सदस्यः:2140898suhanidas/प्रयोगपृष्ठम्

SEMESTER 4 - CIA 1

Adam Smith
जन्म 16 June 1723
Kirkcaldy, Fife, Scotland
मृत्युः 17 July 1790
Edinburgh, Scotland
शिक्षणस्य स्थितिः University of Glasgow, Balliol College, Oxford
Notable work The Theory of Moral Sentiments (1759), The Wealth of Nations (1776)

सूक्ष्म अर्थशास्त्र एवं स्थूल अर्थशास्त्र | सम्पादयतु

नमो नमः | सम्पादयतु

मम नाम सुहानी | अहं द्वितीयवर्षस्य स्नातकस्य छात्रः अस्मि | अहं क्राइस्ट् विश्वविद्यालये अध्ययनं करोमि।अहं मम प्रमुखत्वेन अर्थशास्त्रं, गणितं, सांख्यिकीशास्त्रं च पठामि। तत्र ३ विषयेषु मम सर्वाधिकं प्रियः विषयः अर्थशास्त्रम् अस्ति ।अर्थशास्त्रं अर्थव्यवस्थायाः अध्ययनं अवगमनं च यथा सरकारीव्यवस्था, धनविपणनम्, उत्पादनम्, वित्तीयविपणनम् इत्यादयः व्यापाराः च । पारम्परिकः आर्थिकव्यवस्था शताब्दशः जनाः यथा कार्यं कुर्वन्ति इति आचाराः, विश्वासाः, मार्गाः च आधारिताः सन्ति । सर्वप्रथमं प्रौद्योगिक्याः स्तरः समाजानां अर्थव्यवस्थां प्रभावितं करोति , अतः के उत्पादाः उत्पाद्यन्ते कथं च उत्पाद्यन्ते इति ज्ञात्वा भवान् द्रष्टुं शक्नोति यत् समाजः प्रौद्योगिक्याः दृष्ट्या कियत् उन्नतः अस्ति | उत्पादितवस्तूनि कुत्र प्रेष्यन्ते | पयुज्यन्ते इति परीक्ष्य भवन्तः समाजः केन प्रकारेण सर्वकारेण चालितः इति उत्तमं विचारं प्राप्तु शक्नुवन्ति|

 
Difference between Microeconomics and Macroeconomics

अर्थशास्त्रस्य विविधाः शाखाः सन्ति, प्रत्येकं शाखा च समानरूपेण रोचकं भवति । अर्थशास्त्रस्य २ मुख्यविभागाः स्थूलअर्थशास्त्रं सूक्ष्मअर्थशास्त्रं च सन्ति । सूक्ष्म-अर्थशास्त्रे वयं लघु-एककानां आर्थिक-कल्याणस्य अध्ययनं कुर्मः । वयं व्यक्तिगतगृहाणि, तेषां उपभोगं, आयं च पश्यामः। वयं भिन्न-भिन्न-लघु-गृहेषु तुलनां कुर्मः, तेषां कल्याणस्य विषये निष्कर्षं च कुर्मः । एवं सूक्ष्म-अर्थशास्त्रम् इति कथ्यते । स्थूलअर्थशास्त्रे वयं तस्य राष्ट्रस्य समग्रकल्याणस्य चर्चां कुर्मः। वयं देशस्य आयः, आयातः, निर्यातः, अन्ये च कारकाः अध्ययनं कुर्मः । देशस्य सकलराष्ट्रीयउत्पादस्य गणना अपि कर्तुं शक्नुमः । एतस्याः संख्यायाः उपयोगेन वयं देशानाम् तुलनां कर्तुं शक्नुमः, अपि च पूर्ववर्षस्य प्रदर्शनैः सह अस्माकं देशस्य तुलनां कर्तुं शक्नुमः । एवं स्थूल-अर्थशास्त्रम् इति उच्यते ।

अर्थशास्त्रे अन्यः शाखा अस्ति यः गणितेन सह अर्थशास्त्रस्य विषये वर्तते । रायस् शाखा अर्थमापनम् इति कथ्यते । मम स्नातकपाठ्यक्रमे एतदपि अन्तर्भवति। गणितस्य अर्थशास्त्रस्य च संयोजने साहाय्यं करोति, विविधनिष्कर्षान् कर्तुं च शक्नोति । अर्थशास्त्रस्य अनेकाः आलेखाः सन्ति । एते आलेखाः अस्मान् उत्पादकानां उपभोक्तृणां च, अथवा आपूर्ति-माङ्गस्य, अथवा आयस्य उपभोगस्य च सम्बन्धं दर्शयन्ति । अर्थशास्त्रम् अस्माकं विश्वस्य संचालनस्य मार्गं अवगन्तुं आवश्यकानि अन्वेषणं विश्लेषणात्मकरूपरेखां च प्रदाति, अस्माकं दैनन्दिनजीवने वयं यत् विकल्पं कुर्मः तस्मात् आरभ्य व्यवसायाः वा सर्वकारा: वा स्वइष्टलक्ष्याणि कथं साधयन्ति इति यावत्। एतत् विश्लेषणं करोति यत् व्यक्तिः समाजाः वा उच्चतरजीवनस्तरं प्राप्तुं स्वस्य संसाधनानाम्, यथा समयः, धनं, व्यक्तिगतस्वास्थ्यं, मानवपूञ्जी, अन्नं वा पृथिवी वा कथं कुशलतया आवंटयितुं शक्नुवन्ति| यदा बहवः जनाः अर्थशास्त्रस्य विषये चिन्तयन्ति तदा ते धनं,वित्तं वा व्यापारं वा चिन्तयन्ति | अर्थशास्त्रम् अस्माकं विश्वस्य संचालनस्य मार्गं अवगन्तुं आवश्यकानि अन्वेषणं विश्लेषणात्मकरूपरेखां च प्रदाति, अस्माकं दैनन्दिनजीवने वयं यत् विकल्पं कुर्मः तस्मात् आरभ्य व्यवसायाः वा सर्वकारा: वा स्वइष्टलक्ष्याणि कथं साधयन्ति इति यावत्।

अर्थशास्त्रस्य पिता एडम् स्मिथः अस्ति । अहं ९ कक्षातः अर्थशास्त्रस्य अध्ययनं करोमि। अर्थशास्त्रं मम प्रियः विषयः सर्वदा एव अस्ति। विश्वस्य सर्वेभ्यः ज्ञानं प्राप्तुं अस्मान् साहाय्यं करोति । यदि अर्थशास्त्रस्य अध्ययनं कर्तुम् इच्छति तर्हि उत्तमं सामान्यज्ञानं भवितुं महत्त्वपूर्णम्। नित्यं वृत्तपत्राणि पठित्वा सामान्यज्ञानस्य उन्नतिः कर्तुं शक्यते । द हिन्दु, इकोनॉमिक्स टाइम्स् इत्यादीनि वृत्तपत्राणि पठितुं अतीव उत्तमाः पत्राणि सन्ति। मम पिता च अहं च अर्थशास्त्रसम्बद्धविषयेषु चर्चां कुर्वन्तौ अतीव आनन्दं प्राप्नुमः।अर्थशास्त्रे मया ३ भिन्नाः केस स्टडीजः लिखिताः। एकं मम क्षेत्रे शाकस्य मूल्यस्य महङ्गानि विषये आसीत्। द्वितीयं भारते विनिवेशनीतेः विषये आसीत् । तृतीयः च जापानदेशस्य सकलराष्ट्रीयउत्पादस्य विषये आसीत् । अर्थशास्त्रस्य विभिन्नानां अवधारणानां अध्ययनेन अहं बहु आनन्दं प्राप्नोमि। अस्मिन् विषये अधिकं ज्ञातुं अहं सर्वदा जिज्ञासुः अस्मि।

एवं अर्थशास्त्रः अद्भुतः विषयः अस्ति । जगतः विषये एतावत् अधिकं अवगन्तुं साहाय्यं करोति। उपभोगस्य विषये अस्माकं अल्पानि कार्याणि, अर्थशास्त्रे भिन्नानि निष्कर्षाणि प्राप्तुं शक्नुवन्ति। अर्थशास्त्रस्य महत्त्वं विहाय अयं विषयः अपि ज्ञातुं अतीव मजेयम् अस्ति। अतीव व्यावहारिकम् अस्ति। अस्मिन् बहु चिन्तनं, पूर्वविषयेषु अवधारणानां सम्बन्धः च भवति । एवं अर्थशास्त्रे भिन्नाः अवधारणाः कदापि न विस्मर्तुं शक्यन्ते ।

धन्यवादः |

========================================================================================================= सम्पादयतु

SEMESTER 2 - CIA

नमो नमः |

मम नाम सुहानिः | अहं अष्टादशवर्षिया बालिका अस्मि | मम जन्मदिवसः फ़ेब्रुअर्य् ५ दिनाङ्के अस्ति | मम जन्मस्थान अमेरिका अस्ति | मम कुटुम्बं अमेरिका पञ्च्वर्षं एकवर्षं तृष्ट्वा बेङ्गलुरु नगरं अगच्छाम | यः बहूः तदागः सन्ति | तदागः परितः वृक्षाः सन्ति | मह्यं मातृभाषा अस्सामीस-भाषा | अहं च्रिस्त जयन्ति शालायां पठामि | अहं एकोनोमिक्स गणितः स्टाटिस्टिक्स् च पठामि | मह्यं कन्दोल कन्दुकं रोचते | अहं चिर्स्त्शलायहा कन्दोलकन्दुकडले अस्मि |मम गृहे चत्वारः जनाः सन्ति | पितुः नाम श्रीमान उत्पलः | सः एन्गिनीर अस्ति |मम मातुः नाम श्रीमति प्रनितः च सा चित्रकः अस्ति | मम भ्रातुः नाम संजनः अस्ति च सः छात्रः अस्ति | अहं भारतदेशे बन्गलोरेप्रान्तस्य ज प नगरे वसामि | अहं क्रीदनि द्रष्टुं इच्छामि | अहं दशश्रेण्यां बृगदे पात्शाल शाले उत्तीर्णः | अहं द्वादशश्रेण्यां बृगदे पात्शाल च उत्तीर्णः | मम शालायां अति सुन्दरं अस्ति | अहं त्रयोदशवर्षे भरतनात्यं नृत्यामि|मम मित्रस्य नाम श्रीकान्तः अस्ति | सः अपि मया सह संस्कृतं पठति |

 
Suhani Das - Sanskrit CIA

सा प्रेरणा पूर्विका मारी कों अस्ति | अपि च सा प्रियः पूर्विका निर्मला सितारं अस्ति | मम प्रियः चलनाचित्राणि मारी कों (प्रियाङ्का चोप्रा फ़िल्म्) अस्ति | मम प्रिय नाटकस्य नाम ‘सुइत्स्’ अस्ति | ‘सुइत्स्’ नाटके हर्वेय् इति नायकः बहु विलक्षण अस्ति | भविष्यत् काले अहं देटा वैज्ञानिक: भवामि तदा अमेरिका देशेमम मास्तेर्-उपाधि प्राप्तुं इच्छामि | सर्वे जनाः सुखिनोभवन्तु, कार्यं करोतु इच्छामि |इति मम परिचय अस्ति | बेङ्गलूरु नगरे उपाहारग्रुहस्य आहारानि बहु रुचिकरं सन्ति | अहं दोसकाः खातुं बहु इच्छामि |मम मातायाः भोजनं अति रुचिकरं अस्ति | तस्याः वदानि अहं बहु इच्छामि | वयं अस्माकं स्वतन्त्रतकाले क्रीडनि चलचित्रानि च पश्यामः | मम प्रिय शिक्षकी नाम म्र्स् सेन भवति| सा मम चतुर्थश्रेण्यां वर्ग शिक्षकीआङ्ग्लभाषा शिक्षकी च आसीत् | सा दयालु चटुल विलक्षण च भवति | सा माम्जीवनस्य  महत्वपूर्ण पाठा: अपाठयत् |एचोनोमिच्स् मम अत्यन्त प्रिय विषय अस्ति | यदाअहं एचोनोमिच्स् प्रश्नान् उत्तरयामि तदा अहं अतीव सन्तुष्ट भवामि | अहं मम कक्ष एचोनोमिच्स् रेप्रेसेन्ततिवे अस्ति | भारत प्रेमिएरिए लीगस्य रोयल चल्लेङ्गेर्स बन्गलोरे प्रियः दलं अस्ति |

सर्वे जनाः सुखिनोभवन्तु, कार्यं करोतु इच्छामि | इति मम परिचय अस्ति |मम बहूनि मित्राणि कन्दोलकन्दुकं क्रीडन्ति | अधुना मम कक्षायां चिराग अक्षय च इति बालकौ मम प्रियमित्रौ स्तः | मम अतीवप्रिय अनिमे हेरो आचदेमिअ भवति | अहं मम स्वतन्त्रता काले विविधानिभाषाणि चलनाचित्राणि पश्यामि | मम अति प्रिय चलनचित्रं " स्पैदेर म्यान - नो वे होम् " अस्ति | परम् अहं अधिकतम काले आङ्ग्ल भाषाचलनाचित्राणि धृष्यामि | सः अतीव ख्यात सुपेर् हीरोअस्ति | मम प्रिय चलनचित्र नायक: रोबेर्त दोव्णि जर अस्मि | स: अत्यन्त प्रेरणापूर्वक: पुरुष:, अत्युत्तम अभिनायक: च अस्ति |




=========================================================================================================

SEM 3 - CIA 1 सम्पादयतु

बिहु नृत्य सम्पादयतु

बिहु नृत्य भरतस्य अस्सां राज्यस्य  नृत्य अस्ति | इति विश् नृत्य अस्ति |बिहु नृत्य अस्सां राज्यस्य अपूर्व नृत्यकला अस्ति | इति नृत्य: अति उत्तमम् अस्ति| बिहु उत्सव एप्रेल मासे परिगीत | इति नृत्य: कतिचन प्रदेषु हिन्दु कल्प: अस्ति |  नूतन वर्षे समये बिहु नृत्य प्रदर्शित | बिहु इन्द्र देव्यै अर्पित: अस्ति | बिहु नृतस्य गीतानि सामान्यतः डमरुं मुरली च वादका: अकुर्वन् |

बिहु नृतस्य गीतानि चलच्चित्रत् अपि सङ्गृहीत | एतानि चालच्छित्राणि पुरातन चालच्छित्राणि सन्ति | बिहु नृतस्य गीतं अति दोलायित अस्ति | वृष्ट्दिने अपि बिहु नृतस्य नर्थका: नृत्यं कुर्वन्ति | अतः बिहु नृत्ये नर्थका: तेषाम् क्रोध रूपं दर्शयितुं | "मोर जान " - इति कन्नड चलनाचित्रे, वयं उत्तम बिहु नृत्य पश्याम:| इति चित्रस्य नायक: नाम: शुबॆन् गर्ग अस्ति | बिहु नृत्य अन्यत् सुन्दर: कन्नड: चलच्चित्रे कस्य नाम: - "सर्कारी हिरिया प्राथमिक शाले" अपि दृश्यते | पूर्वतन चलच्चित्र: एक: बालानां चलच्चित्र: अपि अस्ति | अस्सां राज्ये अपि बिहु नृत्य प्रसिध: अस्ति | हिन्दु भाषे बिहु नृतस्य  नाम: पिली वेष अस्ति| नूतन वर्षे सर्वे नर्थका:, तेषां देहेषु मुखेषु सन्तोष धारयति | कदाचित् देहस्य वर्णलेपनं एकं दिनं अधिकं अपि अवशेष: अस्ति | | वयं बिहु नृत्य भिन्न चलच्छित्रेषु पश्याम: | ते कदाचित् रजत वर्ण: कृत्रिमकेशा वा लोमचार्मन अपि धारयन्ति | इति नृत्य: कतिचन प्रदेषु हिन्दु कल्प: अस्ति |

 
Bihu

स्थानं सम्पादयतु

बिहु नृत्य असाम एतेषु स्थलानि प्राधान्येन दृश्यन्ते - गुवहति, दिस्पुर, मिर्श्श च कर्कल | बालका: बालिकाः च संतुष्टेन नर्थिष्यन्ति | बिहु उत्सव समये इति नृत्य: अत्यावश्यक: अस्ति | गणेश चतुर्थी:, कृष्ण जन्माष्टमी च इत्यादि उत्सवेषु अपि जना: बिहु नृत्य कुर्वन्ति | दुर्गापूजायाम् इति नर्थकानं सङ्घाः मार्गेषु वा जात्रेषु पूर्ण काल: नृत्यं कुर्वन्ति |नर्थका: गृहाणां वा आपणानाम् समीपे दशनिमेषः नृत्यं कृत्वा प्रेक्षकवर्गात् द्रविणा: स्वीकरोति | तत् पश्चात् ते शारदा शोभायात्रा मिलन्ति | |दुर्गा देवी दुष्टात्मन् जना: मारयति |सा अदृष्टिनाम् जनात् अपि संरक्षणं करोति | दुर्गा देवी तस्या: विगृह्य भावाय प्रसिद्धम् |दुर्गा देवी तस्या: भक्था: रक्षणं करोति |

उत्सवः सम्पादयतु

यदा शारदा शोभायात्रा परिसमाप्तं तदा नर्थका: नृत्य: प्रदर्शनं समापनं कुर्वन्ति | तद्वत् नर्थका: दसरस्य प्रथम: दिनात् यावत् अन्तिम दिनं अपि नृत्यं कुर्वन्ति | तद्वत् नर्थका: नूतन वर्षे समये  प्रथम: दिनात् यावत् अन्तिम दिनं अपि नृत्यं कुर्वन्ति | तत् पश्चात् ते शारदा शोभायात्रा मिलन्ति | यदा शारदा शोभायात्रा परिसमाप्तं तदा नर्थका: नृत्य: प्रदर्शनं समापनं कुर्वन्ति |

बिहु नृत्य नेत्राभ्यम् मधुरभक्ष्यं अस्ति | एवमपि अस्ति बिहु नृत्य रक्षित परिवर्द्ध च | बिहु नृत्य अधिकं कीर्तिमत् भवतु इति मम इच्छं अस्ति | बिहु नृत्य विश्वविख्यात: भवतु पर्याप्त: सुन्दर: अस्ति |  बिहु नृत्य असामस्य गर्व: अस्ति | यदि कश्चन दसरस्य समये असामस्य प्रवास: कुर्वन् तदा स: बिहु नृत्य ईक्षितुम् प्रयत्नं करोतु |

उल्लेखाः सम्पादयतु

१. https://en.wikipedia.org/wiki/Bihu

२. [१]http://www.bihufestival.org/short-essays-on-bihu-festival.html#:~:text=Bohaag%20Bihu%20or%20Rongaali%20Bihu,in%20the%20month%20of%20Magh.