सदस्यः:2140869SrikanthRajkumar/प्रयोगपृष्ठम्

Income Inequality
जन्म Carrado Gini
अन्यानि नामानि Wealth Inequality, Economic Inequality, Global Inequality
Notable work "Capital in the Twenty-first Century" by Thomas Piketty, "The Price of Ineqaulity" by Joseph Stiglitz
Honours Riksbank Nobel Prize for Economics

आयविषमता सम्पादयतु

प्रस्तावना सम्पादयतु

आयविषमता समाजस्य अन्तः व्यक्तिषु वा गृहेषु वा धनस्य आयस्य च असमानवितरणं निर्दिशति । अमेरिकासहिताः अनेकेषु देशेषु एषा निरन्तरं वर्धमाना समस्या अस्ति । धनिनः अधिकं धनसञ्चयं कुर्वन्ति, निर्धनाः तु जीवनयापनार्थं संघर्षं कुर्वन्ति । आर्थिकवैषम्यस्य विस्तृतविविधता अस्ति, विशेषतः आयवितरणस्य उपयोगेन मापिता आयविषमता (जनानाम् कृते धनराशिः) तथा च धनवितरणस्य उपयोगेन मापिता धनविषमता (जनानाम् स्वामित्वस्य धनस्य राशिः) । देशानाम् अथवा राज्यानां मध्ये आर्थिकविषमतायाः अतिरिक्तं भिन्न-भिन्न-जनसमूहानां मध्ये आर्थिक-असमानतायाः महत्त्वपूर्णाः प्रकाराः सन्ति । राष्ट्राणां मध्ये आयविषमता १९७० तमे दशके चरमपर्यन्तं प्राप्तवती, यदा विश्वस्य आयस्य द्विविधरूपेण "समृद्ध" "दरिद्र" च देशेषु वितरितम् ।

 
Lorenz Curve: a measure for income inequality

आयविषमतायाः प्रमाण सम्पादयतु

आयविषमतायाः अनेकाः मापाः सन्ति, यथा जीनि गुणांकः, लोरेन्ज् वक्रः च । जीनि गुणांकः समाजस्य अन्तः असमानतायाः प्रमाणं मापयति, यत्र ० मूल्यं सम्यक् समानतां सूचयति, १ मूल्यं च सम्यक् असमानतां सूचयति । लोरेन्ज् वक्रं जनसंख्यायाः सञ्चितप्रतिशतस्य विरुद्धं प्राप्तस्य कुल-आयस्य सञ्चित-प्रतिशतस्य लेखितुं शक्नोति। सामान्यतया आर्थिकवैषम्यं क्रान्तिः, लोकतान्त्रिकविच्छेदः, नागरिकसङ्घर्षः च समाविष्टाः राजनैतिकसामाजिकअस्थिरतायाः सह अनुसन्धानेन सम्बद्धाः सन्ति । शोधं सूचयति यत् अधिका असमानता आर्थिकवृद्धिं स्थूल-आर्थिकस्थिरतां च बाधते, भूमि-मानवपूञ्जी-विषमता च आयस्य असमानतायाः अपेक्षया अधिकं वृद्धिं न्यूनीकरोति । असमानता सम्पूर्णे विश्वे आर्थिकनीतिविमर्शस्य केन्द्रपदे अस्ति, यतः सर्वकारीयकरव्ययनीतयः आयवितरणे महत्त्वपूर्णप्रभावं जनयन्ति । उन्नत अर्थव्यवस्थासु करः, स्थानान्तरणं च आयविषमतायां एकतृतीयभागं न्यूनीकरोति, यत्र अधिकांशं सार्वजनिकसामाजिकव्ययस्य (यथा पेन्शनः, पारिवारिकलाभः च) माध्यमेन प्राप्यते ।

आयविषमतायाः संविपाकाः सम्पादयतु

आयवैषम्यस्य समाजस्य कृते अनेके नकारात्मकाः परिणामाः सन्ति । एतेन सामाजिकाशान्तिः, राजनैतिक-अस्थिरता, आर्थिकवृद्धिः च न्यूनीभवति । व्यक्तिनां स्वास्थ्ये कल्याणे च नकारात्मकः प्रभावः भवति, यतः येषां आयः न्यूनः भवति तेषां स्वास्थ्यस्य परिणामः दुर्बलः भवति, आयुः च अल्पः भवति | १८२० तमे वर्षे विश्वस्य जनसङ्ख्यायाः उपरितन-अधः-२० प्रतिशतस्य आयस्य अनुपातः त्रयः एकस्याः च आसीत् । १९९१ तमे वर्षे षडशीतिः एकपर्यन्तं भवति स्म । आर्थिकसहकारविकाससङ्गठनेन (OECD) २०११ तमे वर्षे "Divided we Stand: Why Inequality Keeps Rising" इति शीर्षकेण कृते अध्ययने OECD देशेषु आर्थिकविषमतायाः अन्वेषणं कृत्वा अस्याः वर्धमानस्य असमानतायाः कारणानि व्याख्यातुं प्रयत्नः कृतः । गृहेषु संरचनायां परिवर्तनं महत्त्वपूर्णां भूमिकां कर्तुं शक्नोति। संभोगः समानपृष्ठभूमियुक्तानां जनानां विवाहस्य घटनां निर्दिशति, यथा वैद्याः परिचारिकायाः ​​अपेक्षया अन्यवैद्यैः सह विवाहं कुर्वन्ति ।

आयवैषम्यस्य निवारणार्थं समाधानम् सम्पादयतु

आय-असमानतायाः निवारणाय सर्वकाराः प्रगतिशीलकरः, यत् अधिक-आयस्य कर-दरं वर्धयति, तथा च स्थानान्तरण-कार्यक्रमाः, ये न्यून-आय-व्यक्तिभ्यः परिवारेभ्यः च आर्थिक-सहायताम् अयच्छन्ति, इत्यादीनि नीतयः कार्यान्वितुं शक्नुवन्ति | तदतिरिक्तं शिक्षायाः, कार्यप्रशिक्षणस्य च उपलब्धिः वर्धनेन व्यक्तिभ्यः आयसीढ्याः उपरि गन्तुं साहाय्यं कर्तुं शक्यते ।

समग्रतया आयविषमता एकः जटिलः विषयः अस्ति यस्य निवारणाय बहुपक्षीयदृष्टिकोणस्य आवश्यकता वर्तते । सर्वेषां कृते पूर्णतां समृद्धं च जीवनं यापयितुं अवसरः भवतु इति सुनिश्चित्य सर्वकाराणां, व्यवसायानां, व्यक्तिनां च कृते मिलित्वा कार्यं कर्तुं महत्त्वपूर्णम् अस्ति।

सन्दर्भाः सम्पादयतु