सदस्यः:2140672haridas/प्रयोगपृष्ठम्

सञ्चिका:Https://commons.wikimedia.org/wiki/File:Evolution assignment.png

विभव

मनुष्यः विकासस्य उत्पादः अस्ति। अतः मानवविकासस्य जीवनस्य उत्पत्तिः पृथिव्यां तस्य विकासः च निकटतया सम्बद्धः अस्ति । ‘अमीबातः मनुष्यपर्यन्तं’ विकासस्य विषये वक्तुं प्रथा अस्ति, यथा अमीबा सरलतमं जीवनरूपम् अस्ति । परन्तु वास्तविकतायाम् अमीबा इत्यस्मात् अधिकाः आदिमः अनेकाः जीवाः सन्ति, उदाहरणार्थं विषाणुः इति कथयन्तु । स्वप्रतिरूपककार्बनिकअणुतः अमीबा इव आद्यजीवपर्यन्तं विकासः विकासस्य जटिलतमः सोपानः अस्ति, यत् आद्यजीवात् मनुष्यपर्यन्तं समानकालं व्यतीतवान् स्यात्| विकासपदं प्रथमं आङ्ग्लदार्शनिकेन हर्बर्ट् स्पेन्सर् इत्यनेन जीवनस्य ऐतिहासिकविकासस्य अर्थाय प्रयुक्तम् । ततः परं विकासः परिवर्तनं सूचयति यद्यपि पदस्य परिभाषा अनेकधा भवितुम् अर्हति । मनुष्यस्य सन्दर्भे जैविकविकासः ‘जीवनस्य उत्पत्तिः’ इत्यस्मात् आरब्धः । आदौ किमपि नासीत् । आद्यप्लाज्मस्य प्रथमं सफलनिर्माणं जीवनस्य आरम्भं कृतवान् तस्य निरन्तरविकासः जटिलतायाः दिशि अगच्छत् यत् विकसितप्रकारस्य भिन्नाः जीवनरूपाः उत्पन्नाः|

ब्रह्माण्डस्य निर्माणात् प्रायः १० कोटिवर्षेभ्यः अनन्तरं पृथिव्याः निर्माणं जातम् । पृथिव्यां जीवनं दूरं विलम्बेन, प्रायः त्रयः कोटिवर्षाणि पूर्वं प्रादुर्भूतम् । अनेकविकाससमस्यासु सम्भवतः जीवनस्य उत्पत्तिः एव सर्वाधिकं महत्त्वपूर्णा अस्ति यतः तस्य विषये अभिलेखः नास्ति । जीवनस्य लक्षणं चयापचयम्, वृद्धिः, प्रजननम् इत्यादीनि कतिपयानि महत्त्वपूर्णानि कार्याणि कर्तुं क्षमता अस्ति । अस्य विषये अस्पष्टता नास्ति । परन्तु पृथिव्यां प्रथमं जीवनं कथं आगतं इति अनुमानस्य विषयः अस्ति।

प्राचीनचिन्तकाः अनुमानं कृतवन्तः यत् पृथिव्याः निर्माणस्य अनन्तरमेव पर्यावरणस्य अकार्बनिकघटकेभ्यः जीवनस्य उत्पत्तिः स्वतः एव अभवत् । अस्य सृष्टेः पृष्ठे भौतिक-रासायनिकप्रक्रियाणां श्रृङ्खला सम्भवतः उत्तरदायी आसीत् । अरिस्टोटिलह् अस्मिन् विचारपङ्क्तौ अग्रणीः आसीत् तथा च सप्तदशशताब्द्यां यावत् तस्य अनु मानस्य विरुद्धं कोऽपि स्वरं न उत्थापितवान्|

परन्तु सप्तदशशताब्द्यां इटालियनवैज्ञानिकः फ्रांसिस्को रेडी इत्यनेन मांसस्य द्वयोः खण्डयोः प्रयोगः कृतः । एकः खण्डः पूर्णतया आवृतः अपरः खण्डः मुक्तस्थाने स्थापितः । केषाञ्चन दिवसानां अनन्तरं सः द्वयोः खण्डयोः अतीव सम्यक् परीक्षणं कृतवान् । सः तत् अवलोकितवान् यत्, मक्षिकाः अनावृते मांसखण्डे अण्डानि स्थापयन्ति स्म तथा च एतावन्तः नूतनाः मक्षिकाः जाताः। किन्तु आच्छादित मांसखण्डेन नूतनं मक्षिका न उत्पन्नं यतः मक्षिकाणां प्रवेशः सर्वथा नासीत् । रेडी इत्यनेन तथ्यं स्थापयितुं प्रयत्नः कृतः यत्, अकार्बनिकघटकेभ्यः जीवानां उत्पत्तिः स्वतः एव कर्तुं न शक्यते । न्यूनाधिकं एकस्मिन् समये ल्युवेन्होकह् इत्यनेन सूक्ष्मदर्शनेन आद्यजीवाः, शुक्राणुः, जीवाणुः इत्यादीनां अनेकसूक्ष्मजीवानां अध्ययनं कृत्वा सूक्ष्मजीवानां कृते स्वतःस्फूर्तजननम् सम्भवम् इति घोषितम्| पश्चात् लुवीसः पास्टर् इत्यनेन अपि स्वतःस्फूर्तसृष्टेः समर्थने प्रमाणानि प्रदातुं बहु अध्ययनं कृतम् ।

वस्तुतः अस्य कालस्य वैज्ञानिकाः कथं जीवनस्य आरम्भः यदृच्छया स्वतः एव अभवत् इति ज्ञात्वा भ्रान्ताः आसन् । दार्शनिकाः, विचारकाः, वैज्ञानिकाः च सर्वे पृथिव्यां जीवनस्य उत्पत्तिस्य स्वरूपं, तन्त्रं च विषये स्वस्य विविधाः विचाराः, प्रस्तावाः च प्रदत्तवन्तः आसन् । अस्मिन् सन्दर्भे विभिन्नाः धर्माः अपि भिन्नाः अवधारणाः प्रस्तूयन्ते स्म ।

संबन्धाः https://education.nationalgeographic.org/resource/theory-evolution/ https://plato.stanford.edu/entries/evolution/ https://www.learnsanskrit.cc/translate?search=link&dir=au https://www.majortests.com/essay/Evolution-Essay-596717.html