सदस्यः:2140474karishma/प्रयोगपृष्ठम्

मम नाम करिष्म अस्ति | मम जन्मदिवस्य ०१ जुल्य २००३ अस्ति|अहं अष्टादश वर्षस्य अस्ति | मम जन्मस्थालः कर्नाटक अस्ति | अहं बी.स.सी (BSc) कक्षायां पठामि |मम विध्यलयः नाम च्रिस्त उनिवेर्सित्य अस्ति । मम विध्यलयः अति सुंदरं अस्ति | मम मातुः नाम कवेरंम अस्ति | मम पितुः नाम अयप्प अस्ति|मम गृहे चत्वारः जनाः सन्ति | मम माता गृहिणी अस्ति सा गृहे अस्माकं कार्याणि करोति अस्ति |मम पिता सूचिका अस्ति |मम भगिन्याः नाम हरिणी अस्ति | यत्र गृहस्य सर्वे सदस्याः मिलित्वा वसन्ति परस्परं सम्मानं स्नेहं कुर्वन्ति | अहं मम कुटुम्भम् अतीव स्न्निहामि |अहं मम जनकस्य पाकं बहु इछामि |मम प्रियं मित्रं धारिणी अस्ति | अहं बेङ्गलुरु नगरे वसामि | मम पिज्जा बहु रोचते | मम गणितशास्त्रम् बहु रोचते | अहं एका आदर्श छात्रा अस्मि | मम प्रियः वर्णः नीलः अस्ति |मह्यं चित्रकला बहु रोचते | अहं नायिका भवितुम इछामि |अहं प्रातः उतिष्ठामि तदा व्यायांम करोमि | अहं सायन्काले अध्यायनं करोमि | अहं सायं नववादने दुरदर्शनं पश्यामि भोजनं च गृहणामि | अहं शायनात् पूर्व प्रार्थनां करोति |मम मातृभाषा कुर्गी अस्ति | मम समुद्रतीरं ऊर्मिकः दृष्टवा अतीव संतोषम अनुभवति | मम महान् नीलःनीलः आकाशः बहु रोचते | मम प्रियः खगः मयूरः अस्ति | मयूरः भारतस्य राष्ट्रियखगः अस्ति | मयूरस्य नृत्यं अतीव मनोहारं , सुन्दरं अस्ति | मम श्वान बहु रोचते | मम विश्व सर्वे यात्रा करोमि | मम पटललान क्रीडा मह्यम् अतीव रोचते |

धन्यवादः


https://en.m.wikipedia.org/wiki/Christ_University

https://en.m.wikipedia.org/wiki/Kodagu_district

https://en.wikipedia.org/wiki/Dog

कोडवास संस्कृति एवं साहित्य सम्पादयतु

 
पिचङ्गति
 
कोकेथाति

मम विषयः कोडवसंस्कृतेः साहित्यस्य च अस्ति । मम जन्मस्थालः कोडगु अस्ति | कोडगु भारतस्य कर्नाटकराज्ये स्थितं प्रशासनिकमण्डलम् अस्ति । कोडगु कर्णाटकस्य लघुतमं मण्डलम् अस्ति, समुद्रतलात् प्रायः १००० मीटर् ऊर्ध्वतायां पश्चिमघाटस्य उपरि स्थितम् अस्ति । कोडगु स्वस्य श्वासप्रश्वासयोः दृश्यानां कृते प्रसिद्धम् अस्ति – उबड़-खाबड़-पर्वतानां, एकदा वन्य-पशूभिः परिपूर्णाः सघनानि उष्णकटिबंधीय-वनानि, पर्वत-सानुषु रमणीय-कॉफी-वृक्षाः, उपत्यकेषु हरित-तण्डुल-क्षेत्राणि, घुमावदार-धाराः, नद्यः च, झरना-प्रपाताः च | संगमकालस्य तमिलसाहित्ये तथा १२ शताब्द्याः गङ्गा, चोला, होयसलशिलालेखेषु च कोडगु इत्यस्य सन्दर्भाः सन्ति । कोडवा समुदायः, येषु अनेके पक्षाः सन्ति ये मिलित्वा तत् ‘जीवनपद्धतिम्’ निर्मान्ति – तेषां वेषः, भाषा, सामाजिकसंरचना, पैतृकगृहाणि, धार्मिकप्रथाः, रीतिरिवाजाः, उत्सवाः, गीतानि, नृत्यानि च | कोडवसमुदायः अनेकशताब्दयोः यावत् स्वस्य विशिष्टसंस्कृतेः अवधारणं कृत्वा स्वपरिचयं स्वस्य विशिष्टजीवनपद्धतिं च निर्वाहितवान् अस्ति ।

कोडवासंस्कृतेः सम्पादयतु

कोडवासंस्कृतेः विशिष्टाः पक्षाः तेषां पारम्परिकवेषस्य विषये सन्ति । कोडवस्त्री कटिपृष्ठे निगूढैः प्लीट्-पट्टिकाभिः, वामस्कन्धस्य अधः आकृष्य दक्षिणस्य उपरि सुरक्षितं कृत्वा च स्वस्य साड़ीं विशिष्टशैल्या आच्छादयति | अतीव सुलभशैली अस्ति, कृषिादिकार्यार्थं हस्तमुक्तं भवति । कोडवतीः कण्ठस्य नाभिभागे प्रतिबद्धं वस्त्रं धारयति । अद्यत्वे वस्त्रं केवलं विवाहितैः स्त्रियः एव अनुष्ठानसमये धारयन्ति । कोडवस्त्रीणां कृते ये पारम्परिकाः आभूषणाः अपि विशिष्टाः सन्ति तथा च चन्द्रपुष्पाणि फलानि सर्पादिप्रकृतेः प्रेरिताः सन्ति । विशिष्टशृङ्खलासु कोक्के ठठी, पाठक (विवाहितस्त्रियाः प्रतीकम्), जोमले तथा कोडवस्त्री कटिबन्धं शोभयन्तः जोडि कदागुः पौञ्ची च सन्ति । वधूयाः कृते पारम्परिक-आभूषणेषु तस्याः पादयोः कृते सूक्ष्मतया निर्मितं रजत-आभूषणं भवति, यत्र प्रत्येकं भिन्न-भिन्न-विन्यासस्य व्यक्तिगत-अङ्गुष्ठ-वलयः सन्ति, ये अलङ्कारिक-नौखले श्रृङ्खलाभिः सह सम्बद्धाः सन्ति | अनेन वधूपदं बाध्यते मन्दगतिम् । कोडवपुरुषस्य वेषः कुप्यः रक्तसुवर्णकशीकृतक्षौमचेलेः सुरक्षितः अस्ति, यस्य अग्रे पीचे कथिः निगूढः अस्ति । शुक्लमण्डे थुनी रक्तचौकं वा शिरसि बद्धम् । वरकटिपृष्ठे थोडाङ्गे ओडिकथिः निबद्धा भवति । प्रायः शताब्दद्वयपूर्वस्य चित्राणि दर्शयन्ति यत्, पूर्वं कुप्यः भिन्नवर्णीयः भवितुम् अर्हति, यस्य सीमानि कशीदाकारकौशलेन प्रसिद्धैः कोडवस्त्रीभिः कशीकृतानि भवन्ति | अद्यत्वे पुरुषाः प्रायः कृष्णवर्णीयाः कुप्याः धारयन्ति । वरैः, मन्दिरेषु नृत्यं कुर्वन्तः, पितृभिः वा आत्मादेवताभिः वा युक्तैः च श्वेतकुप्याः विशेषेषु धारणं भवति ।

कोडव ठक्क् सम्पादयतु

 
पुतरी

कोडव ठक्क् इति नाम्ना प्रसिद्धा कोडवानां भाषा भाषाविदैः स्वतन्त्रा द्रविड़भाषारूपेण स्थापिता अस्ति, यस्याः विशिष्टाः शब्दाः, स्वरध्वनिः च सन्ति । शोधं सूचयति यत् कोडव थक्क् आद्य-दक्षिणद्रवीडभाषासमूहात् प्रायः ३००० वर्षपूर्वं विच्छिन्नः अभवत् । कालान्तरे तया समीपस्थेषु क्षेत्रेषु – कन्नड, तुलु, मलयालम् – भाषाभ्यः शब्दाः ऋणं गृहीताः सन्ति । कोडव ठक्क् इत्यस्य स्वकीया लिपिः नास्ति तथा च यदा लिङ्गायथराजैः स्वभाषा कन्नड इति दरबारभाषा कृता तदा आरभ्य कन्नडलिप्यां लिखिता अस्ति । अस्य विचित्रस्वरध्वनित्वात् कन्नडलिप्यां लिखिते सति विभक्तिचिह्नानां प्रयोगः आवश्यकः, कोडव ठक्क् सम्यक् उच्चारणं कर्तुं साहाय्यं कर्तुं । प्रत्येकं कोडवः एकस्य प्रथापितृत्वस्य ओक्कस्य सदस्यः अस्ति यस्य प्रत्येकं सामान्यपूर्वजस्य वंशस्य दावान् करोति, करणवः सः यः ओक्कायाः संस्थापकः आसीत् । ओक्कस्य प्रत्येकं सदस्यं तस्य माने पेडया परिचितं भवति | ओक्काः अस्य लघुसमुदायस्य सामाजिकसंरचनायाः महत्त्वपूर्णस्तम्भाः सन्ति । ओक्कस्य विलोपनं निवारयितुं तस्य वंशस्य निरन्तरता च सुनिश्चितं कर्तुं विहिताः रीतिरिवाजाः सन्ति ।

 
कैलपोलुड
 
कावेरी संक्रमण

कोडव पर्व: सम्पादयतु

पुतरी, कैलपोलुड, कावेरी संक्रमण इत्यादीनि मुख्यत्रयकोडवपर्वाणि ऋतुभिः, धानकृष्या च सम्बद्धानि सन्ति । पुथारीपुथार फलानां उत्सवः, एतेषु भव्यतमः अस्ति । नवम्बरमासे डिसेम्बरमासे वा यदा चन्द्रप्रकाशितरात्रौ प्रथमं धानगुच्छं विधिपूर्वकं छित्त्वा भक्त्या आनन्देन च गृहम् आनयन्ति तदा एतत् आचर्यते । कैल पोलुड् इति सितम्बरमासे, धानरोपणस्य ऋतुसमाप्तेः, मृगयाऋतुस्य आरम्भे च आचर्यते । यदा कृषिसाधनं स्थापनीयं मृगयायां प्रयुक्तानि बाहूनि च पूज्यन्ते । तलाकवेरी बहु उत्साहेन आचर्यते। कोडवविवाहाः ज्येष्ठैः क्रियन्ते न पुरोहितैः । कोडवविवाहानाम् एकं आकर्षकं वैशिष्ट्यं अस्ति यत् ते वरस्य वा वधूपरिवारस्य वा बाले बिरुडुना सम्मानयन्ति । वरस्य वा वधूस्य वा प्रतिनिधिः सम्मानं स्वीकुर्वति, विशेषतया प्रयोजनार्थं स्थापितानि कदलीफलकूलानि ओडिकथिना छिनत्ति । कथ्यते यत् एषा परम्परा योद्धावर्गस्य सदस्यस्य प्रतीकं भवति यत् सः स्ववधूं जितुम् स्पर्धां कुर्वन्तं सुइटरं पराजयति । कोडवविवाहेषु सप्तपडी, कन्यादान इति हिन्दुविधिः न अनुवर्तते । कोडवविवाहे सर्वाधिकं महत्त्वपूर्णः विधिपूर्वकं बाध्यकारी संस्कारः वृद्धैः संचालितः, समागतबन्धुभिः अतिथिभिः च साक्षीभूतः सम्माण्डकोडुपः अस्ति | तदा एव भर्तुः ओक्कायां कन्यायाः परम्पराधिकाराः परिगणिताः भवन्ति ।

 
बलपतु


कोडव-उत्सवाः अनुष्ठानानि च बहु-आनन्देन आचर्यन्ते, लोकगीतानां गायनं, ढोल-ताडन-नृत्यं च भवति, शाकाहारी-व्यञ्जनानि, मद्यं च समाविष्टानि भव्य-उत्सवैः समाप्तं भवति | कोडवसंस्कारेषु, संस्कारेषु च शस्त्राणां महत्त्वपूर्णा भूमिका भवति । वायुना प्रहारितेन एकेन बन्दुकेन बालकस्य जन्म घोषितं भवति । कैल पोलुड् उत्सवस्य भागत्वेन शस्त्राणां पूजनं भवति । पुथारी-पर्वणि प्रथम-धान्य-पुटस्य विधिपूर्वकं छेदनं कृत्वा वायुतले बन्दुकं प्रहरति । वायुतले द्रुतगतिद्वयं बन्दुकशूलं प्रहारयित्वा एकस्य मृत्योः समाचारः परिसरे घोषितः भवति । कोडवानां लोकगीतानां लोकनृत्यानां च समृद्धा प्राचीना च परम्परा अस्ति या पुस्तिकानां मध्ये प्रचलिता अस्ति । तेषां पुरुषाः दुडिं ताडयन्तः, उत्सव-विवाह-मृत्यु-समारोहादिषु अवसरेषु, मन्दिर-उत्सवेषु च बालो-पात-नामकानि लोकगीतानि गायन्ति । कोडवपुरुषाः पुथारीपर्वणि मन्दिरपर्वणि च लोकगीतानां संगतिं, ढोलताडने च विविधानि मनमोहकलोकनृत्यं नृत्यन्ति । कोडवस्त्रियः लोकगीतसङ्गतेन झङ्कारतालेन च ललितलोकनृत्यं नृत्यन्ति




Refrences: सम्पादयतु

https://en.m.wikipedia.org/wiki/Kodava_language

https://en.m.wikipedia.org/wiki/Kodava_people

https://www.coorgtourisminfo.com

सम्पादयतु

कृष्णशरीरविकिरणम् सम्पादयतु

मैक्स कार्ल प्लैंक
 
मैक्स कार्ल प्लैंक
जन्म २३ एप्रिल १८५८
मृत्युः ४ अक्टोबर १९४७
शिक्षणम् म्यूनिख विश्वविद्यालय, (पीएचडी, १८७९)
पुरस्काराः क्वाण्टम् सिद्धान्तस्य भौतिकशास्त्रस्य नोबेल् पुरस्कारः (१९१८), राष्ट्रिय विज्ञान अकादमीयाः विदेशीयसहयोगी (१९२६), लोरेन्ट्ज पदक (१९२७), कोप्ले पदक (१९२९), मैक्स प्लैंक पदक (१९२९), गोएथे पुरस्कार (१९४५)

मैक्स कार्ल प्लैंक (लेखकस्य विषये) सम्पादयतु

मैक्स कार्ल् अर्न्स्ट् लुड्विग् प्लैङ्क् (२३ एप्रिल १८५८ – ४ अक्टोबर् १९४७) जर्मन-सैद्धान्तिक-भौतिकशास्त्रज्ञः आसीत् यस्य ऊर्जा-क्वाण्टा-आविष्कारेण १९१८ तमे वर्षे भौतिकशास्त्रस्य नोबेल्-पुरस्कारः प्राप्तः | प्लैङ्क् इत्यनेन सैद्धान्तिकभौतिकशास्त्रे बहवः पर्याप्ताः योगदानाः कृताः, परन्तु भौतिकशास्त्रज्ञत्वेन तस्य प्रसिद्धिः मुख्यतया क्वाण्टम्-सिद्धान्तस्य प्रवर्तकत्वेन तस्य भूमिकायाः उपरि अवलम्बते,[५] यया परमाणु-उपपरमाणु-प्रक्रियाणां विषये मानवीय-अवगमने क्रान्तिः अभवत् | १९४८ तमे वर्षे जर्मनीदेशस्य वैज्ञानिकसंस्थायाः कैसर विल्हेल्म् सोसाइटी (यस्याः प्लैङ्क् द्विवारं अध्यक्षः आसीत्) इत्यस्य नाम मैक्स प्लैङ्क् सोसाइटी (MPG) इति अभवत् ।

कृष्णशरीरविकिरणम् सम्पादयतु

सर्वे सामान्यपदार्थाः विद्युत्चुम्बकीयविकिरणं उत्सर्जयन्ति यदा तस्य तापमानं निरपेक्षशून्यात् अधिकं भवति । विकिरणः शरीरस्य आन्तरिकशक्तिः विद्युत्चुम्बकीयशक्त्या परिवर्तनं प्रतिनिधियति, अतः तापविकिरणः इति उच्यते । एन्ट्रोपीयाः विकिरणीयवितरणस्य स्वतःस्फूर्तप्रक्रिया अस्ति । तद्विपरीतम् सर्वे सामान्यपदार्थाः विद्युत्चुम्बकीयविकिरणं किञ्चित्पर्यन्तं अवशोषयन्ति । यत् वस्तु तस्मिन् पतितं सर्वं विकिरणं, सर्वेषु तरङ्गदैर्घ्येषु अवशोषयति, तत्स्थूलाक्षरैः युक्तः भागः कृष्णपिण्डम् इति उच्यते । यदा कृष्णपिण्डः एकरूपेण तापमात्रे भवति तदा तस्य उत्सर्जनस्य लक्षणीयं आवृत्तिवितरणं भवति यत् तापमानस्य आधारेण भवति । अस्य उत्सर्जनं कृष्णशरीरविकिरणम् इति कथ्यते । कक्षतापमाने कृष्णशरीरं अधिकतया अवरक्तवर्णक्रमे विकीर्णं भवति, यत् मानवनेत्रेण न ज्ञातुं शक्यते, परन्तु केभ्यः सरीसृपैः अनुभूयते | यथा यथा वस्तुनः तापमानं प्रायः ५०० °C यावत् वर्धते तथा तथा उत्सर्जनवर्णक्रमः प्रबलः भूत्वा मानवस्य दृष्टिपरिधिपर्यन्तं विस्तारं प्राप्नोति, वस्तु च जड रक्तवर्णः दृश्यते | यथा यथा तस्य तापमानं वर्धते तथा तथा अधिकाधिकं नारङ्ग-पीत-हरिद्रा-नील-प्रकाशं (अन्ततः वायलेट्, पराबैंगनी-वर्णात् परं) उत्सर्जयति ।


 
कृष्णशरीरविकिरणम्

कृष्णशरीरविकिरणः कृष्णपिण्डेन उत्सर्जितः शरीरस्य अन्तः, परितः वा तापगतिकीसन्तुलने स्थितः तापविद्युत्चुम्बकीयविकिरणः भवति | अस्य विशिष्टः, निरन्तरः तरङ्गदैर्घ्यवर्णक्रमः भवति, यः तीव्रतायां विपरीतरूपेण सम्बद्धः अस्ति, यः केवलं शरीरस्य तापमानस्य उपरि आश्रितः अस्ति, यत् गणनानां सिद्धान्तानां च कृते एकरूपं नित्यं च कल्प्यते | सम्यक् इन्सुलेटेड् परिसरः यः आन्तरिकरूपेण तापसन्तुलने भवति, तस्मिन् कृष्णशरीरविकिरणं भवति | भित्तिनिर्मितेन छिद्रेण तत् उत्सर्जयिष्यति, यद्यपि छिद्रं लघु भवति यत् समतायां नगण्यः प्रभावः भवति | अनेकसाधारणवस्तूनाम् स्वतःस्फूर्तरूपेण उत्सर्जितं तापविकिरणं कृष्णशरीरविकिरणरूपेण अनुमानितुं शक्यते | विशेषं महत्त्वं यद्यपि ग्रहतारकाः (पृथिवीसूर्यसहिताः) न स्वपरिवेशेन सह तापसन्तुलनं न च सिद्धकृष्णपिण्डानि, तथापि कृष्णशरीरविकिरणं अद्यापि तेषां उत्सर्जितशक्तेः उत्तमः प्रथमसन्निकर्षः अस्ति | सूर्यस्य विकिरणं पृथिव्याः वायुमण्डलेन छानयित्वा एवं “दिवसप्रकाशस्य” लक्षणं भवति, यस्य उपयोगाय मनुष्याः विकसिताः सन्ति |

 
स्पेक्ट्रम-कृष्णशरीरम्


कृष्णशरीरविकिरणस्य विकिरणतीव्रतायाः अद्वितीयं सर्वथा स्थिरं वितरणं भवति यत् गुहायां उष्मागतिकीसन्तुलने स्थातुं शक्नोति । समतायां प्रत्येकं आवृत्तेः कृते अन्यावृत्तिसापेक्षतया पिण्डात् यः विकिरणस्य तीव्रता निर्गच्छति परावर्त्यते च (अर्थात् तस्य पृष्ठतः निर्गच्छन्ती विकिरणस्य शुद्धमात्रा, वर्णक्रमीयप्रकाशः इति उच्यते) केवलं समतातापमात्रेण निर्धारिता भवति तथा च भवति | कृष्णशरीरस्य (सिद्धशोषकस्य) कृते परावर्तितं विकिरणं नास्ति, अतः वर्णक्रमीयप्रकाशः सर्वथा उत्सर्जनकारणात् भवति । तदतिरिक्तं कृष्णपिण्डः प्रसारितः उत्सर्जकः (तस्य उत्सर्जनं दिशि स्वतन्त्रं भवति) भवति । फलतः कृष्णशरीरविकिरणं तापसन्तुलने कृष्णपिण्डात् विकिरणरूपेण दृश्यते । कृष्णशरीरविकिरणं प्रकाशस्य दृश्यमानं प्रकाशं भवति यदि वस्तुनः तापमानं पर्याप्तं उच्चं भवति । ड्रेपर-बिन्दुः तत् तापमानं यस्मिन् सर्वे ठोसपदार्थाः मन्द-रक्तवर्णेन प्रकाशन्ते, प्रायः ७९८ के | १००० के विशालस्य एकरूपेण तापितस्य अपारदर्शकभित्तियुक्तस्य गुहास्य (अवकाशवत्) भित्तिस्थं लघु उद्घाटनं, बहिः दृष्ट्वा रक्तं दृश्यते; ६००० के.पर्यन्तं श्वेतवर्णं दृश्यते । अण्डकोषः कथं निर्मितः, केन पदार्थेन वा यावत् सः निर्मितः भवति यत् प्रायः सर्वं प्रकाशं प्रविशति तस्य भित्तिभिः अवशोषितं भवति, तावत् कृष्णशरीरविकिरणस्य उत्तमं सन्निकर्षं भवति | यत् प्रकाशं निर्गच्छति तस्य वर्णक्रमः, अतः वर्णः च केवलं गुहातापमानस्य कार्यं भविष्यति ।

 
विद्युत् चुम्बकीय विकिरण


कृष्णशरीरविकिरणस्य एकः लक्षणीयः, निरन्तरः आवृत्तिवर्णक्रमः भवति यः केवलं शरीरस्य तापमानस्य उपरि निर्भरं भवति, यत् प्लैङ्क् स्पेक्ट्रम् अथवा प्लैङ्क् नियमः इति कथ्यते | वर्णक्रमः एकस्मिन् लक्षणीय-आवृत्तौ शिखरं प्राप्नोति यत् तापमानस्य वर्धनेन सह अधिक-आवृत्तिषु स्थानान्तरं करोति, कक्षतापमाने च अधिकांशं उत्सर्जनं विद्युत्-चुम्बकीय-वर्णक्रमस्य अवरक्त-प्रदेशे भवति | यथा यथा तापमानं प्रायः ५०० डिग्री सेल्सियसतः अधिकं वर्धते तथा तथा कृष्णपिण्डाः महत्त्वपूर्णमात्रायां दृश्यप्रकाशं उत्सर्जयितुं आरभन्ते । मानवनेत्रेण अन्धकारे दृष्टः प्रथमः मन्दः कान्तिः “भूत” ग्रे इव दृश्यते । वर्धमानतापमानेन प्रकाशं परितः काचित् पृष्ठभूमिः भवति चेदपि प्रकाशः दृश्यमानः भवति: प्रथमं जडं रक्तं, ततः पीतं, अन्ते च तापमानस्य वर्धमानेन “चकाचौंधं नीलवर्णीयं श्वेतम्” इति | यदा शरीरं श्वेतवर्णं दृश्यते तदा तस्य ऊर्जायाः पर्याप्तं अंशं पराबैंगनीविकिरणरूपेण उत्सर्जयति । सूर्यः, यस्य प्रभावी तापमानं प्रायः ५८०० के, दृश्यमानवर्णक्रमस्य मध्यभागे पीत-हरितभागे शिखरयुक्तं उत्सर्जनवर्णक्रमं युक्तं अनुमानितकृष्णशरीरं भवति, परन्तु पराबैंगनीवर्णे अपि महत्त्वपूर्णशक्तिः भवति | कृष्णशरीरविकिरणेन गुहाविकिरणस्य उष्मागतिकीसन्तुलनस्थितेः अन्वेषणं भवति ।

सन्दर्भाः सम्पादयतु

https://www.britannica.com/science/blackbody-radiation

https://en.wikipedia.org/wiki/Black-body_radiation

https://en.wikipedia.org/wiki/Max_Planck