सदस्यः:1910383varshinisreedhar/प्रयोगपृष्ठम्

लोपामुद्रा सम्पादयतु

लोपामुद्रा अगस्त्यस्य पत्नी: अस्ति । सा कौषितकी वरप्रध अपि च ज्ञातम्। लोपामुद्रा भारतीय साहित्य श्रेष्ठा स्त्री तत्वविद आसीत्। सा ऋग्वेद काले न्यवसत् (१९५०-११०० )। लोपामुद्रस्य अनेक सूक्तानि ऋग्वेदं दत्तंश । सा आगत्यस्य केवलं पत्नी नासीत् । परन्तु सा स्वयमेव ऋषिकी च आसीत्। अत: सा एव ऋषिकी इति अपि विख्यात । सा हिन्दुधर्मस्य सक्थ परम्परस्य पञ्चदशी मन्त्रं पूर्वमेव अदृशत‌्। सा प्रमुक्य ब्रह्मवादिणी आसीत्। ऐतिहासिके लोपमुद्रस्य तिस्रः संस्करण: वर्तते।

 
Agastiyar with wife

१. ऋग्वेदस्य सूक्त: सम्पादयतु

१. परुवीरहं शरदः शश्रमणा दोषा वस्तोरुषसो जरयन्तीः मिनाति शरियं जरिमा तनूनमप्यु नु पत्नीर्व्र्षणो जगम्युः २. ये चिद धि पूर्व रतसाप आसन साकं देवेभिरवदन्न्र्तानि ते चिदवसुर्नह्यन्तमापुः समू नु पत्नीर्व्र्षभिर्जगम्युः

२. महाकाव्य महाभारतः सम्पादयतु

( वनपर्व : तृतीयः यत्र पर्व) यत्र अगस्त्य ऋषिः तस्य बार्य साहायेन (विदर्भस्य राजकुमारी लोपमुद्रा) गङ्गाद्वारे [ हरिद्वार ] तप: कृतवान् विश्वतसंस्करण उपन्यासे आसीत्। ऐतिहासिके ऋषिः अगस्त्य: अत्यन्तः सुन्द्रप्राणिभग्स्य सहायेन लोपमुद्रम् सृष्टिकृतवान्। लोपामुद्रा इत्यर्थे लोपं च मुद्रं च आसीत्। अगुस्त्य ऋषिःकेवलं विवहहर्तम् लोपमुद्रं सृष्टिकृतवन् | तयोः पुत्रस्य नाम द्रिधस्युः। द्रिधस्युः एकः श्रेष्ठः कविः। अगस्तेन सह लोपामुद्रा अपि ललिता सहस्रनामं विनिर्मितः। अगस्त्यः ललिता सहस्रनामं भगवन् हयग्रीवस्य समीपं ज्ञायतं।

३. गिरिधर रामायण सम्पादयतु

गिरिधर रामायणे लोपमुद्रस्य भिन्न कथं अस्थि | अगुस्त्य ऋषिः राज कन्यकुब्जस्य समीपं गत्वा तस्य पुत्रियस्य विवाह प्रस्ताव कृथा | राज कन्यकुब्ज अगुस्त्य ऋषिः आगमनस्य पूर्वे सर्व पुत्रियस्य विवाहं करिष्यति अगुस्त्यस्य आगमन नान्तरे तस्य कोपस्य बीति करणात स्व पुत्र लोपमुद्रं स्त्री वेशे सिद्ध क्रुथह | विवाहस्य नान्तरं लोपामुद्र स्त्री रूपान्तरित|

उल्लेखः सम्पादयतु

https://en.wikipedia.org/wiki/Lopamudra