मम नामः अभय.एं.के अस्ति | मम पितुः नाम श्रीमन् एं.ए.केदार्नाथ् अस्ति | मम मातुः नाम श्रीमति एं.के.अनीत अस्ति | मम अनुजा नाम कुमारी अनन्य.एं.के अस्ति | मम पितमहि नाम राधा देवी अस्ति | अहम् कोलर नगरे वासामि | अहम् छात्रः अस्मि | अहम् कोलर नगरे विद्या ज्योति पाठशाले विद्याभ्यासं करोमि | पि.यु.सी कक्ष्याम् विद्या ज्योति कलाशालयाम् विद्याभ्यासं करोमि | तदनन्तरं बेन्गलुरु नगरं गत्वा बी.काम् पठनार्थम् क्रइस्त युनिवर्सिटि गच्छामि |

अहम् प्रतिदिनम् प्राथःकाले पंचवादन समये उत्तित्व, एकवादन समये आरोग्यार्थं योगभ्यासम् करोमि | षठवादने स्नानं कृत्वा मन्दिरं गत्व प्रदक्षिणं कृतव, स्तोत्राणि पठित्व नमस्कारं करोमि | अहम् सप्तवादनतः अष्ठवादना पर्यन्तं पाठय पुस्तकं पठमि | तदनन्तरं उपहारं खादित्व नववादन समये लोकयाने कलाशालं गछामि | चतुर्वादन पर्यन्तम् कलाशालतः प्रकोस्टे आनयामि |

मम बाल्यतः अबाकस्, रुबिक्स् क्युब्, वेदिक् म्यथ्स्, गिटार आगमित | अधुना फ़्लुट् वेद्यतम् बहु इछामि | अहम् सामान्य कुटुम्बतः अगतवान् | मम पितमहि प्रतिदिनम् भगवद्गीता पठणं करोति | उपनिशत्त् वाक्यानि शृणोति | मम मातुः गृहिणि | मम मातुः सर्वेकार्याणि सम्यक् कृतवति | मम पितुः आपणिकः, सम्यक् संरक्षतः च | तस्याः जीवनं दृष्ट्या मम जीवनं भावित | विद्याभ्यासम् अनन्तरं अहमपि आपणे स्तापितुं इच्छामि | लोकसेवार्थं कार्यं कर्तु इच्छामि |

अहं बल्यवस्थायां मम मातापितरौ सह ऊटि, कोड्ऐकनल्, थिरुवनमलै, थिरुकडियुर, थिरुचन्दुर गच्छन आसीत् बहु सुन्दरं आसीत् | तद नान्तरं षठ कक्ष्यां पठन् समये सिन्गपोरे , औस्ट्रेलिया, न्यू जील्यन्ड् विदेश प्रवासं अगच्छाम् | तत्र अम्युस्मेन्ट पार्क, डिज्नि वर्ल्ड, W.B.ब्रोस, क़्वीन्स्ल्यण्ड्, गोल्ड कोस्ट् लैयन् मरमैड् इत्यादि स्थलानि दृष्टवान | तत्र सप्त विमानानि प्रवासे कृतवान, क्रूस, बोट, स्पीड जेट, ट्रैन, बस, कार, हेलिकप्टर्, अपि, अहं एतानि वाहनानि आरोहणं समये माम सम्यक् अनुभवम् कृतवान|अष्टम कक्ष्यां पठन समये राजस्थान, अग्र, देल्हि, द्वारक, नगरे प्रवासं क्रुतवतह | तदनंतरं द्वदसि ज्योतिर्लिङ्गाणि संति, अहं त्रीणि लिङ्गाणि रामेश्वरं, उज्जैनी महाकालेस्वरं, ओंकारेश्वर दर्शनं कृतवान् | यात्रा समये समुद्र स्नानं, देवालय दर्शनं, कृत्व किंच्छित वस्तुनि क्रित्व आनयन आसित्, बहु सन्तोशं भुयाह् | अहं बल्यतह उपभोग स्थलानि, आध्यात्मिक यात्रा स्थलानि च द्रुश्टवन्तह | मम मातापितरौ एन यात्राने समानतय दर्शतवन्तह | इदानी अपि थथैव करोमि मम मनसि अस्ति |

ABHAY M K