सदस्यः:2211473abhijithsaravanan/प्रयोगपृष्ठम्

मम नाम अभिजित् पुत्र सक्थिवेल् च | मम पिता व्यापारी अस्ति मम माता च गृहिणी अस्ति।अहं मम पितुः मातुः च धन्यवादः भविष्यामि यतोहि मम जीवने उतार-चढावः आसन्। अहं भाग्यशाली व्यक्तिः अस्मि यत् एतादृशं पालनीयं पिता माता च प्राप्तवान्। मम पिता मम बलं सः मम जीवने प्रेरणादायकः अस्ति। अद्य अहं पितुः कारणात् अत्र अस्मि।

विद्यालयः एकं स्थानं यत् यथार्थतया कस्यचित् व्यक्तित्वस्य आकारं दातुं साहाय्यं करोति।मम विद्यालयः अस्माकं सम्पूर्णे समीपस्थेषु उत्तमविद्यालयेषु अन्यतमः अस्ति।वयं यथार्थतया परिपालिताः, सम्यक् शिक्षिताः, अत्र अस्माकं विद्यालये सुसमाजीकृताः च स्मः।अहं स्वयं अत्र छात्रः इति गर्वं अनुभवामि। अहं किं पाठ्यते किं च शिक्षितव्यं तस्य पालनं करोमि।अहं मम शिक्षकान्, मम सहजीवान्, मम विद्यालयं च मम विद्यालयेन सह सम्बद्धं सर्वं च सम्मानयामि।अहं एकः उत्तमः छात्रः अस्मि, यः सर्वेषु कार्येषु सक्रियरूपेण भागं गृह्णाति भवतु |अहं उत्तमः छात्रः अस्मि, यः सर्वेषु कार्येषु सक्रियरूपेण भागं गृह्णाति, भवेत् परीक्षा वा पाठ्येतरक्रियाः वा।क्रीडा, प्रश्नोत्तरप्रतियोगिता, निबन्धः, भाषणप्रतियोगिता इत्यादयः पाठ्येतरक्रियाः मम संस्थायाः हृदयं भवन्ति। सत्यमेव कथ्यते यत् पुस्तकेभ्यः एव अध्ययनं कर्तुं न शक्यते।तस्य स्थाने येषु पाठ्येतरक्रियासु भागं गृह्णाति तस्मात् सर्वेभ्यः पाठ्यमस्ति।अहं स्वयं कलाकारः, गायकः, नर्तकी च अस्मि।अहं चेट्टिनाद विद्यालये मम बालउद्यानम् अधीतवान् ततः १ तः ३ कक्षापर्यन्तं गोपालनम् अन्तर्राष्ट्रीयविद्यालये अध्ययनं कृतवान् ततः ४ तः ७ पर्यन्तं सै उच्चैः विद्यालये अध्ययनं कृतवान् पुनः च ८ कक्षायाः कृते पुनः चेट्टिनाद विद्यालये विद्यालयं गत्वा १० कक्षां सम्पन्नवान् पञ्चाशीतिः प्रतिशतं कृत्वा । ततः अहं कोलर् इत्यत्र एव मम ११, १२ च सम्पन्नवान्। अहं मम १२ वर्गे द्विनवतिः प्रतिशतं प्राप्तवान्। ततः उच्चशिक्षणार्थं अहं ख्रीष्टे सम्मिलितवान् यत् भारतस्य उत्तममहाविद्यालयेषु अन्यतमम् अस्ति।

जीवने अहं ज्ञातवान् यत् जीवने सफलतां प्राप्तुं लक्ष्याः अतीव महत्त्वपूर्णः पक्षः अस्ति।न केवलं लक्ष्याणि अस्मान् उच्चतमं क्षमताम् प्राप्तुं प्रेरणाम् अयच्छन्ति, अपितु उच्चतरं लक्ष्यं प्राप्तुं आत्मविश्वासं अपि ददाति यत् अस्माभिः न चिन्तितम् आसीत् | यथा अहं व्यक्तिरूपेण वर्धितः,अहं अवगच्छामि यत् मम लक्ष्याणि परिपक्वानि अभवन्, अधिकं च केन्द्रीकृतानि अभवम्।मया स्वस्य कृते मार्गं निर्मातुं, पूर्वमेव योजनां आरभ्य, मम लक्ष्याणि व्यवस्थितुं च शिक्षितव्यम् अभवत्। मम कृते उत्तमं शिक्षणं प्राप्तुं अतीव महत्त्वपूर्णम् अस्ति। अधिकांशेषु कार्यक्षेत्रेषु सभ्यशिक्षायाः आवश्यकता भवति । यदि मम शिक्षा नास्ति तर्हि अहं कार्यस्थाने सम्यक् कार्यं कर्तुं न शक्नोमि तथा च अहं किं कर्तव्यमिति न अवगच्छामि। उत्तमं कार्यं निर्वाहयितुम् यत् उत्तमं धनं प्राप्स्यति तत् मम सम्यक् विद्यालयं वा प्रशिक्षणं वा गन्तुं आवश्यकं भविष्यति तथा च सम्भवतः उभयम् अपि। शिक्षा सफलस्य प्रथमः सर्वोच्चः मार्गः अस्ति, यतः अहं यत् कार्यं चिनोमि तत् मम विद्यालयं गन्तुं आवश्यकता भविष्यति तथा च सम्भवतः महाविद्यालयात् परं अपि।अहं यत् करोमि तस्मिन् मम सुखम् अपि मम कृते लक्ष्यम् अस्ति अहं मम जीवनम्।न कश्चित् सफलः भवितुम् अर्हति यदि सः यत् करोति तस्मिन् न प्रसन्नः भवति । अहं एकं कार्यं कर्तुम् इच्छामि यत् अहं प्रेम्णा भविष्यामि तथा च ऊर्ध्वतां प्राप्तुं पर्याप्तं परिश्रमं करिष्यामि। इति उक्तेन सह अहं कदापि मम असफलतां शापरूपेण न मन्ये अपितु सुधारस्य, आशुनिर्माणस्य च अवसरः इति न मन्ये।अहं अधिकं आशावादीरूपेण विषयान् अवलोकयितुं शिक्षितवान्। मम जीवने अहं मम मातरं मम सुपर हीरो इति मन्ये।सा मां प्रतिदिनं प्रेरयति तथा च मां अधिकं परिश्रमं कर्तुं इच्छां जनयति।मम परिवारं बहु प्रेम करोमि।मम केचन वास्तविकरूपेण उत्तमाः मित्राणि सन्ति ये मम चिन्तां कुर्वन्ति तथा च वास्तविकः प्रेम वर्तते।यद्यपि वयं कक्षायाः कारणात् व्यस्ताः स्मः तथापि वयं कथञ्चित् समयं कृत्वा मासे न्यूनातिन्यूनम् एकवारं परस्परं मिलित्वा स्मः। अहं सर्वान् मित्राणि बहु प्रेम करोमि , तेषां कृते किमपि करिष्यामि |

अभिजित्

मम पिता एव मां कष्टेषु साहसं कर्तुं, आत्मानं प्रेरितुं च शिक्षयति स्म ।मम पिता व्यापारी मम माता गृहिणी च। सत्यमेव उच्यते, यत् परिवेशः भवतः सामर्थ्यं न्याययति। मम पितरं अतीव समयपालनं स्वव्यापारे समर्पितं च मम मातरं च जनानां सदैव पालनं कुर्वतीं दृष्ट्वा अहं सर्वदा अतीव सहायकः विनयशीलः च व्यक्तिः भवितुम् प्रयतितवान्।

अहं ख्रीष्टविश्विद्यालयस्य छात्रः |अस्मिहं सम्प्रति B.com(strategic finance honours) इत्यस्य अनुसरणं करोमि। महाविद्यालयः वृक्षाः, वनस्पतयः इत्यादिभिः पूर्णः अस्ति।महाविद्यालये अनुभविनो शिक्षकाः सन्ति। ते न केवलं पाठं पाठयन्ति अपितु जीवनं कथं जीवितव्यम् इति पाठयन्ति। परिसरे ९०० तः अधिकाः शिक्षकाः २५००० तः अधिकाः छात्राः च सन्ति ।परिसरः ५५ एकरस्य अस्ति यत्र ४ बास्केटबॉल-क्रीडाङ्गणानि १ फुटबॉल-क्रीडाङ्गणानि च सन्ति । यूजी तथा पीजी छात्राणां कृते २ पुस्तकालयाः सन्ति । परिसरे ६ अधिकानि भोजनालयाः सन्ति।अहं ख्रीष्टियानः इति गर्वं अनुभवामि।

मम शौकाः चित्रकला, पठनं, नृत्यं च सन्ति । चित्रकलातः अधिकं सुखं किमपि न करोति।यदा कदापि बोरः भवति तदा चित्रकला आरभते।यदा यदा तनावः भवति तदा चित्रकला आरभते .रङ्गाः आकर्षकाः सन्ति तथा च मम सर्वाणि चिन्तानि विस्मरन्ति।मम अपि गायनं सङ्गीतं श्रोतुं च बहु रोचते। संगीतं अक्षरशः मम सर्वेषां चिन्तानां कृते सर्वोत्तमम् औषधम् अस्ति।अहं सर्वं दिवसं संगीतं श्रोतुं शक्नोमि।मम एनिमेटेड् शो अपि द्रष्टुं बहु रोचते।मम एकः लघुः भागः अस्ति यः ऑनलाइन गेमिंग् इत्यनेन मोहितः अस्ति।अहं मम भ्रातृभिः सह ऑनलाइन गेम्स् क्रीडामि।अहं कदाचित् पाकं करोमि तथा च पाककलायां मम मम्मया सहायं करोमि।मम अपि क्रीडां कर्तुं बहु रोचते।अहं बैडमिण्टन , वॉलीबॉल , क्रिकेट् इत्यादीन् क्रीडान् क्रीडामि।अहं तालुकस्तरस्य मम विद्यालयस्य प्रतिनिधित्वं वॉलीबॉलक्रीडायां कृतवान्। प्रथमं सूत्रं द्रष्टुं मम बहु रोचते|अहं यात्रायां, परिवारेण सह समयं व्यतीतुं, मित्रैः सह अपि आनन्दं प्राप्नोमि।भारतस्य १० अधिकानि राज्यानि अहं गतवान्। मम प्रियं स्थानं काशी , केदारनाथः , अयोध्या इत्यादयः बहवः सन्ति ।मम उद्देश्यं मम गृहनगरे एकं विशालं उद्योगं स्थापयितुं यत् अनेकेषां जनानां रोजगारं प्रदाति।

एतानि सर्वाणि वस्तूनि मां व्यञ्जयन्ति। यद्यपि कतिपयेषु वाक्यसमूहेषु कस्यचित् वर्णनं कर्तुं न शक्यते। जीवनस्य विषये किमपि लिखितुं गमनात् पूर्वं अद्यापि स्वस्य आज्ञा आवश्यकी भवति । जीवनं भवतः सहजीवानां कृते हितं कर्तुं आतुरतया दृश्यीकरणेन च जीवितुं अभिप्रेतम्। एतत् लक्ष्यं मनसि कृत्वा अहं यत्किमपि क्षमतायां स्वजनसेवां कर्तुम् इच्छामि|


सदस्यः:2211473abhijithsaravanan/प्रयोगपृष्ठम्