सदस्यः:गौरव झा/प्रयोगपृष्ठम्

नाम--गौरव कुमार झा। (विषय)--- भाषाविज्ञानम् ( भाषाविज्ञानस्य अर्थ़ः अङ्गानि प्रासङ्गिता च --------( अर्थ़ः)------ भाषाविज्ञानम् भाषाया अध्ययनस्य तादृशी शाखा यस्यां भाषायाः उत्पत्तिः स्वरुपों विकासादीनां वैज्ञानिकं विश्लेषणात्मकं च अध्ययनं क्रियते। ( कपिल द्विवेदी मतानुसारम्)-----भाषाविज्ञानं तत् विज्ञानं वर्तते। यस्मिन् भाषायाः सर्वाङ्गीनविवेचनात्मक अध्ययनं भवति।। (देवेंद्र नाथ मतानुसारम्)--------- भाषायाः विशिष्टं ज्ञानं भाषाविज्ञानम् इति ।।।। ( श्याम प्रसाद मतानुसारम्)------ भाषोत्पत्तिः भाषानिष्पत्तिः भाषाविकासः भाषास्वरुपादीनां वैज्ञानिक व्याख्या हि भाषाविज्ञानम्।।। ( अङ्गानि)--------- भाषाविज्ञानस्य चत्वारि अङ्गानि सन्ति-----(१) वाक्य विज्ञानम्। (२) रुप विज्ञानम्। (३) ध्वनिविज्ञानम्। (४) अर्थ़़ विज्ञानम्।-------------- ( भाषायाः प्रासङ्गिकता (आवश्यकता उपयोगीता च)------- (१) विभिन्न भाषाणाम् उत्पत्ति विकासस्य परिवर्तनस्य च अध्ययनम्।।। (२) विभिन्न भाषाणाम् तत्सम्बन्ध संस्कृति समाजानां च परस्परम् अध्ययनम्।।।। इति।।