सदस्यः:2131148akshaya/प्रयोगपृष्ठम्

अवसादः विकारः

2131148akshaya/प्रयोगपृष्ठम्
वृत्तिः छात्र
राष्ट्रीयता भारतीयः
विषयाः संस्कृतम्

अवसादः न्यूनभावस्य, क्रियाकलापविरक्तिस्य च मानसिकदशा अस्ति। सर्वेषां वयसः (वैश्विकजनसङ्ख्यायाः प्रायः ३.५%) २८ कोटिभ्यः अधिकाः जनाः अस्य प्रभावः भवति। चिकित्सकीयदृष्ट्या मानसिकव्यवहारविकाररूपेण वर्गीकृतः अवसादस्य अनुभवः व्यक्तिस्य विचारान्, व्यवहारं, प्रेरणाम्, भावनां, कल्याणस्य भावः च प्रभावितं करोति। अवसादस्य मूललक्षणं भवति यत् प्रायः जनानां कृते आनन्दं जनयन्तः कतिपयेषु कार्येषु रुचिस्य हानिः अथवा सुखस्य भावस्य हानिः भवति। अवसादितः मनोदशा केषाञ्चन मनोदशाविकारानाम् लक्षणं भवति यथा प्रमुखविषादविकारः, डिस्टिमिया च; जीवनघटनानां प्रति सामान्यः अस्थायी प्रतिक्रिया भवति, यथा प्रियजनस्य हानिः; तथा च केषाञ्चन शारीरिकरोगाणां लक्षणं केषाञ्चन औषधानां चिकित्सानां च दुष्प्रभावः अपि अस्ति। अस्मिन् दुःखं, चिन्तने एकाग्रतायाः च कष्टं, भूखस्य, निद्रायाः समयस्य च महती वृद्धिः न्यूनता वा भवितुं शक्नोति। अवसादं अनुभवन्तः जनाः विषादस्य, निराशायाः, आत्महत्यायाः विचाराः च भवन्ति। अल्पकालीनः दीर्घकालीनः वा भवितुम् अर्हति।

अवसादस्य लक्षणं कारणं च

अवसादः सम्भवतः सर्वाधिकं सामान्यं मनोरोगशिकायतां भवति, प्राचीनग्रीकवैद्यस्य हिप्पोक्रेट्स् इत्यस्य समयात् पूर्वमेव चिकित्सकैः वर्णिता अस्ति, यः तत् विषादं इति आह्वयति स्म विकारस्य क्रमः व्यक्तितः व्यक्तिं प्रति अत्यन्तं परिवर्तनशीलः भवति; मृदुः तीव्रः वा तीव्रः दीर्घकालीनः वा भवेत् । अचिकित्सितः अवसादः औसतेन चतुर्मासान् वा अधिकं वा स्थातुं शक्नोति । पुरुषाणाम् अपेक्षया स्त्रियाः द्विगुणं विषादः प्रचलति । प्रारम्भस्य विशिष्टं वयः २० वर्षेषु भवति, परन्तु कस्मिन् अपि वयसि भवितुं शक्नोति । अवसादस्य अनेकानि कारणानि भवितुम् अर्हन्ति। जीवनस्य प्रतिकूलघटनाभिः व्यक्तिस्य अवसादस्य दुर्बलतां वर्धयितुं वा अवसादस्य प्रकरणं वा प्रवर्तयितुं शक्यते । अवसादस्य लक्षणानाम् उत्पादनं, निर्वाहने च स्वस्य विषये, जगतः विषये च नकारात्मकविचाराः अपि महत्त्वपूर्णाः सन्ति। परन्तु मनोसामाजिकं जैवरासायनिकं च तन्त्रं महत्त्वपूर्णं कारणं दृश्यते; मुख्यं जैवरासायनिककारणं मस्तिष्के एकस्य वा अधिकस्य प्राकृतिकरूपेण भवितुं शक्नुवन्तः न्यूरोट्रांसमीटर्-विशेषतः नोरेपिनेफ्रिन्-सेरोटोनिन्-इत्येतयोः विमोचनस्य दोषपूर्णं नियमनं दृश्यते मस्तिष्के एतेषां रसायनानां न्यूनमात्रायां न्यूनता वा क्रियाशीलतायाः न्यूनता वा केषुचित् पीडितेषु विषादपूर्णं मनोदशां जनयति इति मन्यते। अवसादः अव्यवस्थिते द्रुतगतिः (REM) निद्रायाः अपि सम्बद्धः अस्ति । मस्तिष्कस्य एकः प्रदेशः यः एमिग्डाला इति नाम्ना प्रसिद्धः अस्ति, तत्र न्यूरॉन्साः सन्ति ये मस्तिष्कस्य काण्डे प्रक्षेपिताः भवन्ति तथा च आरईएम-निद्रायाः संयोजने सम्मिलिताः इति भासन्ते । अमिग्डाला नकारात्मकविचारसंसाधनेन सह अपि सम्बद्धः भवति तथा च केषुचित् विषादग्रस्तेषु विस्तारितः, अतिसक्रियः, अन्यथा वा अकार्यकरः भवितुम् अर्हति यद्यपि एतेषां सङ्गतिनां महत्त्वं अद्यापि परिभाषितं नास्ति तथापि अवसादस्य, अव्यवस्थिता आरईएम-निद्रायाः, अमिग्डाला-विकृतीनां च सम्बन्धेन न्यूरोबायोलॉजी-विषये अनुसन्धानस्य, अवसादस्य चिकित्सायाः च नूतनाः मार्गाः उत्पन्।नाः अवसादः शारीरिकक्रियाकलापेन सह अपि सम्बद्धः इति संशोधनेन ज्ञायते, यतः शारीरिकक्रियायाः कारणेन व्यक्तिस्य अवसादस्य जोखिमः न्यूनीकरोति। व्यायामं कुर्वन्तः व्यक्तिः सामान्यतया उत्तमं मानसिकस्वास्थ्यं निवेदयन्ति तथा च तेषां विषादस्य सम्भावना न्यूना भवति, ये व्यक्तिः व्यायामं न कुर्वन्ति तेषां तुलने।

अवसादस्य चिकित्साः

अवसादस्य मुख्यतया त्रयः चिकित्साः सन्ति। द्वे महत्त्वपूर्णौ-दूरतः व्यापकौ च-मनोचिकित्सा मनोरोगनिवारकौषधौ, विशेषतः बुप्रोपियन इत्यादीनि अवसादनिवारकौषधौ। मनोचिकित्सायाः उद्देश्यं तनावपूर्णजीवनघटनासु रोगीनां कुअनुकूलसंज्ञानात्मकव्यवहारप्रतिक्रियासु परिवर्तनं भवति तथा च रोगी भावनात्मकसमर्थनं अपि दातुं भवति तदपेक्षया अवसादनिवारकौषधानि मस्तिष्कस्य रसायनशास्त्रं प्रत्यक्षतया प्रभावितयन्ति तथा च अनुमानतः अवसादं जनयन्तं रासायनिकविनियमं सम्यक् कृत्वा स्वचिकित्साप्रभावं प्राप्नुवन्ति द्वे प्रकारे औषधानि, त्रिचक्रीय अवसादनिवारकदवाः चयनात्मकाः सेरोटोनिन् पुनःग्रहणनिरोधकाः (यथा, फ्लुओक्सेटिन्), यद्यपि रासायनिकरूपेण भिन्नाः, तथापि द्वौ अपि सेरोटोनिन् (त्रिचक्रीय अवसादनिवारकदवानां सन्दर्भे नोरेपिनेफ्रिन् अपि) पूर्वसिनैप्टिकपुनःग्रहणं निवारयितुं कार्यं कुर्वन्ति। एतेन मस्तिष्के न्यूरोट्रांसमीटर्-सञ्चयः वा सञ्चयः वा भवति, तेषां तंत्रिकाकोशिकाग्राहकैः सह अधिककालं यावत् सम्पर्कः भवति, अतः रोगी मनोदशां उन्नतयितुं साहाय्यं भवति तदपेक्षया मोनोअमाइन् आक्सीडेज इन्हिबिटर् इति नाम्ना प्रसिद्धाः अवसादनिवारकाः मोनोअमाइन् आक्सीडेज् इति एन्जाइमस्य क्रियाकलापं बाधन्ते, यत् एन्जाइमं नोरेपिनेफ्रिन्, सेरोटोनिन् च भङ्गं कर्तुं ज्ञायते। तीव्रविषादस्य सन्दर्भेषु यत्र चिकित्सापरिणामानां शीघ्रं आवश्यकता भवति, तत्र विद्युत्आक्षेपचिकित्सा (ECT) ([[१]])

अस्मिन् प्रक्रियायां तस्य मस्तिष्के विद्युत्प्रवाहं गत्वा आक्षेपः उत्पद्यते। परन्तु अधिकांशविषादग्रस्तानां कृते मनोचिकित्सायाः अवसादनिवारकौषधस्य च संयोजनेन उत्तमं चिकित्सापरिणामं प्राप्यते। (चिकित्साशास्त्रम् अपि पश्यन्तु।) अवसादग्रस्ताः केचन व्यक्तिः उपचारप्रतिरोधी अवसादः (TRD) इत्यनेन प्रभाविताः भवन्ति, अर्थात् ते विद्यमानचिकित्सासु अप्रतिरोधकाः भवन्ति । तेषां व्यक्तिनां कृते वैज्ञानिकाः वैकल्पिकचिकित्सापद्धतीनां अन्वेषणं कुर्वन्ति स्म, यत्र गहनमस्तिष्कप्रोत्साहनं (DBS) जीनचिकित्सा च सन्ति। DBS इत्यस्मिन् प्रयोगात्मकं शोधं मस्तिष्कस्य न्यूक्लियस एकुम्बेन्स् इति नाम्ना प्रसिद्धे क्षेत्रे विद्युत्कोशस्य प्रत्यारोपणं प्रति केन्द्रितम् अस्ति, यत् मस्तिष्कगोलार्धस्य अन्तः गभीरं स्ट्रियाटम् (neostriatum) इत्यत्र स्थितं भवति, भयम् इत्यादिभिः भावनाभिः, भावनाभिः च सह सम्बद्धं भवति, सुखं, फलं च। अवसादग्रस्तपशूनां अध्ययनेन अवसादरोगिणां मस्तिष्कस्य मृत्योः पश्चात् अध्ययनेन च ज्ञातं यत् नाभिक-एकुम्बेन्स्-कोशिकासु p11 इति प्रोटीनस्य न्यूनता अवसादनेन सह सम्बद्धा अस्ति अवसादग्रस्तपशुषु जीनचिकित्सायाः उपयोगेन न्यूक्लियस् एकुम्बेन्स् इत्यस्मिन् p11 स्तरस्य वर्धनेन अवसादसदृशलक्षणं निवारितं भवति इति ज्ञातम् अस्ति। परन्तु डीबीएस तथा जीनचिकित्सा इत्येतयोः द्वयोः अपि सम्भाव्य खतरनाकैः दुष्प्रभावैः सह सम्बद्धम् अस्ति।

https://www.healthline.com/health/depression#treatment https://en.wikipedia.org/wiki/Depression_(mood)