सङ्गणकविज्ञानम्

(सङ्गणकशास्त्रम् इत्यस्मात् पुनर्निर्दिष्टम्)


सङ्गणकशास्त्रम्, ( अङ्गलभाषायाम्: Computer Science, चीनी-भाषायाम्: 计算机科学, जापानी-भाषायाम्: 日本語 ) सङ्गणकस्य वैज्ञानिकस्य, प्रयोगात्मकस्य च शोधस्य शास्त्रम् अस्ति। सङ्गणकवैज्ञानिकः सङ्गणक-सिद्धान्ते, सङ्गणक-वैचित्र्ये निपुणः अस्ति।[१] सङ्गणकम् आधुनिक-सामाजस्य, राष्ट्रस्य, सेनायाः, विद्यालयस्य, गृहस्य, च अवियोज्यसदस्य: अस्ति। सः सूचना तथा संगणनस्य आधारे शोधम् करोति। सङ्गणकशास्त्रस्य अनेकाः भागाः सन्ति। मुख्यभागौ सैद्धांतिक तथा अनुप्रयुक्त सङ्गणकशास्त्रम् स्तः।

संगणकस्य=इतिहासः= सम्पादयतु

सैद्धांतिकसङ्गणकशास्त्रम् सम्पादयतु

संगणना-सिद्धान्तः सम्पादयतु

सूचना-सङ्केत-सिद्धान्तः सम्पादयतु

कलनविधिः तथा सूचना-स्थापत्यः सम्पादयतु

अभिकलक-भाषा-सिद्धान्तः सम्पादयतु

सूचनाधारम् सम्पादयतु

अनुप्रयुक्त-सङ्गणक-शास्त्रम् सम्पादयतु

कृत्रिमा प्रज्ञा सम्पादयतु

सङ्गणक-स्थापत्य तथा यन्त्रनिर्माणविद्या सम्पादयतु

सङ्गणक-चित्रम् सम्पादयतु

सूचना-विज्ञानम् सम्पादयतु

उल्लेखाः सम्पादयतु

  1. सङ्गणक-वैज्ञानिकाः: अङ्गलभाषा-शब्दकोशः
"https://sa.wikipedia.org/w/index.php?title=सङ्गणकविज्ञानम्&oldid=429897" इत्यस्माद् प्रतिप्राप्तम्