शिवाजीचरितस्य प्रथमाभिनयः स्वाधीनतादिवस-यात्रावसरे समभूत् । सूत्रधारो ब्रवीति यद् भारतवासिनां हृदयेषु देशप्रेमदीपनार्थमेव वयमभिनेतुमभिलषामः। शिवाजीचरितं १९४५ ख्रीष्टाब्दे विरचितम्। रचनेयं सर्वथा कालासुयोगिनी।

शिवाजीचरितम्  
'राजा' रविवर्मणा निर्मितं युद्धरतशिवाजीचित्रम्
लेखकः हरिदाससिद्धान्तवागीशः
देशः भारतम्
भाषा संस्कृतम्
प्रकारः रङ्गमञ्चीयाभिनवशैली

कथावस्तु सम्पादयतु

शिवाजी गोविन्दं सहपाठिनं कथितवान् यद् 'गुरुजनाः शास्त्राण्यध्येतुमादिशन्ति मनश्च शस्त्रग्रहणाय समुत्कण्ठते । राज्यं यवनैरपहृतम् । शत्रूणां संख्या चान्युना इति।

गोविन्दोऽवदत् -

सम्पदि विपदि वालिशं छायेवानुवर्तिष्ये भवन्तम्।

राजनि च त्वयि मन्त्री भवितास्मि कारायां च सहगामी॥

ततः शिवाजी ब्रवीति -

'सुखमयमपि हिन्दुस्थानमप्यच्छहिन्दोर्न खलु भोग्यमेतत् पिशाचैः' इति।

द्वितीयाङ्के तोरणदुर्गस्याध्यक्षः करीमवक्सो विलासीति श्रूयते । शिवाजीमहोदयस्तत्र साधुवेशं परिधाय गतस्तस्य मनोरञ्जनाय। नर्तकीनां नृत्येन आसावानन्दविह्वलो जातस्तदा । अचिरेणैव सर्वे नर्तकाः समरमुद्रां सज्जीकृत्य दुर्गाधिकारिण आक्रान्तवन्तः। करीमवक्सो निगडितः । तोरणदुर्गश्च जितः शिवराजेन।

तृतीयाङ्के बीजापुरस्य नादिरनाम्नोऽधिपतेः दुर्गोऽप्यधिकृतः शिवराजेन । शिवाजीमहोदयस्य पिता साहनाथस्तस्यैव राजस्वसचिव आसीत् । स तु पुत्रस्यापराधेन बन्दित्वं प्रापितः । नादिरेण अफजलनामकः सेनापतिः आहूय भाषितं यच्छिवाजीलुण्टाको हन्तव्यः । अफजलः प्रत्यभाषत -

'चातुरीत एव चतुरं व्यापादयिष्यामि'।

चतुर्थेऽङ्के पूर्वघटनानां सङ्क्षिप्तसूचना वर्तते । पञ्चमेऽङ्के बीजापुरस्य सेनापतिः अफजलखानः शिवाजीं हन्तुमना तस्य सान्निध्यमवाप्य समुद्यतो बभूव । अभिसन्धिना शिवराजस्य वामकुक्षौ छुरिकया प्रहर्तुमियेष, किन्तु चतुरः शिवाजी व्याघ्रनखजालेन तस्योदरं विदारितवान्।

षष्ठेऽङ्के नादिरशाहस्य शिवाजी-दमन-विषयकाणि कुचक्राणि सन्ति । पुण्यपत्तने सायस्ताखानो दुर्गाध्यक्ष आसीत् । कस्मिंश्चिद् दिने भास्करनामा शिवराजस्य सहपाठी सहकारी सेनापतिश्च वैष्णवसाधुवेशं धृत्वा सायस्ताखानस्य समीपं गत्व अवोचत् -

'मम मातुः शवयात्रयानेनैव दुर्गमार्गेण भवितव्यम् इति। तेनानुमतम्। अचिरमेव कृत्रिमशवयात्रिणः तत्र आजग्मुः । ते सर्वेऽपि योद्धारः सायस्ताखानस्य सेनां विद्राव्य पूनादुर्गमधिकृतवन्तः ।

सप्तमेऽङ्के अवरङ्गजेबः राजसभायां विराजमानोऽस्ति। राजस्वमन्त्री सूचितवान् यद् हिन्दवो जजियाकरं न ददति । तदा शिवाजी तत्राविशत् । अवरङ्गजेबस्तस्योपेक्षाभावेनासौ परं क्षुभितः । स गृहं गन्तुमियेष किन्तु मुगलाधिपतिना कारागारे कृतः। अष्टमाङ्के शिवराजोऽवरङ्गजेबं सूचयामास यद् अहं रुग्णोऽस्मि दानार्थं च कानिचिन् मिष्टान्नपात्राणि प्रेषणीयानि । पश्चात् पञ्चदशदिनानि यावत् मिष्टान्नवितरणमभूत् । शिवाजी मिष्टान्नपात्रान्तर्निहितो भूत्वा पलायितवान् । तस्य ग्रहणार्थम् अवरङ्गजेबेन महती सेना सम्प्रेषिता ।

दशमेऽङ्के शिवराजस्य राज्याभिषेकस्य चर्चा वर्तते। राज्याभिषेकसमये रामदासो गुरुस्तमाशीर्वचोभिः अभिषेचयति स्म । पश्चाच्च छत्रं समर्पयामास । माता तस्य ललाट-प्रदेशं तिलकेन विभूषयामास ।

हरिदासेन नाटकारम्भे भूमिकायां निवेदितम् -

‘प्रायेणैव यथायथमितिहासमनुसरता वृत्तान्तपरिवृत्तिमकुर्वता पात्रमात्रं च कल्पयता नाटकीयलक्षणादीनि च परिरक्षता नाटकमिदं मया निरमायि’ इति।

कविना शिवाजीचरिते गीतानि समावेशिनि प्रथमाङ्कस्यान्ते नायकस्य सहचराणां बालगीतं वर्त्तते -

बालको युवकः प्रौढो वृद्धः मनसा वचसा वपुषा शुद्धः।

भवतु त्वरितमेकतावहः देशोद्धारे मास्तु विरुद्धः।।

धर धर प्रहरणं चल चल महारणम्।

कुरु भारतोद्धरणं न भव कोऽपि विरुद्धः।।

इह बहुगुण आर्यः नहि यवननिवार्यः।

भवामि कृतकार्यः परमपि सुसमृद्धः।।

नाटके छायातत्वं परमोन्नतं वर्तते । सर्वेऽपि विविधवेशान् समवलम्ब्य युध्यन्ते । सप्तमाङ्कस्य प्रारम्भोऽवरङ्गजेबस्य एकोक्त्या भवति । स कथयति यद् - धर्मस्य संवर्धनं जीवनस्य चरमलक्ष्यं वर्तते । सूक्तयो यथोचितं प्रयुक्ताः। तथाहि

१ - विषमा पराधीनता पिशाची सर्वेषामेव पौरुषं ग्रसते।

२- दर्पणे खल्वनुरूपमेव प्रतिबिम्बं पतति।

३- वपुर्बलाद् बुद्धिबलं गरीयः।

सम्बद्धाः लेखाः सम्पादयतु

उद्धरणानि सम्पादयतु

"https://sa.wikipedia.org/w/index.php?title=शिवाजीचरितम्&oldid=429819" इत्यस्माद् प्रतिप्राप्तम्