सदस्यः:सौदामिनी बेहेरा/प्रयोगपृष्ठम्

  • जैन दर्शन ➖ जैन दर्शनस्य चतुः विंशतिः तीर्थकाराः सन्ति । तेषु प्रथम तीर्थकारः ऋषभदेव ।ऋषभदेवस्य अन्य नाम पश्वनाथः ।तस्य वर्णनं श्रीमद्भगवतस्य पञ्चमस्कन्धे चतुर्थ षष्ठ अध्याय च अस्ति । सः चतस्रः महाब्रतानां पालनं अकोरत ।जैन दर्शनस्य अंतिम तीर्थकारेषु पश्वनाथः महावीरौ प्रसिद्धौ किन्तु दर्शनस्य अंतिम तीर्थकारः वर्धमानः ।
  • दर्शनस्य दौ भेदौ=श्वेताम्बर(पार्श्वनाथ)

दिगाम्बर(महावीर जिन)

  • ज्ञानं भवति द्विधा=प्रत्यक्ष परोक्ष च , इयं अपि प्रमाणं
  • परोक्ष प्रमाणं द्विधा=मति, श्रुत
  • ममinईii
  • प्रत्यक्ष ज्ञान त्रिधा विभाज्यते ।
  • दर्शनस्य सिद्धान्त वाद भवति स्यात् वाद अपर नाम भवति अनेकान्तवादः ।
  • न्याय मतानुसारं जैन दर्शने परामर्श सप्तधा अतः तस्य नाम सप्तभङ्गीनयः ।
  • जैन दर्शने मोक्षस्य त्रीणि साधनानि दुस्यते ।यथा= सम्यक् दर्शनं , सम्यक् ज्ञानं , सम्यक् चरित्रं । इयं त्रीरत्न वा रत्नत्रयं नाम्ना ख्याता ।
  • जैन दर्शने कर्म अष्ठधा ।
  • सप्त पदार्थाः = अस्त्रव , गन्ध , संवर , निर्झर , मोक्ष , जीव , अजीव ।
  • मोक्ष मार्गस्य आश्रय मूल इति कथ्यते इयं गुणः चतुःदशः ।
  • दर्शनेस्मिन् महाब्रतानां वर्णनं अस्ति यथा= अंहिसा, सत्य,अस्तेय ।
  • जैनानां ईश्वरं अर्हत इति उच्यते । अतः दर्शनस्य अपर नाम अर्हत् दर्शन ।