सदस्यः:2130263neetihardras/प्रयोगपृष्ठम्

समाचारपत्रः विज्ञापनस्य जन्म भारतस्य प्रथमं वृत्तपत्रं ‘Bengal Gazette’ इति प्रथमवारं वर्गीकृतविज्ञापनात् आरभ्य विज्ञापनं प्रदर्शितवान् । स्वातन्त्र्यपूर्वपत्रिकाः जनसमूहं क्रयणं, व्यापारं, सर्वकारीयक्रियाकलापानाम्, प्रचारस्य च विषये सूचनां च प्रेरयितुं प्रत्ययेन सूचनां मुद्रयन्ति स्म । भारते विज्ञापनस्य इतिहासः १७८० तमस्य वर्षस्य जनवरी-मासस्य २९ दिनाङ्कात् आरभ्यते, प्रथमं वृत्तपत्रं ब्रिटिशराजकाले जेम्स् अगस्टस् हिक्की इत्यनेन प्रकाशितम् आसीत्, तस्य नाम आसीत् “द बङ्गल् गजेट्” “कलकत्ता जनरल् एडवर्टाइजर्” अथवा केवलं “हिक्की’स् गजेट्” इति । १८५७ तमः वर्षः भारते पत्रकारितायाः जन्मवर्षः इति गण्यते । भारतस्य मुक्ति-आन्दोलने भारतीयपत्राणां महती भूमिका आसीत् । विविधाः संस्थाः एतादृशाः सूचनाः प्रयच्छन्ति येन आधुनिकभारतं अद्यतनं भवति । यदि भवान् पूर्वं वर्तमानकाले च वृत्तपत्रविज्ञापनं पश्यति तर्हि भवन्तः पश्यन्ति यत् विज्ञापनाः सर्वदा एव एव आसन् यद्यपि ते अद्यत्वे अधिकं उपभोक्तृकेन्द्रिताः अभवन्