सञ्चिका:Organizational behaviour.png
फ्रेडरिक विन्सलो टेलर
जन्म २० मार्च १८५६
फिलाडेल्फिया, पेन्सिल्वेनिया, अमेरिकी.
मृत्युः फिलाडेल्फिया, पेन्सिल्वेनिया, अमेरिकी.
कृते प्रसिद्धः संगठनात्मकव्यवहारस्य पिता

संगठनात्मकव्यवहारः सम्पादयतु

संगठनात्मकव्यवहारः अस्ति यत् व्यक्तिः समूहेषु कथं कार्यं करोति, एते व्यवहाराः संगठनं कथं प्रभावितयन्ति इति अध्ययनम् । संगठनात्मकव्यवहारः व्यावसायिकसञ्चालनेषु सुधारं करोति यथा कार्यप्रदर्शने, नवीनतायाः वर्धनं, उच्चकार्यसन्तुष्टिः, नेतृत्वस्य प्रोत्साहनं च । संगठनात्मकं कार्यप्रदर्शनं कर्मचारिणां मनोवृत्त्या सह पर्याप्तरूपेण सम्बद्धम् अस्ति । संगठनात्मकव्यवहारस्य विभिन्नपक्षेषु अवगमनेन नियोक्तृभ्यः स्वकार्यस्य प्रति भावनाः, मनोवृत्तयः, प्रेरणा च सुलभाः भवन्ति | अध्ययनं जनान् मानवव्यवहारविषये अवधारणानां सिद्धान्तानां च परिचयं करोति, यत् धारितसंकल्पनानां स्थाने सहायकं भवति । अध्ययनस्य अनुपस्थितिं न्यूनीकर्तुं, कार्यसन्तुष्टिः वर्धयितुं, उत्पादकता च इति विषये केन्द्रीकरणस्य कारणेन संगठनात्मकव्यवहारः नियोक्तृणां कृते एकः आव्हानः अवसरः च अस्ति |अध्ययनं प्रबन्धकानां मार्गदर्शनं करोति यत् ते कार्यस्थले उत्तमकार्यस्थितिः, नैतिकव्यवहारः, अधिकतमं सम्मानं च प्रदातुं शक्नुवन्ति।

गुणः सम्पादयतु

गुणः परभावनासु धुनिं कृत्वा कतिपयेषु विषयेषु किं चिन्तयति इति अवगन्तुं क्षमताम् निर्दिशति । एषा क्षमता दलक्रीडा, सहकार्यं, वार्तालापकौशलं च कृत्वा नेतारं साहाय्यं करोति । अस्य गुणस्य कृते सक्रियश्रवणं, उत्तमं संचारकौशलं च महत्त्वपूर्णम् अस्ति । एकस्मिन् नेतारे सामाजिककौशलस्य अभावः सुसंगतबाह्यवातावरणात् प्रतिनिधित्वस्य अभावात् कम्पनीनां पतनं भवितुम् अर्हति । आधुनिकजगति नेतारः कल्पयन्ति यत् सामाजिककौशलं प्राप्तुं अधिकं ट्वीट् कर्तुं सहस्राणि ईमेल-पत्राणि प्रेषयितुं च आवश्यकम्, परन्तु अन्यैः जनानां सह व्यक्तिगतरूपेण सामाजिकचैनेल्-माध्यमेषु च सम्पर्कं कर्तुं सहजं भवितुम् आवश्यकम् |

प्रभावी प्रबन्धन सम्पादयतु

विविधसङ्गठने कार्यं कुर्वन् एकः प्रबन्धकः इति नाम्ना, एषः शिक्षणक्षेत्रः मम सहायतां करिष्यति दलस्य सदस्यानां मध्ये भेदं ज्ञातुं तथा च विविधप्रशिक्षणे सहभागितायाः प्रोत्साहनं कृत्वा, लाभकार्यक्रमानाम् स्थापनां कृत्वा यथा बोनसः, फ्लेक्सी-समयः विभिन्नानां आवश्यकतानां अनुकूलतायै एतेषां भेदानाम् प्रभावीरूपेण प्रबन्धनं कर्तुं  | सामान्यतः कस्यचित् लक्ष्यस्य प्राप्तेः इच्छायाः कारणात् व्यवहारः भवति । विशिष्टं लक्ष्यं चेतनं वा न वा किन्तु व्यक्तिना ज्ञातं भवेत्। व्यवहारस्य पूर्वानुमानं कर्तुं प्रबन्धकः अवश्यमेव ज्ञातव्यः यत् जनानां के के प्रेरणानि वा आवश्यकताः वा कस्मिन्चित् समये कस्यापि क्रियायाः उद्दीपनं कुर्वन्ति ।

व्यवहारस्य पूर्वानुमानम् सम्पादयतु

लक्ष्याणां उद्देश्यानां च विषये, निगमसंस्कृतेः, सामान्याभ्यासस्य च विषये कर्मचारिभ्यः संवादं कर्तुं महत्त्वपूर्णम् अस्ति । लक्ष्याणां उद्देश्यानां च विषये, निगमसंस्कृतेः, सामान्याभ्यासस्य च विषये कर्मचारिभ्यः संवादं कर्तुं महत्त्वपूर्णम् अस्ति ।

नेतृत्वम् सम्पादयतु

संगठनात्मकव्यवहारः एकः अध्ययनः अस्ति यः कार्यस्थले व्यक्तिगत-समूहव्यवहारस्य प्रभावे केन्द्रितः भवति । विज्ञानं नेतारः स्वकर्मचारिणां मनोवृत्तिः, भावनाः, प्रेरणास्विचः च प्राप्तुं साहाय्यं करोति, तेषां अग्रिमपदेषु मार्गदर्शनं च करोति । संगठनात्मकव्यवहारस्य माध्यमेन कम्पनयः द्वन्द्वस्य न्यूनीकरणस्य, उत्पादकतायां सुधारस्य, सामूहिककार्यस्य निर्माणस्य, कार्यस्थले अनुकूलकार्यवातावरणस्य निर्माणस्य च उपायान् विकसितुं शक्नुवन्ति| नेतृत्वं संगठनात्मकव्यवहारस्य महत्त्वपूर्णा अवधारणा अस्ति तथा च विभिन्नसाङ्गठनिकसंरचनानां संस्कृतिनां च कृते उपयुक्तानां नेतृत्वस्य भूमिकाः, लक्षणं, सिद्धान्तं च परिभाषितुं उद्दिश्यते|

[१]

  1. https://www.forbes.com/advisor/business/what-is-organizational-behavior/
"https://sa.wikipedia.org/w/index.php?title=सङ्गठनात्मकव्यवहारः&oldid=476450" इत्यस्माद् प्रतिप्राप्तम्