सदस्यः:2130782GAYATHRISIVAKUMAR/प्रयोगपृष्ठम्

तलनाडुदेशे महत्त्वपूर्णाः उत्सवाः

भारतं उत्सवानां भूमिः अस्ति। तमिलनाडुः भारतस्य एकः राज्यः अस्ति यत्र एतावता सुखेन, उत्साहेन च उत्सवाः आचर्यन्ते । पोंगल थाईपुसम नतायंजलि नृत्य महोत्सव, कार्तिगाई दीपम इत्यादीनि पर्वाणि जनाः आचरन्ति | दीपावली अपि तमिलनाडुदेशे आचरितेषु प्रसिद्धेषु उत्सवेषु अन्यतमः अस्ति | एतानि सर्वाणि उत्सवानि जनाः स्वमित्रैः परिवारैः सह आचरन्ति | एतेषां उत्सवानां मुख्यं उद्देश्यं सुखसमृद्ध्या जीवनं भवति । प्रत्येकं उत्सवः यः आचर्यते तस्य पृष्ठतः कारणं भवति |

1) पोङ्गल महोत्सवः' पोङ्गल् तमिलनाडु-देशस्य प्रसिद्धेषु उत्सवेषु अन्यतमः अस्ति | प्रतिवर्षस्य जनवरीमासे पोङ्गलपर्व आचर्यते | तमिलनाडुदेशस्य फलानां फलानां उत्सवः इति अपि प्रसिद्धः अस्ति | अस्मिन् दिने कृषकाः सूर्यदेवं प्रार्थयन्ति | पोङ्गलमहोत्सवः चतुर्दिनानि यावत् आचर्यते । पोङ्गलपर्वस्य चतुर्दिनानि भोगी, सूर्य, मट्टू, कानुम् इति प्रसिद्धाः सन्ति । परम्परानुसारं अस्मिन् उत्सवे शिशिरसंक्रान्तस्य समाप्तिः भवति । उत्सवस्य चिह्नार्थं पोङ्गलमधुरं व्यञ्जनं निर्मायते, प्रथमं देवदेवतानां कृते समर्प्यते | मट्टू पोङ्गल, मत्तू इति प्रसिद्धानां पशूनां पूजायै भवति । पशवः स्नाताः शृङ्गाः पालिशिताः उज्ज्वलवर्णैः चित्रिताः, कण्ठे पुष्पमालाः च स्थापिताः भवन्ति | वेभ्यः यत् पोङ्गलम् अर्पितं तत् ततः पशुभ्यः दीयते , ततः कुटुम्बेन भागं भवति। त्सव-धार्मिक-सन्दर्भे पोङ्गल-व्यञ्जनं न्यूनातिन्यूनं चोला-कालं यावत् ज्ञातुं शक्यते

Pongal

2) थाइपुसम महोत्सवः थाईपुसमशब्दः मासस्य नाम थाई, तारा नाम पुसम इति च संयोगः | अयं उत्सवः भक्तानां पश्चात्तापस्य समयः अस्ति यस्य उत्सवः मुख्यतया मन्दिरे एव भवति । अस्मिन् दिने पार्वती देवी भगवतः मुरुगान् वेलम् अयच्छत्, तेन तस्य उपयोगेन राक्षसानां सेनायाः नाशः कृतः । सामान्यतः, अस्मिन् शाकाहारी आहारःअन्तर्भवति, अधिकतया शरीरं मनः च दुग्धघटं वा 'कवडी' वा वहन् स्वव्रतपूरणार्थं सज्जीकर्तुं | क्षीरघट शोभायात्रा भगवतः मुरुगनस्य कृते दुग्धस्य अर्पणं भवति यत् विशिष्टस्थानात् मुरुगनमन्दिरं प्रति स्कन्धेन वह्यते । भक्तजनाः स्वशरीरं सर्वदा स्वच्छं कृत्वा, नियमितरूपेण प्रार्थनां कृत्वा, शाकाहारी आहारस्य अनुसरणं कृत्वा, थाईपुसमस्य पूर्वं उपवासं कृत्वा उत्सवस्य सज्जतां कुर्वन्ति।

Thaipusam_Murugan

3) पुताण्डु महोत्सवः पुथाण्डु, तमिलनववर्षं तमिलपञ्चाङ्गस्य प्रथममासस्य एप्रिलमासस्य मध्यभागे पतति । पुथाण्डुः प्रातःकाले स्त्रियः स्वगृहद्वारे सुन्दराणि रङ्गोलानि निर्मान्ति इति चिह्नितः अस्ति। अस्मिन् मासे आम्रवृक्षेषु लम्बमानाः आम्राणि अपि च नीमवृक्षे पुष्पाणि प्रफुल्लितानि दृश्यन्ते । समृद्धिं दर्शयितुं जनाः एतयोः द्रव्ययोः सह एतत् दिवसं आचरन्ति। जनाः सुवर्णं, सुपारीपत्राणि, अण्डानि, फलानि इत्यादीनि वस्तूनि दृष्ट्वा दिवसं यापयन्ति। स्नानं ततः कन्नीमन्दिरस्य दर्शनम् अतीव महत्त्वपूर्णम् अस्ति । अस्मिन् दिने जनाः नूतनानि वस्त्राणि धारयन्ति स्वादिष्टानि भोजनानि च खादन्ति तेषु एकं ‘माङ्गा पचदी‘ आमं, गुड़ं, नीमपुष्पैः च निर्मितं मधुरं अम्लं च व्यञ्जनं भवति।

4) नाट्यांजलि नृत्य महोत्सवः' अयमेव दिवसं यत्र नर्तकाः एकमेव भगवान् नटराजं प्रति श्रद्धांजलिरूपेण स्वस्य नृत्यं समर्पयन्ति। अयं उत्सवः तमिलनाडुदेशस्य नटराजमन्दिरे, [[१]] इत्यत्र सर्वोत्तमरूपेण आचर्यते इति दिवसः अस्ति । एषः दिवसः यदा भारतस्य सर्वेभ्यः प्रायः ३००-४०० नर्तकाः स्वस्य विशिष्टतां एकस्मिन् तलस्य उपरि बहिः आनयन्ति इव भरतनाट्यं, कुचिपुड़ी, मोहिनीयत्तं, कथक इत्यादि। फेब्रुवरीमासे मार्चमासे वा एतत् आचर्यते । नर्तकाः सर्वे स्वस्य समृद्धिविविधसंस्कृतेः प्रतिनिधित्वं कुर्वन्तः स्वस्य पारम्परिकवेषेण परिणताः सन्ति। महोत्सवः एकस्य कार्यस्य कृते विविधनर्तकान् एकत्र आनयित्वा ‘वैविध्ये एकता’ इति स्वस्य मुख्यसन्देशं प्रसारयति।

Indian_classical_dance_-_Bharatanatyam_from_of_Tamil_Nadu

5) कार्तिगै दीपम् महोत्सव इदं ‘प्रकाशोत्सवम’ इति नाम्ना प्रसिद्धम् अस्ति, तमिलपञ्चाङ्गानुसारं कार्तिगैमासे पतति । एतत् भवति यस्मिन् दिने चन्द्रः कार्तिगै नक्षत्रेण सह संरेखितः भवति । तमिलनाडुदेशे १० दिवसान् यावत् अयं उत्सवः आचर्यते । सर्वे जनाः नववस्त्राणि धारयन्ति, विना चिन्ताम् अपि रमन्ते । ते उपहारविनिमयं कुर्वन्ति, उत्सवे सर्वैः बन्धुभिः सह मिलितुं प्रयतन्ते च। जनाः मन्यन्ते यत् अस्मिन् दिने भगवान् शिवः तिरुवन्नामलैपर्वतेषु प्रादुर्भूतः अभवत् तथा च ते पर्वतस्य शिखरस्य उपरि विशालं अग्निम् प्रज्वाल्य एतत् चिह्नयन्ति | घृतं कर्पूरं च प्रज्वलितं विशालं अग्निं प्रज्वलितं भवति तथा च जनाः अन्नमलयर्कु आरोहरा इति उद्घोषयन्ति। अस्मिन् दिने मेला अपि भवति यत् मुख्या आकर्षणस्थानेषु अन्यतमम् अस्ति ।


Karthigai_Deepam_Celebration_at_Thiru_Nizhal_Thangal_11