सदस्यः:2040241shrirambala/प्रयोगपृष्ठम्

सुनिल् चेत्री ( sunil chhetri) भारतदेशस्य सुप्रसिद्धः पादकन्दुक क्रीडाकारः अस्ति | सः भारतीय सुपर् लीग् (indian super league ) स्पर्धायाः बेङ्गलुरु दलस्य तथा राष्ट्रीय दलस्य नेतृत्वं वहति | सः सार्वकालिकः श्रेष्टः भारतीय पादकन्दुक क्रीदकारः इति अङ्गीकृतः |


सः 1984 तमे वर्षे औगस्त् मासस्य तृतीये दिनाङ्के सेकन्द्राबाद नगरे जन्म अलभत | तस्य पिता (Kb Chhetri) भारतीय सेनायाः विद्युत तथा यान्त्रिक विभागे अधिकारी आसीत् | तस्य मातुः नाम सुशीला चेत्री | तस्य पिता भारतीय सेना दलस्य पादकन्दुकगने भागं वहति स्म | तस्य माता तथा यमलसहोदर्यौ च नेपाल् महिला राष्ट्रीय दले भागं वहन्ति स्म |

चेत्री बाल्यकालत् आरभ्य पादकन्दुकक्रॆडायाम् महान् आसक्तः, विविधासु स्पर्धासु च भागं गृहीतवान् |


2017 तमे वर्षे दिसंबर मासस्य चतुर्थे दिनाङ्के सोनं भत्तचार्या (sonam bhattachaarya) - नाम्न्या सह तस्य विवाहः अभवत् | सा अपि भूतपूर्व अन्ता राष्ट्रीय क्रीदाकारस्य सुभ्रता भत्तचार्यस्य ( subhrata bhattacharya ) पुत्री | सुनिल् चेत्री 2018 tame varshe तस्य चतुस्त्रिंशत् तम जन्मदिने "एशियन ऐकोन "(asian icon) इति पुरस्कृतः जातः |


चेत्री 2002 तमे वर्षे मोहन् बगन् दले (mohun bagan) क्रीदाक्षेत्रीय यात्रां प्रारब्धवान् | अनन्तरं JCT दलाय क्रॆदितवान् | major league soccer स्पर्धायां "kansas city wizards" इति दलस्य पक्षे क्रॆडितुम् अङ्गॆक्रुतवान् 2010 तमे वर्षे | तेन सः विदेशीय दलस्य पक्षे क्रॆडितुम् लब्ध अवकाशेषु त्रीतयः क्रीडाकारः अभूत् | भारतीय I-league स्पर्धायां क्रॆडितुम् प्रत्यागतः सः "chirag united" ततः "mohun bagan " इति पक्ष द्वयाय क्रीडितवान | पुनः विदेशं गत्वा premier liga स्पर्धायां Sporting CP गणस्य पक्षे क्रॆडितवान् |


सः अत्युच्च लक्ष्य - साधक - आवल्यां (highest goalscorers ) तृतीयं स्थानं प्राप्तः अस्ति | Cristiano Ronaldo तथा Lionel Messi च क्रमेण प्रथमस्थानं द्वितीयस्थानं च वहतः। स एव अत्यधिकासु स्पर्धासु भागं वोढवान् तथा सार्वकालिकः उच्चरमः लक्ष्यसाधकश्च अस्ति।

Sunil Chhetri क्रीडाक्षेतत्रे  अत्युत्कृष्टं स्थानं प्राप्तवान् इत्यतः 2011 तमे वर्षे अर्जुन-पुरस्कारेण सम्मानितः जातः। पुनः पद्मश्री-पुरस्कारेण 2019 तमे वर्षे अलङ्कृतः जातः।  2021 तमे वर्षे भारतदेशस्य क्त्युेल्च्चंरत्ना नामकं क्रीडा-पुरस्कारञ्च प्राप्तवान्. एष एव प्रप्रथमः पादकन्दुक्रीडाकरः यः अनेन पुरस्कारेण गौरवान्वितः इति।

2007, 2009 तथा 2012 वर्षेषु नेह्रु-कप् स्पर्धायां भारतदेशस्य विजयप्राप्तौ प्रमुख स्थानं वहति स्म चेत्रि। एवं 2011, 2015 तथा 2021 वर्षेषु  SAFF CHAMPIONSHIP स्पर्धायाम् अपि विजयप्राप्तौ अयमेव प्रमुखकः आसीत्। 2008 AFC Challenge Cup  स्पर्धायाम् अपि भारतदेशस्य जयप्राप्तौ सहकारम् अकरोत्।


References:

https://en.wikipedia.org/wiki/Sunil_Chhetri

https://www.transfermarkt.co.in/sunil-chhetri/leistungsdaten/spieler/64601