सदस्यः:2211429saiprasanth/प्रयोगपृष्ठम्

स्वपरिचयः प्रत्येकः व्यक्तिः स्वकीयेन प्रकारेण अद्वितीयः” इति प्रसिद्धेन कविना मिल्टनेन उक्तम् । ईश्वरः प्रेषयति सर्वे अस्मिन् जगति केनचित् सामर्थ्येन, केनचित् उदात्तेन च प्रयोजनेन सेवितुं। अधुना, द प्रश्नः अस्ति यत् अस्माकं कृते एतस्याः विशेषक्षमतायाः विषये वयं अवगताः स्मः वा न वा इति। मम नाम प्रशान्तः। अहं छात्रः अस्मि। अहं क्रैस्ट् विश्वविद्यालये पठामि। मम ऐच्छिकविषयः बि.काम् अस्ति। मम महाविद्यालये छात्राः भारतदेशस्य विविधेभ्यः राज्येभ्यः आगत्य स्वस्य ऐच्छिकं विषयं पठन्ति। केचन छात्राः विदेशात् अपि आगत्य पठन्ति। महाविद्यालये विविधाः विभागाः सन्ति। बहु प्रसिद्धः अस्माकं महाविद्यालयः। मम मातुः नाम मालती। सा गृहिणी अस्ति। मम पितुः नाम शङ्करः। सः सेवानिवृतः अस्ति। मम एकः सहोदरः अस्ति। तस्य नाम साइ कृष्णः। सः उद्योगं करोति। मम मातामही अपि अस्माभिः सह वसति। मम कुटुम्बजनाः चेन्नैनगरे वसन्ति। मम गृहं चेन्नै नगरे मन्दैवेली-प्रदेशे अस्ति। अहं पि.एस्.विद्यालये पठितवान्। विद्यालये द्वितीयभाषारूपेण संस्कृतं पठितवान् च। अहं द्विचक्रिकया विद्यालयं गच्छामि स्म। मम माता सम्यक् पाकं करोति। मम पिता गृहे प्रतिदिनं पूजां करोति। मम सहोदरः कार्यानं चालयितुं शक्नोति। अहं प्रतिदिनं सायङ्कालेषु मित्रैः सह क्रीडामि। पादकन्दुकं मम प्रियतमा क्रीडा। विद्यालये अहं पादकन्दुकं अत्र प्रश्नः उदयति अस्मिन् विषये अहं मम यत् सामर्थ्यं वर्तते तस्य विषये अत्यन्तं सचेतनः अस्मि । परन्तु प्रारम्भे अहं न कृतवान् वित्तक्रीडायां मम रुचिविषये जानामि मम प्रियः क्रीडा क्रिकेट् अस्ति अहं केवलं तत् अवगच्छामि यदा अहं ज्ञातवान् यत् अहं कियत् प्रसन्नः सन्तुष्टः च आसम् यदा अहं क्रीडां क्रीडन् आसीत् तथा च अन्तः अपेक्षया वित्तशास्त्र अहं ज्ञातवान् यत् एकदा अहं प्रश्नोत्तरे प्रथमस्थानं प्राप्तवान्। इदम्‌ मम रुचिक्षेत्रं चिन्तयितुं मम साहाय्यं कृतवान्। अद्य अहं विविधप्रश्नोत्तरेषु भागं गृह्णामि तथा च... क्रीडाप्रतियोगितासु च अनेकाः पुरस्काराः पुरस्काराः च प्राप्नुवन्ति अहं सम्प्रति ख्रीष्टे B.com(strategic finance honours) इति अनुसरणं करोमि बङ्गलोर । अपि च अहं प्रवीणः अपि च समर्थः आत्मविश्वासयुक्तः च व्यक्तिः अस्मि । मम पार्श्वे अस्ति अतीव कर्मठः भवितुम् अपि च मम करियरस्य विषये भावुकः भवितुम् अधीतवान् यतः एव अन्तर्भाग। बाल्यकालात् एव अहं सर्वदा मम अनुरागं प्रति ध्यानं दातुं प्रशिक्षितः अस्मि । अहं कदापि पुस्तकज्ञानं न अनुसृतवान् तथा च पुस्तकमेव न अनुमन्यते इति अवश्यमेव सत्यम् भवतः व्यावहारिकजगत् विषये पर्याप्तः अनुभवः ज्ञानं च अस्ति मम पिता एव मां कष्टेषु साहसं कर्तुं, आत्मानं प्रेरितुं च शिक्षयति स्म । मम पिता व्यापारी मम माता गृहिणी च। सत्यमेव उच्यते, यत् परिवेशः भवतः सामर्थ्यं न्याययति। पितरं अतीव समयपालनं स्वस्य समर्पितं च दृष्ट्वा स्वार्थकर्मन् च मम माता प्रति शक् सर्वदा सानुक्रोश प्रति जन कृते अहं सर्वदा परीक्षित प्रति स्थापयति स्वयं अतीव सहायकः विनयशीलः च व्यक्तिः भवेयम्। मम माता गृहिणी मां सर्वदा प्रेरयति, उत्तमं कार्यं कर्तुं प्रेरयति च प्रतिदिनं श्रेष्ठम्। मम भविष्यस्य दर्शनं दत्त्वा मां परिवर्तितवती अस्ति। केवलं आसीत् तस्याः प्रयत्नस्य कारणात् यत् अहम् अत्र, मम स्वप्नमहाविद्यालये अस्मि अपि च, यथा वयं परिवारस्य विषये वदामः, तथैव अस्माकं जीवने ये जनाः चिन्तयामः, ते सन्ति अस्माकं मित्राणि। मित्राणां योगदानं च कदापि उपेक्षितं न भवेत्। मम सर्वदा पृष्ठं भवति मम कतिपये मित्राणि ये मया सह सन्ति, स्थूलकृशयोः माध्यमेन। मम विद्यालयदिनेषु अपि अहं... मम मित्रैः सर्वदा आत्मनः आविष्कारार्थं प्रेरितः आसीत्। अतः, अहं वक्तुं शक्नोमि यत् अहं सुन्दरः अस्मि मम परिवेशे सन्तुष्टः अस्मि तथा च अहं ईश्वरस्य कृतज्ञः अस्मि यत् सः मम समर्थकं दत्तवान् महत्त्वाकाङ्क्षा सर्वथा मम जीवने। मम एकः अग्रजः अस्ति। सः अध्ययने उत्तमः अस्ति, मम जीवने प्रेरणास्रोतः च अस्ति। जीवनस्य प्रत्येकं बिन्दौ अहं तेषां प्रेरणा सर्वदा प्राप्नोमि। ते मां प्रोत्साहयन्ति यद्यपि अहं कस्मिन् अपि बिन्दौ असफलाः भवन्ति। मम विद्यालयः सर्वदा समग्रविकासं दत्तवान्, मम निर्माणे च साहाय्यं कृतवान् व्यक्तित्वं कौशलं च। अद्य अहं यत् अस्मि तत् कृतवान्। भवतः भविष्यं निर्धारितं भवति, यत् भवतः अद्यैव कुरुत वर्तमानस्य शक्तिः एव भवतः भविष्यं दर्शयितुं साहाय्यं करोति। अतः, विना कर्म, स्वप्नः सर्वदा स्वप्नः भविष्यति। भवतः कर्म एव भवतः स्वप्नं कार्यं करोति । न केवलं जीवनेन यत् न दत्तं तत् एव शिकायतुं आवश्यकं, न तु तत् कर्तुं जीवने भवतः कृते वस्तुतः किं किं संगृहीतम् इति ज्ञातव्यम्। ईश्वरः सर्वेभ्यः सम्भावनाम् अददात् तथा च अस्माकं हस्ते एव अस्ति यत् वयं कथं तस्य उपयोगं कुर्मः। वयं अस्माकं वर्तमानं बुनामः यत् सुन्दरं डिजाइनं द्रष्टुं... भविष्य। आदर्शरूपेण अहं सर्वदा स्वातन्त्र्यसेनानिनः मम प्रेरणारूपेण पश्यामि, अहं च सर्वदा तेषां सदृशं भवितुं स्वप्नं पश्यतु। तेषां उत्साहेन, ऊर्जायाः, जीवनशक्तिः च येन सह अहं चालितः अस्मि ते स्वजीवनस्य विविधयुद्धेषु विजयं प्राप्य जगत् अद्यत्वे इव उत्तमं स्थानं कृतवन्तः । अतः अस्माकं हस्ते अस्ति, कथं वयं सुन्दरं भविष्यं पश्यितुं स्वयमेव निपुणाः भवेम अहं च यथार्थतया अस्मिन् विश्वासः। मम सर्वेषां मित्राणां कृते शुभकामना