सातवाहनसाम्राज्यम्

(शतवाहनवंश: इत्यस्मात् पुनर्निर्दिष्टम्)

शातवाहनाः (एते आन्ध्राः इत्यपि उच्यन्ते) क्रि पू २३० तः दक्षिणभारते मध्यभारते च शासनम् अकुर्वन् । एतेषां राज्यानाम् अन्त्यविषये विवादाः सन्ति । एते ४५० वर्षाणि यावत् शासनम् अकुर्वन् । तदभ्यन्तरे एव तेषां राज्यं दायादानां मध्ये विभक्तम् आसीत् । शकैः सह कलहः, सामन्तराजानं महवत्त्वाकाङ्क्षा च एतेषाम् अवनतेः कारणं जातम् । अग्रे अनेके राजवंशाः एतत् राज्यं प्राप्तवन्तः ।

"https://sa.wikipedia.org/w/index.php?title=सातवाहनसाम्राज्यम्&oldid=434398" इत्यस्माद् प्रतिप्राप्तम्