सदस्यः:2110484sailekhana/प्रयोगपृष्ठम्

कोरियाई (दक्षिणकोरियाई: 한국어, hangugeo; उत्तरकोरियाई: 조선말, chosŏnmal) प्रायः ८ कोटिजनानाम् मूलभाषा अस्ति, अधिकांशः कोरियावंशस्य अस्ति । उत्तरकोरियादेशस्य दक्षिणभाषायाश्च राजभाषा अस्ति तथा च राष्ट्रभाषा अस्ति कोरिया (भौगोलिकदृष्ट्या कोरिया), परन्तु विगत ७४ वर्षेषु राजनैतिकविभाजनस्य (उत्तरकोरियादेशस्य पृथक्करणं च) द्वयोः कोरियादेशयोः शब्दावलीभेदाः केचन लक्ष्यमाणाः विकसिताः कोरियादेशात् परं चीनदेशस्य केषुचित् भागेषु, यथा जिलिन् प्रान्ते, विशेषतया च यान्बियन-प्रान्तेषु, चाङ्गबाई-मण्डलेषु च एषा भाषा मान्यताप्राप्ता अल्पसंख्याकभाषा अस्ति रूसी-द्वीपस्य सखालिन्-द्वीपस्य केषुचित् भागेषु, मध्य-एशिया-देशस्य केषुचित् भागेषु च कोर्यो-सारम् इत्यनेन अयं भाषा अपि भाष्यते

इतिहास:

आधुनिककोरियाभाषा मध्यकोरियाभाषायाः वंशजः अस्ति, यः क्रमेण पुरातनकोरियाभाषायाः वंशजः अस्ति, यः आद्यकोरियाभाषायाः वंशजः अस्ति यस्याः भाषायाः स्वभूमिः इति सामान्यतया सुझायते विट्मैन् (२०१२) इत्यनेन सूचितं यत् उत्तरकोरियादेशे पूर्वमेव उपस्थिताः आद्यकोरियादेशिनः कोरियाप्रायद्वीपस्य दक्षिणभागे प्रायः ३०० ईपू. उभयोः परस्परं प्रभावः आसीत् तथा च पश्चात् संस्थापकप्रभावेन उभयोः भाषाकुटुम्बयोः आन्तरिकविविधता न्यूनीकृता ।

कोरियायुद्धात् परं ७० वर्षाणां पृथक्करणस्य माध्यमेन मानककोरियाभाषायां उत्तर–दक्षिणभेदाः विकसिताः, यत्र उच्चारणस्य चयनितशब्दकोशस्य च भिन्नताः सन्ति, परन्तु एते लघुभेदाः कोरियाभाषायाः कस्मिन् अपि भाषायां द्रष्टुं शक्यन्ते, ये अद्यापि बहुधा परस्परं बोधगम्याः सन्ति कोरियादेशे प्रथमशताब्द्यां पूर्वत्रिराज्ययुगे बौद्धधर्मेन सह चीनीवर्णाः कोरियादेशे आगताः (अधिकसूचनार्थं चीन-जेनिक-उच्चारणं पश्यन्तु) ते कोरियाभाषायाः कृते अनुकूलिताः अभवन् तथा च हन्जा इति नाम्ना प्रसिद्धाः अभवन्, तथा च कोरियाभाषालेखनस्य मुख्यलिपिरूपेण सहस्राब्दाधिकं यावत् विभिन्नानां ध्वन्यात्मकलिपानां पार्श्वे एव स्थितवन्तः ये पश्चात् इदु, गुग्येओल्, ह्याङ्गचल इत्यादीनां आविष्कारं कृतवन्तः मुख्यतः विशेषाधिकारप्राप्ताः अभिजातवर्गाः हञ्जाभाषायां पठनलेखनार्थं शिक्षिताः आसन् । परन्तु अधिकांशः जनसंख्या अशिक्षितः आसीत् । १५ शताब्द्यां राजा सेजोङ्ग् महान् स्वयमेव वर्णमालानुसारं विशेषतालेखनप्रणालीं विकसितवान् यत् अद्यत्वे हङ्गुल् इति नाम्ना प्रसिद्धा अस्ति ।[९][१०] सः मन्यते स्म यत् हन्जा कोरियाभाषालेखनार्थं अपर्याप्तः अस्ति तथा च एतदेव तस्य अत्यन्तं प्रतिबन्धितप्रयोगस्य कारणम् अस्ति; हङ्गुल् इत्यस्य रचना हन्जा पठने सहायतां कर्तुं वा हन्जा इत्यस्य स्थाने पूर्णतया स्थापनार्थं वा निर्मितम् आसीत् । Hunminjeongeum इति दस्तावेजे प्रवर्तितं, एतत् eonmun (बोलचाललिपि) इति उच्यते स्म, कोरियादेशे साक्षरताम् वर्धयितुं शीघ्रमेव राष्ट्रव्यापिरूपेण प्रसारितम् । हङ्गुल् सर्वैः कोरियावर्गैः बहुधा प्रयुक्तः आसीत्, परन्तु प्रायः अम्केउल् ("स्त्रीणां कृते लिपिः") इति व्यवहारः कृतः, विशेषाधिकारप्राप्तैः अभिजातवर्गैः च अवहेलितः, यदा तु हन्जा जिन्सेओ ("सत्यपाठः") इति गण्यते स्म फलतः जोसोन्-युगे हन्जा-भाषायां सर्वदा आधिकारिकदस्तावेजाः लिखिताः आसन् ।

नाम दक्षिणकोरिया-उत्तरकोरिया-देशयोः प्रयुक्तानां कोरिया-नामानां आधारेण अस्याः भाषायाः कोरिया-नामानि सन्ति । "कोरिया" इति आङ्ग्लशब्दः गोर्येओ इत्यस्मात् निष्पन्नः अस्ति, यत् पाश्चात्यराष्ट्रेभ्यः ज्ञातं प्रथमं कोरियावंशम् इति मन्यते । पूर्वसोवियतसङ्घस्य कोरियादेशस्य जनाः स्वयमेव कोरियो-सारम् तथा/वा कोर्यो-इन् (शाब्दिकरूपेण, "कोर्यो/गोर्यो व्यक्ति(जनाः)") इति निर्दिशन्ति, तथा च भाषां कोर्यो-माल् इति वदन्ति केचन प्राचीनाः आङ्ग्लस्रोताः राष्ट्रस्य सन्दर्भार्थं "कोरिया" इति वर्तनीम् अपि प्रयुञ्जते, भाषायाः, संस्कृतिस्य, जनानां च कृते तस्य विभक्तिरूपस्य उपयोगं कुर्वन्ति, "कोरिया" १८०० तमे दशके अन्ते अधिकं लोकप्रियं जातम्

दक्षिणकोरियादेशे कोरियाभाषायाः उल्लेखः अनेकैः नामभिः भवति यथा हङ्गुक-ईओ ("कोरियाभाषा"), हङ्गुक-माल ("कोरियाभाषा") तथा उरी-माल ("अस्माकं भाषा") "हङ्गुक्" कोरिया साम्राज्यस्य (대한제국; 大韓帝國; Daehan Jeguk) नामतः गृहीतम् अस्ति । हङ्गुक तथा दाएहान जेगुक् इत्येतयोः मध्ये "हान" (韓) सम्हान इत्यस्मात् निष्पन्नः, कोरियादेशस्य त्रयाणां राज्यानां सन्दर्भे (दक्षिणकोरियाप्रायद्वीपे प्राचीनसङ्घस्य न),[13][14] यदा तु "-eo" तथा " -माल" का अर्थ क्रमशः "भाषा" तथा "वाक्" है। कोरियाभाषायाः अपि केवलं guk-eo इति उच्यते, शाब्दिकरूपेण "राष्ट्रीयभाषा" इति । इदं नाम तेषु एव हानवर्णेषु (國語 "राष्ट्र" + "भाषा") आधारितम् अस्ति येषां प्रयोगः ताइवान-जापानयोः अपि स्वस्वराष्ट्रीयभाषायाः सन्दर्भार्थं भवति उत्तरकोरियादेशे चीनदेशे च भाषा अधिकतया जोसोन्-माल्, अथवा अधिकतया औपचारिकरूपेण जोसोन्-ओ इति उच्यते । एतत् कोरिया-देशस्य उत्तरकोरिया-नाम (जोसेओन्) इत्यस्मात् गृहीतम्, कोरिया-साम्राज्यस्य घोषणापर्यन्तं जोसेओन्-वंशात् अवशिष्टं नाम, यत् क्रमेण जापान-साम्राज्येन विलीनम् अभवत्

मुख्यभूमिचीनदेशे १९९२ तमे वर्षे दक्षिणकोरियादेशेन सह कूटनीतिकसम्बन्धस्य स्थापनानन्तरं Cháoxiǎnyǔ इति पदस्य अथवा लघुरूपस्य Cháoyǔ इति पदस्य प्रयोगः सामान्यतया उत्तरकोरियादेशस्य तथा यानबियनभाषायाः मानकभाषायाः कृते कृतः अस्ति, यदा तु Hánguóyǔ अथवा लघुरूपस्य Hányǔ इति शब्दस्य प्रयोगः कृतः अस्ति दक्षिण कोरिया की मानक भाषा को संदर्भित करें।


Korean_Alphabet

Hangugeo-Chosonmal


Korean_Traffic_sign_(Stop)


https://asiasociety.org/education/korean-language https://www.mustgo.com/worldlanguages/korean/