सत्येन्द्र-दुबे (१९७३-२००३) इत्येषः भारतीयराष्ट्रियमहामार्गप्राधिकरणे परियोजनानिदेशकः आसीत्। सः स्वर्णचतुर्भुजमहामार्गनिर्माणपरियोजनायां वर्तमानं भ्रष्टाचारं व्यरोधयत् इति कृत्वा बिहारराज्यस्य गयामण्डले घातितः आसीत्।

सत्येन्द्र-दुबे
जन्म (१९७३-वाचनिकदोषः : अनपेक्षितम् उद्गारचिह्नम १-२७)२७, १९७३
Shahpur Edit this on Wikidata
मृत्युः २७ २००३(२००३-वाचनिकदोषः : अनपेक्षितम् उद्गारचिह्नम १-२७) (आयुः ३०)
गया, भारतम्
मृत्योः कारणम् हननम्
देशीयता भारतम्
शिक्षणम् बी.टेक्. इति पदवी (Civil 1994), एम्.टेक्. इति पदवी (Civil 1996)
शिक्षणस्य स्थितिः IIT Kanpur, Indian Institute of Technology, Banaras Hindu University
वृत्तिः सहायक-निदेशकः
वृत्तिदाता भारतसर्वकारः
Organization NHAI, IES
कृते प्रसिद्धः एन्-एच्-ए-आयि-परियोजनायां भ्रष्टाचारस्य अनावरणार्थं घातितः
Notable work सर्वकारीयतन्त्रे भ्रष्टाचारम् अनावृत्तम् अकरोत्[उद्धरणं वाञ्छितम्]
गृहनगरम् सिवानमण्डलम्
धर्मः हिन्दूधर्मः

सन्दर्भाः सम्पादयतु


बाह्यानुबन्धाः सम्पादयतु

"]"

"https://sa.wikipedia.org/w/index.php?title=सत्येन्द्र_दुबे&oldid=481053" इत्यस्माद् प्रतिप्राप्तम्