सदस्यः:1940337 Tess A Sebi/प्रयोगपृष्ठम्

भारत

भारतस्य संस्कृति

  पुरातनः इतिहासः,अनन्या  भौगोलिकरचना ,वैविध्यमया जनसमूहाः, धर्माः, विभिन्ना सम्प्रदायाः, अनेके उत्सवाः, नैकानि आचरणानि, प्राचीनपरम्परा, परितः विद्यमानानां  देशानाम्  प्रभावः - एवम् विभिन्नाः  विषयाः भारतीयसंस्कृतिं अरचयन् ।बौध्दधर्मस्य  उन्नतिः - अवनति च , भारतस्य  सुवर्णयुगम् ,यवनानाम् आक्रमणं , यावानानाम् शासनम् अन्यदेशीयानाम् शासनम् इत्येतेषु कालेषु भारतीयसंस्कृतेः विस्तारः ,विविधता च अधिका अभवत्।सिन्धुखाततः आरब्धा भारतीया   संस्कृतिः वेदकाले महता  प्रमाणेन विकसिता अभवत् । बौध्दधर्मस्य उन्नति - अवनतिः च, भारतस्य सुवर्णयुगम् ,यवनानाम् आक्रमणं ,यवनानाम् शासनं , अन्यदेशीयानाम्  शासनं  इत्येतेषु कालेषु भारतीयसंस्कृतेः विस्तारः , विविधता च अधिका अभवत् । भारतस्य धार्मिकाणि आचरणानि , भाषाः, पध्दतयः, सम्प्रदायाः च गतेभ्यः ४००० वर्षेभ्यः अस्याः अनन्यसंस्कृतेः साक्षिरूपेण सन्ति। विभिन्नानाम् धर्माणां, सम्प्रदायानाम् संयोजनम् अपि जातम् अस्ति भारतीयसंस्कृतौ। एतस्याः संस्कृतेः प्रभावः जगतः अन्यासां संस्कृतीनाम् उपरी अपि जातः अस्ति महता प्रमाणेन । हिन्दुधर्मस्य , बौध्दधर्मस्य, जैनधर्मस्य,सिख्-धर्मस्य जन्मभूमिः भारतम्। समग्रे विश्र्वे एव अब्रहा धर्माणाम् अनन्तरस्य स्थानम् अस्ति भारतीयधर्माणाम्।तत्रापि हिन्दुधर्मः जगति एव तृतीया महाधर्मः। चतुर्थे स्थाने अस्ति बौध्दधर्मः । एतयोः व्दयोः धर्मयोः अनुयायिनः १.४ शतकोट्यपेक्षया अधिकाः सन्ति।
Been Indian

भारतस्य भाषा

     भारतस्य प्रमुखः धर्मः हिन्दुधर्मः च प्रमुखः भाषा संस्कृतं अस्ति । संस्कृतं भारतं एकतमा अतीप्राचीना समृध्दा शास्त्रीया च भाषा वर्तते। संस्कृतं भारतस्य जगतः वा भाषास्वेकतमा प्राचीनतमा। संस्कृता वाक्,भारती,सुरभारती,अमरभारती,अमरवाणी,सुरवाणी,गीर्वाणवाणी,गीर्वाणी,देववाणी,देवभाषा,देवीवाक् इत्यादिभिः नामभिः एतभ्दाषा उभ्दूताः । तावदेव भारत-युरोपीय-भाषावर्गीयाः अनेकाः भाषाः संस्कृतप्रभावं संस्कृतशब्दप्राचुर्यं च प्रदर्शयन्ति।न केवलं धर्म-अर्थ-काम-मोक्षात्मकाः चतुर्विधपुरूषार्थहेतुभूताः विषयाः अस्याः साहित्यस्य शोभां वर्धयन्ति अपितु धार्मिक-नैतिक-आध्यात्मिक-लौकिक-पारलौकिकविषयैः अपि सुस्मपन्ना इयं देववाणी।संस्कृतलेखनं पूर्वं सरस्वतीलिप्या आसीत्।कालान्तरे एतस्य लेखनं ब्राह्मीलिप्या अभवत्।तदनन्तरं एतस्य लेखनं देवनागर्या आरब्धा।
Women in tribal village, Umaria district, India

भारतम् आधिकारिकरूपेन भारतगणराज्यम् दक्षिण-जम्बूव्दिपे आर्यावर्ते स्थितं गणराज्यम् वर्तते। जनसंख्यायां द्वितीये स्थाने विद्यते। विश्वे प्रसिध्दो जनतत्न्त्रयुतः देशः एषः।एषः देशः प्राचीन-सिन्धु-सभ्यतायाः मात्रुभूमिः। एषः भूभागः स्वस्यः सांस्क्रुतिकसम्पदा प्रसिध्दः अस्ति।

भारतस्य इतिहासः आधुनिकमानवस्य पुरातत्वावशेषककालतः प्रायः ३४००० वर्षेभ्यः आरब्धः। भारतस्य इतिहासे सम्पूर्णभरतखण्डस्य तन्नाम इदानीन्तनभारतस्य पाकिस्तानस्य,बाड्ग्लादेशस्य,श्रीलंकादेशस्य,नेपालदेशस्य,भूतानदेशस्य इतिहासः अन्तर्भूतः। ४००० वर्षभ्यः पूर्वतनी सिन्धुहखातस्य नागरिकता जगति एव अत्यन्तं पुरातनसंस्क्रुतिः। तदानीन्तं इतिहासः विवादात्मकः अस्ति। इण्डो-आर्यन्-जनाः क्रि. पू. २०००-१४०० अवधौ मध्यएषियाभागतः आगत्य इदानीन्तनवायुव्यभारते अवसन्।स्थानीयेभ्यः द्रविडजन्नैः सह जातः तेषां सम्पर्कः भारतस्य शास्त्रीयसंस्क्रुतेः उदयस्य कारणं जातम् इति ऊह्यते ।

India Map Animation Created by samnad.s Kudappanamoodu