सदस्यः:2210178venushree/प्रयोगपृष्ठम्

मम परिचय: सम्पादयतु

 
Gorla Durga Venu Shree Gopal

वयं सर्वे स्वस्य विषये लिखामः यत् अन्ये ज्ञास्यन्ति यत् वयं के स्मः किं च स्मः | अस्माकं स्मृतीनां ताजगीं, स्मरणं च, पोषयितुं च साहाय्यं करोति | एतत् मम परिचयस्य च विषये अस्ति |

मम नाम गोर्ला दुर्गा वेनु ष्री गोपल: | अहम् गोर्ला वेङ्कटेश्वर राव गोर्ला वेङ्कट लीलावती च पुत्रोऽस्मि, यस्य कृते अहं सर्वदा कृतज्ञः भविष्यामि | अहं आन्ध्रप्रदेशस्य काकीनाडानगरे जातः, तमिलनाडुराज्यस्य चेन्नैनगरे च पालितः | मम एकः भ्राता अस्ति सः मम अग्रजः अस्ति, तस्य नाम श्री शनमुखा | सः भ्रातुः आदर्शस्य च सम्यक् परिभाषा अस्ति | सः अतीव समर्थकः मम कृते पितृरूपः इव प्रौढः कर्मठः च अस्ति |

मम विद्यालयजीवनं निरपेक्षं आनन्दम् अस्ति। मम १४ वर्षाणि विद्यालयशिक्षणं चिन्माया विद्यालयं चेन्नै इति विद्यालये आसीत् | अहं मम विद्यालयं कदापि विस्मर्तुं न शक्नोमि यतः तया मम कृते मधुर-कटु-स्मृतीनां, मधुर-दयालु-जनानाम्, सर्वाधिकं महत्त्वपूर्णं च ज्ञानस्य प्रचुर-सङ्ग्रहः दत्तः | अहं गर्वितः अस्मि यत् अहं तस्मिन् विद्यालये अधीतवान् इति |

{{tocelft}}

मम विद्याभ्यासः सम्पादयतु

अहं 11 तथा 12 कक्षासु वाणिज्यम् अधीतवान् अधुना, अहं ख्रीष्ट विश्वविद्यालय,बङ्गलौर इत्यत्र वाणिज्यस्य स्नातकपदवीं करोमि | अहं १२ कक्षायां ९३% अंकं प्राप्तवान् तथा च अहं मम शिक्षकाणां कृतज्ञः अस्मि यत् ते मां उड्डयनवर्णैः उत्तीर्णं कृतवन्तः |

मम शौकाः सन्ति, सङ्गीतं श्रवणं, गिटारवादनं, चित्रकला, मोटरस्पोर्ट् द्रष्टुं च । मम प्रियः क्रीडा क्रिकेट् अस्ति, अहं च महेन्द्रसिंह धोनी इत्यस्य महान् प्रशंसकः अस्मि| तदतिरिक्तं अन्ये क्रीडाः यथा बैडमिण्टन, टेनिस् च क्रीडामि। अहं प्रायः मित्रैः सह सायकलयानं करोमि |

यदा महाविद्यालयस्य विषयः आगच्छति तदा मम अन्ये बहवः विकल्पाः आसन् चेदपि मम पुरतः मम करियरं समृद्धं कर्तुं विविधाः अवसराः आसन् इति कारणेन अहं ख्रीष्टविश्वविद्यालये सम्मिलितुं निश्चयं कृतवान् | विश्वविद्यालयः छात्राणां कृते प्रशिक्षणं, नियुक्तिसेवा च प्रदातुं प्रसिद्धः अस्ति | प्रत्येकं विभागे प्लेसमेण्ट् प्रतिनिधिः भवति तथा च ते इच्छुकछात्राणां कृते करियरविकासकार्यक्रमाः अपस्किलिंग् प्रशिक्षणं च आयोजयन्ति |

स्नातकपदवीं प्राप्त्वा अहं २ वर्षाणि यावत् कार्यं कृत्वा व्यापारप्रशासने स्नातकोत्तरपदवीं कृत्वा व्यवसायं स्थापयितुं योजनां करोमि | व्यापारस्य स्थापना मम बाल्यकाले सर्वदा स्वप्नः एव आसीत्, यथा मया दृष्टं मम पिता | समाजस्य, मम कृते कार्यं कुर्वतां जनानां च सेवायां मम साहाय्यं करोति |

मम मातापितरौ गर्वितः करणं मम परमं लक्ष्यं सर्वदा भवति, यद्यपि ते अस्मिन् पृथिव्यां सन्ति वा न वा। ते एव कारणं यत् अहं पृथिव्यां ग्रहे अस्मि । अहं तेषां कृते सर्वदा कृतज्ञः अस्मि |

धन्यवाद: