शिंजियाङ्ग चीनदेशस्य स्वायत्तप्रदेशः अस्ति । मङ्गोलिया, रास्या,कजाखस्थान, किर्गिस्थान , ताजिकिस्तान, अफगानिस्तान, पाकिस्तान, भारतदेशः च देशैः सह सिन्जियाङ्ग-देशस्य सीमा अस्ति ।

करकुल सरोवरे पर्वत मुजताघ अटा
करकुल सरोवरे पर्वत मुजताघ अटा
उयघुर बालिकाः
उयघुर बालिकाः

जातीयसमूहाः सम्पादयतु

झिन्जियाङ्गस्य मुस्लिम-तुर्क-जनाः उइघुर्-जनाः, कजाख-जनाः, किर्गिज्-जनाः, तातार-जनाः, उज्बेक्-जनाः च सन्ति ।

"https://sa.wikipedia.org/w/index.php?title=शिंजियांग&oldid=473592" इत्यस्माद् प्रतिप्राप्तम्