सदस्यः:2110284satwikjp/प्रयोगपृष्ठम्



पोलैण्ड संस्कृति, भाषा साहित्यः च

Heading text सम्पादयतु

पोलैण्डदेशस्य [[१]] संस्कृतिः तस्य भूगोलस्य विशिष्टस्य ऐतिहासिकविकासस्य च उत्पादः अस्ति, यः जटिलसहस्रवर्षीय-इतिहासस्य निकटतया सम्बद्धः अस्ति । पोलिशसंस्कृतिः पाश्चात्यसभ्यतायाः पाश्चात्यजगतः च महत्त्वपूर्णः भागः अस्ति, यस्य कला, संगीतं, दर्शनं, गणितं, विज्ञानं, राजनीतिः, साहित्यं च महत्त्वपूर्णं योगदानम् अस्ति । विभिन्नानां यूरोपीयप्रदेशानां संगमस्थाने अस्य भूगोलस्य परिणामेण अस्य अद्वितीयं चरित्रं विकसितम् । इदं पश्चिमस्लावस्य वंशजानां तथा क्षेत्रस्य मूलनिवासिनां जनानां संयोजनम् अस्ति यत्र सेल्ट्, बाल्ट्, जर्मनिकजनजातयः च सन्ति येषां दशमशताब्द्यां कैथोलिकचर्चेन पोलैण्डदेशस्य ईसाईकरणस्य अनन्तरं क्रमेण पोलोनीकरणं कृतम् । कालान्तरे पोलिशसंस्कृतिः जर्मनिक, बाल्टिक, लैटिनेट तथा न्यूनतया च सह तस्य परस्परं गुञ्जनसम्बन्धेन गहनतया प्रभाविता अस्ति । पोलैण्ड्-देशस्य जनाः परम्परागतरूपेण विदेशेभ्यः आगतानां कलाकारानां कृते आतिथ्यं कुर्वन्ति, अन्येषु देशेषु लोकप्रियाः सांस्कृतिकाः कलात्मकाः च प्रवृत्तयः अनुसरणं कर्तुं उत्सुकाः इति दृष्टाः सन्ति । १९ तमे २० शताब्द्यां पोलिश-देशस्य सांस्कृतिक-उन्नति-विषये ध्यानं प्रायः राजनैतिक-आर्थिक-क्रियाकलापस्य अपेक्षया प्राधान्यं प्राप्नोति स्म । पोलैण्ड् देशः अत्यन्तं विकसितः देशः अस्ति यः स्वपरम्पराः धारयति ।

पोलैण्ड्देशस्य सांस्कृतिकः इतिहासः मध्ययुगात् आरभ्य ज्ञातुं शक्यते । सम्पूर्णतया इसे निम्नलिखित ऐतिहासिक, दार्शनिक कलात्मक कालखण्डों में विभाजित किया जा सकता है। रोमांटिकवाद ( १८२० तमे वर्षे यावत् रूसीसाम्राज्यस्य विरुद्धं १८६३ तमे वर्षे जनवरीमासे विद्रोहस्य दमनपर्यन्तं), सकारात्मकतावादः (२० शताब्द्याः परिवर्तनपर्यन्तं स्थायित्वम्), यंग पोलैण्ड् (१८९० तमे वर्षे १९१८ तमे वर्षे च मध्ये), इन्टरबेलम् (१९१८–१९३९), द्वितीयविश्वयुद्धम् (१९३९ –१९४५), पोलैण्ड्-जनगणराज्यम् (१९८९ तमे वर्षे राष्ट्राणां शरदऋतुपर्यन्तं), आधुनिकः च । पोलिशभाषा पश्चिमस्लाविकभाषाणां जाली उपसमूहस्य भाषा अस्ति या पोलिश, कशुबियन, सिलेशियन तथा तस्य पुरातनरूप स्लोवेनिया, विलुप्ता पोलाबियन भाषा च निर्मितवती अस्ति । पोलिशभाषां विहाय एताः सर्वाः भाषाः कदाचित् पोमेरेनियन-उपसमूहरूपेण वर्गीकृताः सन्ति । पश्चिमस्लाविकभाषाः स्लाविभाषायाः उपपरिवारः अस्ति, यः इन्डो-यूरोपीयभाषायाः वंशजः अस्ति । मध्ययुगस्य आरम्भे तेषां वक्तृणां जर्मनीकरणात् पूर्वं पोमेरेनियनभाषा, बोली च बाल्टिकस्य पार्श्वे निम्नविस्टुलानद्याः अधः ओडरनद्याः यावत् विस्तृते क्षेत्रे भाष्यते स्म ।

अस्य लिखितमानकं पोलिशवर्णमाला [[२]] अस्ति, या अनेकसंयोजनैः सह लैटिनवर्णमालायाः अनुरूपं भवति । पोलैण्ड्देशे गैर-पोलिशप्रशासनानाम् दबावस्य अभावेऽपि, ये प्रायः पोलिशभाषायाः दमनार्थं प्रयतन्ते, शताब्दशः समृद्धसाहित्यस्य विकासः अभवत् भाषा सम्प्रति बृहत्तमः, वक्तारः, पश्चिमस्लाविकसमूहस्य अस्ति । रूसीभाषायाः अनन्तरं युक्रेनभाषायाः अग्रे च एषा द्वितीया सर्वाधिकभाषिणी स्लाविकभाषा अस्ति । पोलैण्ड्देशे पोलिशभाषा मुख्यतया भाष्यते । पोलैण्ड्-देशः यूरोपीयदेशेषु भाषावैज्ञानिकरूपेण समरूपेषु देशेषु अन्यतमः अस्ति; पोलैण्ड्देशस्य प्रायः ९७% नागरिकाः पोलिशभाषां स्वमातृभाषा इति घोषयन्ति । पोलिशदर्शनं यूरोपीयदर्शनस्य व्यापकधाराम् आकर्षितवान्, क्रमेण च तेषां वृद्धौ योगदानं दत्तवान् । अत्यन्तं महत्त्वपूर्णं पोलिशयोगदानं कृतम्, १३ शताब्द्यां स्कॉलस्टिक दार्शनिकेन वैज्ञानिकेन च । प्रमुखभाषासु अस्य सम्बन्धः स्लोवाकभाषायाः चेकभाषायाः च अधिकतया अस्ति किन्तु उच्चारणस्य सामान्यव्याकरणस्य च दृष्ट्या भिन्ना अस्ति । तदतिरिक्तं, पोलिशभाषायां लैटिनभाषायाः अन्यैः च रोमान्स्भाषाभिः यथा इटालियनभाषा, फ्रेंचभाषा च तथा च जर्मनिकभाषाभिः (सर्वतोऽपि उल्लेखनीयरूपेण जर्मनभाषा) गभीररूपेण प्रभाविता आसीत्, येन बहूनां ऋणशब्दानां समानव्याकरणसंरचनानां च योगदानं जातम् । ऐतिहासिकदृष्ट्या मध्यदेशे पूर्वीययूरोपस्य च भागे कूटनीतिकदृष्ट्या शैक्षणिकदृष्ट्या च पोलिशभाषा महत्त्वपूर्णा आसीत् । अद्यत्वे पोलैण्ड्देशे प्रथमभाषारूपेण प्रायः ३८ मिलियनजनैः पोलिशभाषा भाष्यते । पूर्वजर्मनी, उत्तरचेकगणराज्यं स्लोवाकिया च, बेलारूस-युक्रेन-देशयोः पश्चिमभागेषु तथा दक्षिणपूर्वलिथुआनिया-लाट्विया-देशेषु अपि एषा द्वितीयभाषारूपेण भाष्यते पोलैण्डदेशात् भिन्नकालखण्डेषु प्रवासस्य कारणात्, विशेषतः द्वितीयविश्वयुद्धस्य अनन्तरं, कनाडा, अर्जेन्टिना, ब्राजील्, इजरायल्, ऑस्ट्रेलिया, यूनाइटेड् किङ्ग्डम्, अमेरिका इत्यादिषु देशेषु अपि कोटिशो पोलैण्ड्भाषिणः दृश्यन्ते ।

पोलिशभाषा अन्येषां प्रभावं कृतवती अस्ति । अन्येषु स्लावभाषासु जर्मनभाषायां च विशेषप्रभावाः दृश्यन्ते — तेषां सामीप्यस्य, साझीकृतसीमानां च कारणात् । अत्र पोलिशभाषायाः शब्दानां पर्याप्तसंख्या अस्ति ये आधिकारिकतया यिद्दीभाषायाः भागः अभवन्, यत् कदाचित् यूरोपीययहूदीनां मुख्यभाषा आसीत् । एतेषु मूलभूतवस्तूनि, वस्तुनि वा पदानि यथा रोटिकायाः बन्, मत्स्यदण्डः, ओकः, तृणवृक्षः, श्मश्रुः च सन्ति । प्रुसिया-प्रदेशस्य पोलिश-नाम प्रुसी इत्यस्मात् आङ्ग्लभाषायाः स्प्रूस् इति शब्दः निष्पन्नः इति मन्यते । विश्वविरासतां स्थलानि सांस्कृतिक-प्राकृतिक-विरासतां कृते महत्त्वपूर्णस्थानानि सन्ति यथा १९७२ तमे वर्षे स्थापिते यूनेस्को [[३]] -विश्वधरोहरसम्मेलने वर्णितम् । २०२१ तमे वर्षे पोलैण्ड्देशे १७ विश्वधरोहरस्थलानि सन्ति, येषु १५ सांस्कृतिकस्थलानि सन्ति, द्वौ प्राकृतिकस्थलानि सन्ति । विश्वविरासतसूचौ अभिलेखितौ प्रथमौ स्थलौ विलिच्स्का लवणखानः, क्राको-नगरस्य ऐतिहासिककेन्द्रं च आसीत्, १९७८ तमे वर्षे । अद्यतनतमं परिवर्तनं यूरोपस्य कार्पेथियन-अन्यक्षेत्राणां प्राचीन-आदिम-बीच-वनानां विस्ताररूपेण बिएस्जाडी-राष्ट्रियनिकुञ्जम् अस्ति, यत् जुलाई २०२१ तमे वर्षे सूचीकृतम् अस्ति ।तेषु चत्वारि स्थलानि पारराष्ट्रीयाः सन्ति बियालोविजा-वनं बेलारूस-देशेन सह, कार्पेथियन-क्षेत्रस्य लकड़ी-त्सेर्क्वास्-नगरं युक्रेन-देशेन सह, मुस्काउर्-उद्यानं / उद्यानं मुझाकोव्स्की-नगरं जर्मनी-देशेन सह साझां भवति तथा च आदिम-बीच-वनानि १८ यूरोपीय-देशेषु साझां कुर्वन्ति तदतिरिक्तं अस्थायीसूचौ पञ्च स्थलानि सन्ति ।

सन्दर्भाः - https://en.wikipedia.org/wiki/Culture_of_Poland#:~:text=Polish%20culture%20forms%20an%20important,confluence%20of%20various%20European%20regions.