सदस्यः:2140768 avalinlincon/प्रयोगपृष्ठम्

              विज्ञानम् सम्पादयतु

 

वर्तमान

science

युगं विज्ञानस्य [१]युगं वर्तते। अधुना सर्वेषु क्षेत्रेषु विज्ञानास्य चमत्काराः दृश्यन्ते विज्ञानेन न्त्राणां निर्माणं भवति एकमपि विशालं यन्त्रं शतानाम् जनानां कार्यं करोति विज्ञानस्य प्रभावेण एव जनाः जले स्थले गगनेय समानगत्या विहरन्ति । अनेन यातायात साधनानि सुगमानि जातानि स्वल्येन एव कालेन जनाः जले दूरस्थमपि स्थानं जन्तुं शक्नुवन्ति विज्ञानस्य कृपया जनाः कुत्रापि इष्ट जनेन मित्रेण वा सह वर्तालापं कर्तुम् शक्नुवन्ति चिकित्साक्षे अपि विज्ञानस्य आविष्काराः कल्याणप्रदाः सन्ति विज्ञानेन हानिरपि संजायते, विशेषतः युद्धस्य समये ।


भौतिकानां पदार्थानां विशेषतः ज्ञानं विज्ञानम् इति कथ्यते । यः पदार्थानां विशेषाणां गुणानाम् अन्वेषणं करोति सः तेषां विशिष्टां शक्तिं ज्ञातुं योग्यः भवति तं वैज्ञानिकः इति जनाः वदन्ति l

आधुनिकेन विज्ञानेन संसारस्य स्वरूपमेव परिवर्तितम् । अद्य विद्युता रेलयन्त्रम् चाल्यते, पेट्रोलेन मोटर यानं वायुयानं च। विद्युता प्रकाशः क्रियते, व्यजनानि वीज्यन्ते, नानायन्त्राणि च चाल्यन्ते विज्ञानस्य कृपया अधुना मनुष्यः एकेन होराकालेन क्रोशानां सहस्राणां यात्रां कर्तुं अर्हति।[२]


आकाशवाण्या शब्दस्य दूरसंचारणं क्रियते एतेन साधनेन अद्य वयं विश्वस्य समाचारान्, गीतानि, वाद्यानि, भाषणानि च श्रोतुं समर्थाः स्मः। विज्ञानस्यैव कृपया वयं चलचित्राणि चित्राणि द्रष्टुं समर्थाः, 'एक्सरे' इत्यस्य अयं चमत्कारः यत् वयं शरीरान्तरे अस्थि गतमपि दोषं ज्ञातुं समर्थाः ।[१]


अणुवीक्षण यन्त्रेण वयं सूक्ष्मतमं वस्तुजातं द्रष्टुं शक्नमः दूरवीक्षणयन्त्रेण वयं ग्रहनक्षत्राणि द्रष्टुमर्हाः विज्ञानेन परमाणोरपि तत्त्वं परिज्ञातम्। अद्य तु राकेटादि यन्त्राणि प्रेषयित्वा मनुजस्य चन्द्रलोकम् अपि गमनं सम्भवम् ।इत्थं विज्ञानं लोकोपकारकं भवति ।

विज्ञानस्य प्रतिदिनं नूतना: चमत्कारा: पठ्यन्ते श्रून्यन्ते च अत: तेषां वर्णनम् सर्वथा असक्यम् । यत् किंचित वर्णनम् कुर्त्तु शभ्यते तदेव लिख्यते अंत्र।अद्द कृषि क्षेत्रे सर्वकार्य विद्युतचालितं यन्त्रै भवति वीजानां वपनम्, कण-वुसयो: प्रथक करणम् क्षेत्र सिच्चनम् भू-कर्षणम् अपि सर्वम् यंत्रे: साहयते

गृहे पाकशालामं स्टोव - पाचक गैस साहाय्येन् अनायासामेव सर्वविध: पाकः सिद्धतां याति वस्त्र क्षालनम् यन्त्रेण वस्त्राणि स्वत: सत्वरं क्षालितानि सन्ति गृहमार्जन यन्त्राणि, कूलर - हीटर फ्रीजादीनि च कस्य न सूखावधनि? जल स्थल वायुमार्ग यानानि पश्यतामेव स्थानात् प्लवन्ते। उपग्रह सहाय्येन् संचार साधनानि अतीव सुलभान्ति सन्ति। आकाशवाणी दूरदर्शन द्वारा मनोरंजन साधनानि सरलतया हस्तगतानि तिष्ठति चिकित्सा क्षेत्रे पुरुषस्य नेत्र हृदय यकृतादि सर्वागानाम् अन्य पुरुषस्य शरीरेषु आरोपणं कर्त्तुं शक्यते विज्ञानस्य जन संहारक रूपं व्यक्ता अन्यत् सर्व उपकारक रूप अस्ति वयं विज्ञानस्य चमत्कारैः सदा उपकृताः भवाम्ः ।



References

https://www.sciencedirect.com/

https://en.wikipedia.org/wiki/Sciencehttps://www.vedantu.com/english/science-essay

  1. "Science". 
  2. "Science News".