सदस्यः:2130282kritiaggarwal/प्रयोगपृष्ठम्

पंजाबी भाषा
Created by कृति
Setting and usage
Ethnicity पंजाबी
उपयोजकाः
Category (purpose)
constructed language
  • पंजाबी भाषा
भाषा कोड्
ISO 639-3

पंजाबीभाषाया: महत्त्वम् सम्पादयतु

 
Golden Temple -Amritsar Punjab India

पंजाबी भाषा इण्डो आर्थन भाषा अस्ति। या मूलरूपेण पाकिस्तानः भारत: देशस्य च लोकै: उद्यते। पंजाबी भाषायां ११३ प्रयुतम् मूलवक्ताः सन्ति। २०१७ जनगणनाया ८०.५ मूलवक्ताभिः सह पंजाबी भाषा पाकिस्तान देशस्य लोकप्रिया भाषा अस्ति। २०१७ जनगणनायाः ३११ मूलवक्ताभिः सह भारतदेशस्य एकादशी लोकप्रिया भाषा अस्ति। पंजाबी भाषा न केवले भारते अपितु कनाडा, यूनाइटिड किंगडम, अमेरिकादि प्राश्वात्य देशेषु अपि उद्यते। पाकिस्तानदेशे पंजाबी भाषां फारसी अरबी लिप्याः च आधारे काहमुखी वर्णमालाया: उपयोगं कृत्वा लिख्यते। [१]

 
Punjabispeakers

पञ्जाबीभाषायाः उत्पत्तिः सम्पादयतु

भारते पंजाबी भाषा गुरुमुखी वर्णमालायां लिख्यते। पञ्चाप-पञ्चाम्बु संस्कृतशब्दयो: एव पञ्जाब इति नाम जातम्। इंद नाम पंचनदीनां जलम् आश्रित्य कृतम्। अत एव पंचनदः अपि उच्यते। ऐतिहासिक पंजाब: अधुना भारतं पाकिस्तानं अन्तरा विभाजितम् अस्ति। संस्कृतः राजकीय भाषा अस्ति। प्राकृत भाषा अन्येषां भाषाणां जननी अस्ति। पैशाची प्राकृत उत्तर-उत्तर पश्चिमे‌ च भारते उद्यते। पंजाबी भाषाया: विकासः एतया भाषया एव भवति। तत्पश्चात् उत्तरीयभारते पैशाचीप्राकृतेन शौरसेनी प्राकृतभाषाया: उदय अभवत्। पंजाबी भाषा दिल्ली नगरीतः इस्लामाबाद नगरतः उद्यते। मांझी उपभाषायाः प्रादुर्भाव: मांझा क्षेत्रे अभवत्।

गुरमुखी लिपि सम्पादयतु

मांझा क्षेत्रस्य पूर्वीमण्डलेषु अमृतसर: गुरुदासपुर पठानकोट तरण-तारण च अस्ति। द्वे क्षेत्रे लाहौरः एवं अमृतसर: स्तः। गुरुमुखी लिपी राजकार्येषु विद्यालयेषु प्रयुक्ताः सन्ति। पंजाबी भाषा पाकिस्तानदेशे शाहमुखी लिप्याः उपयोगं कृत्वा लिख्यते। पंजाबी भाषा एका सम्मानदायका आनन्दवर्धिका भाषा अस्ति या न केवले भारते अपितु सम्पूर्ण विश्वे अपि उद्यते। [२]

  1. https://en.wikipedia.org/wiki/Punjabi_festivals
  2. https://en.wikipedia.org/wiki/Punjabi_culture