सदस्यः:1930585 Soni/प्रयोगपृष्ठम्

                                                  मदर तेरेसा  

अस्मिन् संसारे किमपि जना: करुणाया: प्रतिमूर्ति: अभवन्| किमपि जना: संसारे अपराणां कृते एव जन्म प्राप्तम् कुर्वन्ति| अपराणां सेवार्थम् एव ते जन्म प्राप्तम् कुर्वन्ति| एतादृशी एव आसीत् मदर तेरेसा| सा अपि प्रेरण: करुणाया: सेवया: प्रतिमूर्ति: आसीत्| पन्दितानाम् कथनम् अस्ति यत् प्रेरण: कापि भाषा न भवति| या: मनुष्या: महापुरुषा: भवन्ति ते एव प्रेमा कुर्वन्ति| अशिक्षित: अज्ञानी सदैव प्रेमात: सर्वथा पृथक् भवति| राक्षस: सदैव एव सर्वान् बलात्पॊर्वकम् एव करोति किन्तु देव: सर्वान् मनुष्यान् प्रेमा करोति| मदर तेरेसा अद्य स्वश्रेष्टकायै: सम्पूर्ण जगति प्रसिद्ध अस्ति| सा वासुदैवकुतुम्बकम् चरित्रार्थम् अकरॊत्| आधुनिककाले सेवे मनुष्या: कथयन्ति यत् सर्वान् नरान् प्रेमा कुर्वन्तु| सवैभय: सुखम् यच्छन्तु| कस्य अपि हानि: न करोति किन्तु स्वयं एव इमानि कार्याणि न कुर्वन्ति अर्थार्त् तस्याणां कार्याणि तस्यानाम् उपदेशानाम् सर्वथा विपरीतम् भवन्ति| किन्तु मदर तेरेसा महतोसाहेन निर्बलाणां असहाय जनाणां सेवां अकरोत्| मोथेर तेरेसाया: जन्म १९१० तम वर्षे अगस्तमासस्य सप्तविंशति: दिनांके अभवत्| कश्यन्ते या युगोस्लाविया राष्ट्रस्य एकस्य कृषकस्य सुता आसीत्| बाल्यकालात् एव तस्या: दुर्बलाणां तथा असहायजनानाम् सेवा कर्तुं ईहा आसीत् अत: सा द्वाद्शवर्षस्य अल्पावस्थायाम् एव धुखिजनानाम् सैवायै प्रवृत्था अभवत्| १९२९ वर्षे मदर तेरेसा भरतं देशं आगतवती| अत्र भारत देशम् आगत्वा सा अध्यपिकारूपे स्वकार्यम् प्रारब्धावति| १९४६ तमे वर्षे सा पीडितानाम सेवाये स्वजॆवनम् समर्पयत्| स्वकार्याणि पॊर्नर्तुम् सा अनाथबालेश्य: एकस्य विद्यालस्य स्थापनाम अकरोत्| दीनेभ्य: रूग्णेभ्य: सा 'निर्मल हृदय' इति नाम्ना एकस्य आश्रमस्य स्थापना कृता| सा प्रतिदिनं अत्र रूग्नाणां सेवाम् अकरोत्| रूग्णा: तस्या: सेवया अति प्रसन्ना: भवन्ति स्म| अस्या: सेवाम् दृष्ट्वा १९७९ ईश्वीये वर्षे ताम देशस्य सर्वोच्च: पुरस्कार: 'भारतरत्नेन' सम्मनिता कृतम| १९९७ ईश्वीये वर्षे सितम्बर मासस्य पञ्चमे दिनांके सा स्वर्गम् गता| एतादृशी महान् प्रतीमा संसारे युगान्तरपश्चात्एव जन्म प्राप्तम् करोति| वयं श्रद्धया ताम नामाय:|