान विभागस्य प्राध्यक्षस्य पदवीं चिरकालं विवाह | यदा भारतस्य विभजनं अनिवार्य: अभवत्, तदा स: कल्कत्ताम् प्रत्यागम्य कल्कत्ताविश्वविद्यानिलये १९५६ पर्यन्तं पाठयितवान्, यदनन्तरं स: सेवानिकृत्तिं प्राप्य 'प्रॊफ़ॆसर् ऎमॆरिटस्' अभवत् | सः प्रान्तीय बाङ्ग्ला भाषायां विज्ञान प्रचारम् कर्तुं अपि प्रयतत। तस्य संस्कृतभाषाज्ञानमपि अति सम्यक् आसीत्। सः तस्य द्वादशवर्षे एव कालिदासस्य 'मेघधूतम्' अपठत् । बसु महोदयः लन्डौ महाभागस्य 'क्रियाशीलता मापनसूचके'(Landau's scale) न्यूट्न्, वैनर् महाभागेन सह प्रथम श्रेणीं प्राप्तवान्। सः 'ऎस्राज्' नामक सङ्गीतवाद्यम् ज्ञातवान् ,अति सुश्राव्यं वादितवान् अपि।
अपठत् । बसु महोदयः लन्डौ महाभागस्य 'क्रियाशीलता मापनसूचके'(Landau's scale) न्यूट्न्, वैनर् महाभागेन सह प्रथम श्रेणीं प्राप्तवान्। सः 'ऎस्राज्' नामक सन्गीतवादनम् ज्ञातवान् ,अति सुश्राव्यं वादितवान् अपि।
एषः महोदयः ४ फेब्रवरि १८७४ तमे दिनान्के दिवंगतः ।
 
"https://sa.wikipedia.org/wiki/सत्येन्द्रनाथ_बसु" इत्यस्माद् प्रतिप्राप्तम्