सदस्यः:2130264nimisha/प्रयोगपृष्ठम्

सामाजिकमनोविज्ञानं व्यक्तिस्य सामाजिकसमूहस्य च अन्तरक्रियायाः अध्ययनम् अस्ति । सामाजिकमनोवैज्ञानिकाः तान् विषयान् निवारयन्ति ये जनानां स्वास्थ्यं कल्याणं च महत्त्वपूर्णतया प्रभावितं कुर्वन्ति, यथा उत्पीडनम्। सामाजिकमनोविज्ञानं प्रत्येकस्य व्यक्तिस्य व्यक्तिगतव्यवहारः यस्मिन् सामाजिकवातावरणे सः व्यवहारः भवति तस्य प्रभावः कथं भवति इति अवगन्तुं भवति । भवता क्रियमाणाः निर्णयाः, भवता प्रदर्शिताः व्यवहाराः च न केवलं कति जनाः उपस्थिताः सन्ति अपितु भवतः परितः के सन्ति इति विषये निर्भरं भवेत् । यथा - कार्यात् सहकारिणां वा पर्यवेक्षकाणां वा समूहस्य परितः भवतः अपेक्षया निकटमित्रसमूहस्य परितः भवतः व्यवहारः बहु भिन्नः भवति I सामाजिकमनोविज्ञानं केवलं सामाजिकप्रभावानाम् अवलोकनं न भवति इति महत्त्वपूर्णम्। सामाजिकव्यवहारस्य अवगमनाय सामाजिकबोधः सामाजिकपरस्परक्रिया च महत्त्वपूर्णा अस्ति । सामाजिकमनोविज्ञानं यद्यपि शैक्षणिकक्षेत्रं भवति तथापि सामाजिकमनोवैज्ञानिकाः यत् शोधं कुर्वन्ति तस्य मानसिकस्वास्थ्यस्य कल्याणस्य च विषये अस्माकं अवगमने सशक्तः प्रभावः भवति यथा, अनुरूपतायाः विषये संशोधनं व्याख्यातुं साहाय्यं करोति यत् किशोरवयस्काः कदाचित् स्वसामाजिकसमूहेन सह सङ्गतिं कर्तुं एतावता महतीं परिश्रमं कुर्वन्ति-कदाचित् स्वस्य स्वास्थ्यस्य, कल्याणस्य च हानिकारकम्।एतत् अवगत्य मनोवैज्ञानिकाः किशोरवयस्कानाम् कृते जनस्वास्थ्यकार्यक्रमानाम्, उपचारपद्धतीनां च विकासे सहायकाः भवन्ति । एते किशोरवयस्कानाम् धूम्रपानं, मद्यपानं, मादकद्रव्याणां प्रयोगः इत्यादीनां सम्भाव्यहानिकारकव्यवहारानाम् प्रतिरोधाय साहाय्यं कर्तुं शक्नुवन्ति ।

सामाजिकमनोविज्ञानं प्रायः लोकप्रज्ञा, व्यक्तित्वमनोविज्ञानं, समाजशास्त्रं च सह भ्रमितं भवति । आख्यानात्मकनिरीक्षणेषु व्यक्तिपरकव्याख्यानेषु च निर्भरं लोकबुद्धेः विपरीतम् सामाजिकमनोविज्ञानं वैज्ञानिकपद्धतीनां अनुभवजन्यस्य च अध्ययनस्य प्रयोगं करोति । जनाः कथं वर्तन्ते इति विषये शोधकर्तारः कल्पनाः न कुर्वन्ति; ते एतादृशान् प्रयोगान् परिकल्पयन्ति, कुर्वन्ति च ये भिन्न-भिन्न-चरयोः मध्ये सम्बन्धान् दर्शयितुं साहाय्यं कुर्वन्ति । व्यक्तित्वमनोविज्ञानं व्यक्तिगतलक्षणं, लक्षणं, विचारं च केन्द्रीक्रियते । सामाजिकमनोविज्ञानं परिस्थितिषु केन्द्रितम् अस्ति । सामाजिकमनोवैज्ञानिकानां रुचिः अस्ति यत् सामाजिकवातावरणस्य समूहपरस्परक्रियाणां च दृष्टिकोणेषु व्यवहारेषु च यः प्रभावः भवति । अन्ते सामाजिकमनोविज्ञानस्य समाजशास्त्रस्य च भेदः महत्त्वपूर्णः अस्ति । यद्यपि द्वयोः मध्ये बहवः समानताः सन्ति तथापि समाजशास्त्रं सामाजिकव्यवहारं प्रभावं च अतीव व्यापक-आधारित-स्तरेन पश्यति । समाजशास्त्रज्ञाः तासु संस्थासु संस्कृतिषु च रुचिं लभन्ते ये जनाः कथं वर्तन्ते इति प्रभावितं कुर्वन्ति । मनोवैज्ञानिकाः तस्य स्थाने