शिंजियांग
शिंजियाङ्ग चीनदेशस्य स्वायत्तप्रदेशः अस्ति । मङ्गोलिया, रास्या,कजाखस्थान, किर्गिस्थान , ताजिकिस्तान, अफगानिस्तान, पाकिस्तान, भारतदेशः च देशैः सह सिन्जियाङ्ग-देशस्य सीमा अस्ति ।
![करकुल सरोवरे पर्वत मुजताघ अटा](http://upload.wikimedia.org/wikipedia/commons/thumb/8/8a/Karakul-muztagh-ata-d09.jpg/200px-Karakul-muztagh-ata-d09.jpg)
![उयघुर बालिकाः](http://upload.wikimedia.org/wikipedia/commons/thumb/a/af/Uyghur_girls._Xinjiang..jpg/220px-Uyghur_girls._Xinjiang..jpg)
जातीयसमूहाः
सम्पादयतुझिन्जियाङ्गस्य मुस्लिम-तुर्क-जनाः उइघुर्-जनाः, कजाख-जनाः, किर्गिज्-जनाः, तातार-जनाः, उज्बेक्-जनाः च सन्ति ।