शार्क् टैङ्क् इण्डिया

(शार्क् टैंक् इंडिया इत्यस्मात् पुनर्निर्दिष्टम्)

शार्क् टैङ्क् इण्डिया (अभिधार्थः - भारतीयः ग्राहागारः; आङ्ग्ल: Shark Tank India) सेट् इण्डिया इति नाम्नः वाहिन्या प्रसारितः एकः भारतीयः अकृत्रिमः व्यवसायिकः धारावाहिकः आसीत्। एतत् कार्यक्रमम् अमेरिक्कायाः कार्यक्रमस्य शार्क् टैङ्क् इत्यस्य भारतीयः स्वरुपः वर्तते। एतस्मिन् वणिजः निवेशकानां सम्मुखं व्यवसायिकाः प्रदर्शन्यः दर्शयेयुः च निवेशकाः (शार्कस्) निवेशार्थं निश्चिनुयुः। एतस्य प्रथमः भागः २०२१ तमस्य वर्षस्य दिसंबर्-मासस्य विंशतिः दिनाङ्कतः २०२२ तमस्य वर्षस्य फेब्रुवरीमासस्य चत्वारि दिनाङ्कपर्यन्तं समचलत्।

शार्क् टैङ्क् इण्डिया

एतस्य सत्कारी रणविजय सिंहः आसीत्। एतत् कार्यक्रमं प्रमुखतः हिन्दीभाषायां सेट् इण्डिया नाम्नः वाहिन्यां च सोनीलिव् इति नाम्ना अन्तर्जालीयायां वाहिन्यां समचलत्। एकस्मिन् उपक्रमे निवेशकः पीयूष बंसलः अन्येषां निवेशकानां समक्षं प्रतिभागिनीव स्वव्यवसायिकाः विचाराः प्रादर्शयत् ।

धारणा सम्पादयतु

एतस्मिन् कार्यक्रमे विभिन्नाः वणिजः आगच्छन्ति च निवेशकानां समक्षं स्वनवविचाराः स्थिरीकुर्वन्ति यैः विचारैः ते स्वव्यवसायान् प्रसारयितुम् इच्छन्ति। विचारानां प्रदर्शनीनाम् अनन्तरं निवेशकाः व्यवसायिकाः प्रश्नाः परिपृच्छन्ति। यदि निवेशकाः वणिजां व्यवसायाः रोचन्ते चेत् ते यदा कदा पणित्वा वणिजां निगमस्य कतिपयाः समानांशान् क्रीणन्ति। एते आत्मविहिताः धनपतयः वणिजः उपदिशन्ति अपि।

कार्यक्रमे ६२०००+ आकाङ्क्षिनः आगतवन्तः आसीत् यस्मिन् केवलं १९८ प्रतिभागिनः निवेशकानां समक्षं गतवन्तः परंतु प्रसारणं केवलं ११७ प्रतिभागिनः अभवत् तस्मिन् अपि केवलं ६७ वणिजः सफलीभूताः।

प्रस्तावाः, निवेशाः च सम्पादयतु

उप. सं. प्रस्ताव सं. अङ्कः विचारः पणनम् कैः निवेशाः
अशनीरः नमिता अनुपमः विनीता अमनः पीयूषः गजल्
ब्लूपायिन् इण्डस्ट्रीज् हिमार्ताः मोमावः (Momos) ₹७५ लक्षाः १६% समांशेभ्यः  Y  Y  Y
बूज् स्कूटर्स् विद्युदीर्यचक्रिकाभाटनम् ₹४० लक्षाः ५०% समांशेभ्यः  Y  Y
हर्ट् अप मायि स्लीव्स् वियोक्तवयं बाहुवस्त्रम् ₹२५ लक्षाः ३०% समांशेभ्यः  Y  Y
टैग्ज् फूड्स् स्वस्थरालुकचिप्स् ₹७० लक्षाः २.७५% समांशेभ्यः  Y
हेड् एण्ड हर्ट् मस्तिष्कस्य विकासाय अध्ययनक्रमः नापणन्त
एग्रो टुरिज्म् पर्यटनम्
क्यूजेन्स् लैब्स् अन्नानाम् अभिनवत्वम् उपलम्भकः
पीशूट् विनियोजयः मूत्रवक्षस्कारः ₹७५ लक्षाः ६% समांशेभ्यः  Y
नोक्ड् ऊर्जावर्धकः पेयः ₹२० लक्षाः १५% समांशेभ्यः च ₹३० लक्षाः ऋणम्  Y
१० कोसिक् अभिज्ञप्रसाधनम् ₹५० लक्षाः २५% समांशेभ्यः  Y  Y
११ झाजी अचार् उपदंशम् नापणन्त
१२ बमर् अधोवस्त्रम् ₹७५ लक्षाः ७.५% समांशेभ्यः  Y  Y
१३ रिवेम्प् मोटो विद्युदीर्यचक्रिका ₹१ कोटिः १.५% समांशेभ्यः  Y  Y
१४ हंग्री हेड्स् मैगीविषयिका भोजशाला नापणन्त
१५ श्रावणी इंजीनियर्स नाभीन् आकारदायकः नापणन्त
१६ स्किपी पोप्स् हिमफुत्कारिणः ₹१ कोटिः १५% समांशेभ्यः  Y  Y  Y  Y  Y
१७ मेन्स्ट्रुपेडिया मासिकधर्मस्य जागरणाय नाटकग्रन्थानि ₹५० लक्षाः २०% समांशेभ्यः  Y
१८ हेकोल्ल्ल् प्रदुषणस्य प्रतिकारकः पट्टः नापणन्त
१९ रेजिंग् सुपरस्टार्स् बालविकासानुप्रयोगः ₹१ कोटिः ४% समांशेभ्यः  Y  Y
२० टोर्च इट् अंधजनेभ्यः उपकरणानि नापणन्त
२१ ला खीर देली विभिन्न स्वादानां पायसाः
२२ बीयोंड् स्नैक् केरलस्य कदरीचिप्स् ₹५० लक्षाः २.५% समांशेभ्यः  Y  Y
२३ विवालायफ् इनोवेश्‌न्स - ईजी लायिफ् मधुमेहस्य निर्कण्टकी परीक्षकः ₹५६ लक्षाः ३३.३३% समांशेभ्यः  Y  Y
२४ मोशन् ब्रीज् अभिज्ञविद्युदीर्यचक्रिकाः ₹३० लक्षाः ६% समांशेभ्यः  Y
२५ अल्टर् अभिज्ञशिरस्त्राणानि ₹५० लक्षाः ७% समांशेभ्यः  Y  Y
२६ अरिरो काष्ठक्रीडकाः ₹५० लक्षाः १०% समांशेभ्यः  Y  Y
२७ कबीरा हैंडमेड् स्वास्थ्यजनकानि तैलानि नापणन्त
१० २८ नटजोब् पुंसां वाटानां प्रसाधनम् ₹२५ लक्षाः २०% समांशेभ्यः  Y  Y  Y
२९ मीटयोर् अण्डाः ₹३० लक्षाः २०% समांशेभ्यः  Y  Y  Y
३० इवेनण्टबीप् छात्रगणाय अनुप्रयोगः ₹३० लक्षाः ३% समांशेभ्यः  Y  Y  Y
११ ३१ गोपाल्स् ५६ पयोहिमानि नापणन्त
३२ अर्रकोट् सर्फेस् टेक्स्चर्स् भित्तिनिर्माणम् ₹५० लक्षाः १५% समांशेभ्यः  Y
३३ फार्दा स्वानुकूलानि वीथिवस्त्राणि ₹३० लक्षाः २०% समांशेभ्यः  Y  Y
१२ ३४ औली लायिफ्स्टायिल् आयुर्वेदिकाः उत्पादाः ₹७५ लक्षाः १५% समांशेभ्यः  Y
३५ स्वीदेसी भारतीयाः मिष्ठान्नाः नापणन्त
३६ लोका मेटावर्स् अनुप्रयोगः ₹४० लक्षाः २४% समांशेभ्यः  Y  Y  Y
१३ ३७ एनी ब्रेल् विद्योपकरणम् ₹१.०५ कोटयः ३% समांशेभ्यः  Y  Y  Y
३८ काराग्रीन् पर्यावरणानुकूलाः पेटकाः ₹५० लक्षाः २०% समांशेभ्यः  Y  Y
३९ द यार्न् बाजार् सूत्रविक्रयिभ्यः अनुप्रयोगः ₹१ कोटिः १०% समांशेभ्यः  Y  Y  Y  Y
१४ ४० द रेनल् प्रोजेक्ट् गृहे व्याश्लेषणस्य उपचारः ₹१ कोटिः ६% समांशेभ्यः  Y  Y
४१ मोरिक्को प्योर् फूड्स् स्वास्थ्यवर्द्धकाः लघ्वाहाराः नापणन्त
४२ गुड् गुड् पिगी बैंक् शिशुभ्यः अंकीयः धनागारः
१५ ४३ हैमर् लायिफ्स्टायिल् अभिज्ञध्वनिरुत्पादाः ₹१ कोटिः ४०% समांशेभ्यः  Y
४४ पी एन टी भृत्यशास्त्रं च स्वयञ्चालनस्य सुविधा ₹२५ लक्षाः २५% समांशेभ्यः and ₹२५ लक्षाः ऋणम्  Y
४५ कोकोफिट् नारिकेलराधारिता सुविधा ₹५ ५% समांशेभ्यः  Y  Y  Y
१६ ४६ बम्बु इण्डिया वंशरुत्पादाः ₹५० लक्षाः ३.५% समांशेभ्यः च ₹३० लक्षाः ऋणम्  Y  Y
४७ फ्लायिंग् फर्र् शुनां अवेक्षा नापणन्त
४८ बीयोंड् वाटर् जलमभिवर्धकः ₹७५ लक्षाः १५% समांशेभ्यः  Y  Y
४९ लेट्स् ट्राय् स्वास्थ्यवर्द्धकाः लघ्वाहाराः ₹४५ लक्षाः १२% समांशेभ्यः  Y  Y
१७ ५० फायिण्ड् योर किक्स् पादत्राणां पुनर्विक्रयः ₹५० लक्षाः २५% समांशेभ्यः  Y  Y  Y  Y  Y
५१ आस् विद्यालय शिक्षायै अनुप्रयोगः ₹१.५ कोटयः १५% समांशेभ्यः  Y  Y  Y
५२ औट् बोक्स् समूल्यं विस्मयितुं परिचिन्तनम् नापणन्त
५३ रोड्बोंस् छिद्रान्वेषणाय दत्तांशः च तंत्रांशः ₹८० लक्षाः २०% समांशेभ्यः  Y
१८ ५४ मोमीज् कीचेन् कृशा वाह्यभागीया पिष्टजा नापणन्त
५५ इण्डिया हेम्प् एण्ड् को भारतीयायाः गञ्जायाः उत्पादाः
५६ ओट्वा विद्युदात्मवहाः ₹१ लक्षः 1% समांशेभ्यः च ₹९९ लक्षाः ऋणम्  Y
५७ अन्त्येष्टि अन्त्येष्टेः सुविधा नापणन्त
१९ ५८ एथिक् निश्चर्मपादुकाः
५९ वीस्टोक् पशुधनाय स्वास्थ्यावेक्षणस्य कृत्रिमप्रज्ञा ₹६० लक्षाः १०% समांशेभ्यः  Y  Y  Y  Y
६० केटो इण्डिया स्वानुकूलाः कीजोजनकाहाराः नापणन्त
६१ मैजिक् लोक् अग्निकोषाय तालानि
२० ६२ द स्टेट् प्लेट् स्वाद्वन्नानि ₹४० लक्षाः ३%समांशेभ्यः च ₹२५ लक्षाः ऋणम्  Y
६३ बकर्मैक्स् नाटकग्रन्थानि च चित्रचालनम् नापणन्त
६४ इन् ए कैन् मद्याः ₹१ कोटिः १०% समांशेभ्यः  Y  Y  Y  Y  Y
२१ ६५ गेट् ए वे निश्शर्करानि पयोहिमानि ₹१ कोटिः १५% समांशेभ्यः  Y  Y  Y
६६ सिड् ०७ डिजायिन्स् आविष्काराः ₹२५ लक्षाः ७५% समांशेभ्यः च २२ लक्षाः ऋणम्  Y
६७ द क्वर्की नारी स्वानुकूलाः परिच्छदाः ₹३५ लक्षाः २४% समांशेभ्यः  Y  Y
२२ ६८ हेयर् ओरिजन्ल्स् प्राकृतिकाः केशविस्तृतयः ₹६० लक्षाः ४% समांशेभ्यः  Y  Y  Y
६९ पू डी कोलोन् शौचालयेभ्यः तुषाराः नापणन्त
७० मूनशायिन् मीड्स् मधवः
७१ फलहारी प्रत्यग्रानि फलानि
२३ ७२ नांह्या फूड्स आयुर्वेदिकाहाराः ₹५० लक्षाः १०% समांशेभ्यः च ₹५० लक्षाः ऋणम्  Y
७३ अर्बन्मङ्की वीथिवस्त्राणि नापणन्त
७४ गार्जियन् गीयर्स् ईर्यचक्रिकाभाण्डानि
७५ मोडर्न् मीथ् स्यूतयः
२४ ७६ द सैस् बार् उपहाराः ₹५० लक्षाः ३५% समांशेभ्यः  Y  Y
७७ केजी एग्रोटेक् कृष्याविष्काराः ₹१० लक्षाः ४०% समांशेभ्यः च ₹२० लक्षाः ऋणम्  Y
७८ नुस्खा किचेन् गृहभोजनम् नापणन्त
२५ ७९ पोज् इण्डिया श्वभ्यः उत्पादाः ₹५० लक्षाः १५% समांशेभ्यः  Y
८० सनफोक्स् टेक्नोलॉजिस् सुवाह्यः विद्युद्हृतस्पन्दलेखकः ₹१ कोटिः ६% समांशेभ्यः  Y  Y  Y  Y  Y
८१ एल्पिनो भृष्टकलायानाम् उत्पादाः नापणन्त
२६ ८२ इस्क् फ्रेग्रेन्स् सुरभिद्रव्यानि ₹५० लक्षाः ५०% समांशेभ्यः  Y
८३ झूला ओटोमेशन् स्वचालिता दोलिका नापणन्त
८४ रेयर् प्लैनेट् हस्तकलोत्पादाः ₹६५ लक्षाः ३% समांशेभ्यः  Y
२७ ८५ ठेका काफी काफिरुत्पादाः नापणन्त
८६ वाट् टेक्नोवेशन्स वायुव्याप्तानि वैयक्तिकसंरक्षणोपकरणानि ₹१०१ ४% समांशेभ्यः  Y  Y  Y  Y
८७ एलिस्टे टेक्नोलोजी स्वचालनस्य सुविधाः नापणन्त
८८ इन्सुरेन्स समाधान क्षेमकरणस्य सुविधाः ₹१ कोटिः ४% समांशेभ्यः  Y
२८ ८९ हम्पी ए२ जैविकाः दुग्धोत्पादाः ₹१ कोटिः १५% समांशेभ्यः  Y  Y  Y
९० कुन्फा वर्ल्ड् कुन्फा नापणन्त
९१ गोल्ड् सेफ् सोल्यूशन् इण्ड. अनात्मघातिनी व्यजनयष्टिः ₹५० लक्षाः ३०% समांशेभ्यः  Y  Y  Y
२९ ९२ वकौ पनसोत्पादाः ₹७५ लक्षाः २१% समांशेभ्यः  Y  Y  Y
९३ पीडीडी फैल्क्न् अकलुषवज्रायसोत्पादाः नापणन्त
९४ प्लेबोक्स् टीवी दृश्यस्यन्दनस्थलम्
३० ९५ सिप्लायिन् ड्रिंकिंग् शील्ड्स् सुवाह्यं चषकावर्णम्
९६ कबड्डी अड्डा कबड्डी अनुप्रयोगः ₹८० लक्षाः ६% समांशेभ्यः  Y  Y
९७ शेड्य ओफ् स्प्रिंग् पुष्पाणि नापणन्त
९८ स्कोलिफाय् छात्रवृत्त्यै स्थलम्


न्ति
मः

प्ता
हः

३१ ९९ स्क्रैप्शाला हस्तिनिर्मिताः पुनरोत्पन्नाः उत्पादाः
१०० सब्जीकोठी शाकसंग्राहकः
१०१ आयुरिथम् कल्याणाय आयुर्वेदिकः अनुप्रयोगः ₹७५ लक्षाः २.६८% समांशेभ्यः  Y
१०२ एस्ट्रिक्स् अभिज्ञा तालिका नापणन्त
३२ १०३ थिया एण्ड् सिड् प्रेमनिवेदनाय सुविधा
१०४ एक्सपिरेन्सियल् ईटीसी तन्त्राधारिता प्रचारसुविधाः
१०५ ग्रोफिटर् व्यायामकर्तृभ्यः पारितोषिकानुप्रयोगः ₹५० लक्षाः २% समांशेभ्यः  Y
१०६ मेड् टेक् सुवाह्यः चाक्षुषोपकरणानि नापणन्त
३३ १०७ कलर् मी मैड् पादुकातलाः ₹४० लक्षाः २५% समांशेभ्यः  Y
१०८ मेवीस् शाकाहारिभ्यः उत्सिक्ताहाराः नापणन्त
१०९ ट्वीक् लैब्स् क्रीडावस्त्राणि ₹६० लक्षाः १०% समांशेभ्यः  Y  Y  Y
११० प्रोक्सजी अमूर्तलोकः ₹१ कोटिः १०% समांशेभ्यः  Y  Y
३४ १११ नोमैज् फूड् प्रोजेक्ट् वल्लूरस्य स्वाट्टनः ₹४० लक्षाः २०% समांशेभ्यः  Y  Y  Y  Y
११२ ट्वी इन् वन् परावर्त्त्याणि वस्त्राणि नापणन्त
११३ ग्रीन् प्रोटीन् उद्भिद् प्रोभूजिन
११४ ओन् २ कूक् तीव्रतमं पाकोपकरणम्
३५ ११५ जैन् शिकंजी जम्बीररसः ४० लक्षाः ३०% समांशेभ्यः  Y  Y  Y  Y
११६ वुलू शौचालयान् अन्वेषणाय अनुप्रयोगः नापणन्त
११७ एल्केयर् इण्डिया वृद्धसेवा नापणन्त
११८ लेन्सकार्ट् उपनेत्राणि सुसंस्कृत्याम्
निवेशः ₹५.३८३कोटयः ₹६.३८३कोटयः ₹५.३३८कोटयः ₹३.०४२कोटयः ₹९.३५८कोटयः ₹८.२९७कोटयः ₹१.२कोटयः
पणनसंख्या २१ २२ २४ १५ २८ २७

शार्क्स् सम्पादयतु

निमनलिखितेषु सप्तसु निवशकेषु केचिदपि पञ्च निवेशकाः चतुस्त्रिंशत् पञ्चत्रिंशत् विहाय प्रत्येकस्मिन् उपक्रमे उपस्थितवन्तः।

  1. अशनीर ग्रोवरः – भारतपे इत्यस्य उपसंस्थापकः च प्रबंधनिदेशकः
  2. अमन गुप्ता – बोट् इत्यस्य उपसंस्थापकः च मुख्यप्रचाराधिकारी
  3. अनुपम मित्तलः – shaadi.com च पीपल्स् ग्रुप् इत्यनयोः संस्थापकः च मुख्यकार्याधिकारी
  4. गज़ल अलघ – मामा अर्थ् इत्यस्य उपसंस्थापिका
  5. नमिता थापर – एम्क्यूर् फार्मास्युटिकल्स् इत्यस्य कार्यकारिणी निदेशिका
  6. पीयूष बंसलः – लेन्सकार्ट् इत्यस्य संस्थापकः च मुख्यकार्याधिकारी
  7. विनीता सिंह – सुगर् कोस्मेटिक्स् इत्यस्य उपसंस्थापिका च मुख्यकार्याधिकारिणी
सञ्चिका:Aman Gupta.jpg
अमन गुप्ता
 
पीयूषः बंसलः
 
नमिता थापर