सन्तदास काठियाबाबा

(श्री सन्तदास काठियाबाबा इत्यस्मात् पुनर्निर्दिष्टम्)
एषः लेखः अपाकरणार्थम् अङ्कितोऽस्ति ।
स्वस्यैव निर्मितेभ्यः पृष्ठेभ्यः सूचनेयं मा अपाकुरु। यदि यह पृष्ठ आपने बनाया है, और आप इसके नामांकन का विरोध करते हैं, तो इसके हटाए जाने पर आपत्ति करने के लिये, इस पृष्ठ के चर्चा में जा कर आप इस पृष्ठ को हटाने के विरोध का कारण बता सकते हैं ।
अपाकरणस्य कारण: Created by a LTA, see https://en.wikipedia.org/wiki/Wikipedia:Sockpuppet_investigations/Srabanta_Deb

संतादास कठियाबाबा (१० जून १८५९ – १९३५) हिन्दू निम्बरका दार्शनिकः, धार्मिकगुरुः, निम्बार्कवैष्णवः, प्रधानमहन्ता च आध्यात्मिकः नेता आसीत् । निम्बार्क सम्पधि स्वामी रामदास कठिया बाबा के मुख्य शिष्य थे।[१][२][३][४]

जन्म बाल्यकाल के विषय सम्पादयतु

स्वामी संतादासजी कठिया बाबाजी महाराज ब्रज विदेही महन्ता वैष्णव चातु सम्प्रदाय श्री महन्त श्री श्री १०८ स्वामी संतादासजी काठिया बाबाजी महाराज का नाम वैष्णव समाज में यादगार है। यह ऋषि कल्प हबीगंज मण्डल (पूर्व सिलेट जिला तत्कालीन लंकरपुर उपमण्डल, तत्कालीन हबीगंज उपमण्डल, अधुना हबीगंज जिला) लखाई उपजिला हाओर क्षेत्र छोड़े जन्म लेने वाला पुरुष था। प्रख्यातस्य जमीन्दरब्राह्मणचौधरीकुटुम्बस्य ग्रामे तस्य जन्म अभवत् [५]। तस्य पितुः नाम हरकिशोरचौधरी, मातुः नाम गिरिजसुन्दरी देवी च अस्ति । सन्तदासजी इत्यस्य आगमनं (जन्म) १८५९ तमे वर्षे जूनमासस्य १० दिनाङ्के शुक्रवासरे अभवत् । १२६६ इति बंगाबडे २८ वीं जैष्ट्य, जैष्ट्य शुक्ल दशमी दशहरा पर पुण्य तिथि पर। तस्य पिता तेजस्वी तथा परमशुद्धवैष्णवःपितुः एतौ गुणौ संतसन्तदासजीबाबाजीमहाराजस्य जीवनं पूर्णतया प्रभावितौ। तस्य बाल्यकालस्य नाम तारिकिशोरचौधरी इति। बाल्यकालात् एव तस्य शिक्षणविषये तीव्ररुचिः आसीत्।[६] ग्रामविद्यालये एव शिक्षा आरभ्यते। शिक्षा : लस्करपुर उपविभाग आङ्ग्लविद्यालये अध्ययनं कृतवान्। अयं विद्यालयः पश्चात् हबीगञ्ज-सरकारी उच्चविद्यालयः अभवत् इति ज्ञायते। १८७४ ई. १२८१ तमे वर्षे बङ्गालदेशे १४ वर्षे १००० रुप्यकाणां छात्रवृत्तिः प्राप्ता। सः मेट्रोपोलिटन महाविद्यालये प्रवेशं प्राप्तवान् । तत्र अध्ययनं कृत्वा सः रुप्यकाणां छात्रवृत्तिम् अवाप्तवान्। सः प्रेसिडेन्सी महाविद्यालये बीए कक्षायां प्रवेशं प्राप्तवान् । बीए परीक्षा तथा भागवत कृपापूर्वक उत्तीर्ण। १८८३ तमे वर्षे सः बी.एल.[७]

दीक्षा सम्पादयतु

जगन्नाथघाटे सः गङ्गाप्रभवां गङ्गोत्रीं तस्य पुरतः प्रादुर्भूतां दृष्ट्वा तस्मिन् निवसन्ती हर-पार्वती तस्मै दर्शनं दत्तवती, ततः भगवान् शङ्करः तस्मै एकाक्षरं बीजमन्त्रं दत्तवान्, प्रभावेण च तस्य मन्त्रस्य जपस्य सद्गुरुः स्यात् - ते अन्तर्धानं कृतवन्तः इति आश्वासनेन। अथ हिमालये गोमुखगङ्गोत्री दर्शनम् अपि अन्तर्धानं जातम्। तद्बीजमन्त्रं जपं भक्त्या प्रारभत। सद्गुरुस्य अन्वेषणार्थं सः विविधानि तीर्थयात्राः अकरोत्, अन्ते सः मित्रेण सह प्रयागकुम्भमेलाम् आगतः। अत्र तस्य भाविगुरुदेवश्रीश्रीकठियाबाबाजीमहाराजेन सह साक्षात्कारः अभवत्, परन्तु सः तं गम्भीरतापूर्वकं गृह्णीयात् वा न वा इति शङ्कितः आसीत्। श्रीश्रीकठियाबाबाजीमहाराजस्य केचन चमत्काराः सः दृष्टवान् किन्तु पूर्णतया संशयितः न भवितुम् अशक्नोत्। ततः सः चैत्रमासे वृन्दावनं गतः अस्मिन् समये सः काठियाबाबाजीमहाराजं स्वकर्मणाम् अत्यन्तं समीपं दृष्ट्वा प्रायः निराशः अभवत्। श्रीकठियाबाबाजीमहाराजं ब्राह्मणऋषिः इति चिन्तयितुं दूरं श्री तारिकिशोरबाबूः तं साधारणं पुरातनं ग्रामसन्तं मन्यते स्म। परन्तु यदा सः स्वस्य चमत्कारिककर्माणि स्मरति स्म तदा सः तस्य निर्णयः अशुद्धः अस्ति वा न वा इति अवगन्तुं न शक्तवान्। अनेन संशयेन मनसा कलकत्तां प्रत्यागतवान्ए। कदा रात्रौ कलकत्तायां यदा सः स्वगृहस्य छतौ सुप्तः आसीत् तदा सः सहसा निद्रा विक्षिप्तः सन् उत्थाय उपविष्टवान्। सःश्रीश्रीरामदासकठियाबाबाजीमहाराजः आकाशे आगच्छति इति दृष्ट्वा किञ्चित्कालं यावत् तस्मिन् छतौ तस्य समीपम् अवतरत्। तदनन्तरं कठिया बाबाजी महाराजः कर्णयोः मन्त्रं दत्त्वा पुनः आकाशे प्रस्थितवान् । श्री तारा किशोर शर्मा चौधरी के श्री श्री कठिया बाबाजी महाराज के विषये अन्यः कोऽपि संदेहः नासीत् । तस्य सर्वे संशयाः तत्क्षणमेव निवृत्ताः अभवन्, सः इष्टस्य सद्गुरुस्य आश्रयं प्राप्य कृतज्ञतां अनुभवति स्म । चमत्कारिकरीत्या दीक्षां प्राप्य अपि वृन्दावने १८९४ तमे वर्षे जन्माष्टमीदिने स्वाभाविकरीत्या स्त्रीदीक्षां कृतवती।

धर्म एकदिने सम्पादयतु

अपराह्णे नगरमहाविद्यालयस्य अवकाशस्य अनन्तरं सः ब्रह्मगुरुश्रीयुक्तसेनमहाशायस्य समीपं गत्वा प्राणायामद्वारा सन्तदासजीमहाराजस्य शरीरे ऊर्जां प्रसारयितुं आरब्धवान्। सन्तदासजी महाराजः प्राणायामं कुर्वन् आसीत्, तस्मिन् दिने तस्य मूलधरात् द्विदलपर्यन्तं सर्वाणि षट् चक्राणि भग्नाः अभवन्। एतावता अल्पेन काले न कश्चित् षट्चक्रान् सम्पूर्णतया प्रविष्टवान्। ततः परं सन्तदासजी हर्षेण एतां साधनाम् आचरति स्म। सः अद्यापि ब्राह्मणसमाजस्य क्रमेण सम्मिलितः भवति स्म: ब्राह्मणैः सह। पूजां कुर्वन् आसीत्। एतस्मिन् समये तस्य पिता पुत्रः वधूना सह कलकत्तानगरम् आगत्य तेषां सह एकस्मिन् गृहे स्थितवान्। श्रीयुक्त विजय कृष्णगोस्वामी महासाय से योग साधना प्राप्त हुआ तदनन्तर श्रीयुक्त जगतबाबू। सन्तदासजी महाराजः योगीसमुदाये प्रविश्य १२ वर्षाणि यावत् योगाभ्यासं कृतवान्। तस्मिन् किञ्चित् योगविभूतिं लब्धवान्, परन्तु सः ब्रह्मणा मिलनस्य मोक्षस्य वा सम्भावनां न दृष्टवान्। ततः सन्तदासजीमहाराजस्य समीपे अनेकाः घटनाः अभवन्, सः हिन्दुधर्मं प्रति अधिकाधिकं आकृष्टः भूत्वा सद्गुरुं अन्वेषितवान्। पङ्क्तिबद्धरूपेण अनेकघटनानां अनन्तरं सन्तदाजीमहाराजस्य हृदयस्य परिवर्तनं जातम्। सः च पुनः हिन्दुधर्मं प्रति आकृष्टः अभवत्। सद्गुरुः अन्वेषणं कुर्वन् आसीत्।

धार्मिकचिन्तनम् सम्पादयतु

स्वामी संतादासजी कथिया बाबाजी महाराज का जीवन लीलामृत। छात्रजीवनं ब्राह्मणवादं प्रति आकृष्टम्।सः बाल्यकालात् एव विचारशीलः जिज्ञासुः च आसीत्। तस्य विशेषरुचिः आध्यात्मिकशास्त्रे धर्मशास्त्रे च आसीत्। प्रथमवर्षकक्षायां अध्ययनं कुर्वन् हिन्दुधर्मं त्यक्त्वा एकेश्वरवादी अभवत्। सः हरिशवे कीर्तनं च गच्छति स्म, कीर्तनस्य समये सः अतीव भावुकः स्पृष्टः च आसीत्। यदि सः करोति तर्हि तस्य पिता उत्तमः स्यात्। योगीसमुदायेन प्राप्ता संतदासजी के साधना शक्ति। न तु साधनप्रकरणं कस्मैचित् प्रकाशितवान्। सः रात्रौ साधना-भजनं करोति स्म। अस्मिन् समये अनेकगुटानां पश्चात् सन्तदासजी महाराजः कर्तव्यबोधेन, पितृनिर्देशेन च विद्वानानां कार्यवाही कृत्वा हिन्दूसमाजस्य समीपं उत्थितः।

अन्तिम आयु सम्पादयतु

१९३५ तमे वर्षे सः साधम-नगरं गतः । वृन्दावन कठिया बाबा का स्थान आश्रम, भारत।

सूचना सम्पादयतु

  1. "Santadasji Kathia Baba"
  2. "विश्व की सबसे बड़ी 185 किलो वजनी रोटी तैयार कर भीलवाड़ा में बना कीर्तिमान"
  3. "(अपडेट)...सनातन धर्म की रक्षा लिए संत भी एक हाथ में माला और एक हाथ में भाला ले- हंसराम महाराज"
  4. "शहर की गतिविधि : जानिए आपके शहर 'बनारस' में 23 फरवरी 2020 को क्‍या हो रहा है खास आयोजन - know about city activity of varanasi 23 February 2020"
  5. "संत दास काठियाबाबा"
  6. "Calling Lord Ram a superhuman is a gross insult to the Sanatan tradition, boycott the film's trailer too- Thakur|भगवान राम को महामानव बताना सनातन परम्परा का घोर अपमान, फिल्म की ट्रेलर का भी करें बॉयकाट- ठाकुर"[नष्टसम्पर्कः]
  7. "Tara Kishore Chowdhury"
"https://sa.wikipedia.org/w/index.php?title=सन्तदास_काठियाबाबा&oldid=485906" इत्यस्माद् प्रतिप्राप्तम्