सदस्यः:49.137.3.214/प्रयोगपृष्ठम्

रामायणम् इदं पवित्रं पापग्नं सम्पादयतु

इत्यादि जनश्च शूद्रॊपि महत्वमीयादि अत्यंतौहि शलॊकैः औहिकार्य साधकत्वस्य स्पष्ट मत्रॊव श्रूयमाणत्वात्। "श्रुणवण् रामायणम् भवत्या एःपादम् पदमेवव सयाति भ्रह्मा स्यानम् भ्रहमणा पूज्यतॆ सदॆ" ति मूलरामायण वचनॆन भ्रह्मा लॊका वाप्ति रूपस्य आमुष्मिक फ़लस्य स्पषमुक्ताच। अपि च गायत्रिया भ्रह्माणु संदानात् भ्रह्म लॊकावाप्ति वत्, तत् प्रतिपाद्यस्य लीलावतार रूपतया रामस्य वैभवानु संदानॆन भ्रह्म लॊकावाप्ति रुचितोव तस्याम् ऋषि प्रणीत पुरुषार्थ साधक काव्य विषयत्वात्। तत्र अस्य अद्ययनॆ त्रैवर्णिकस्य अधिकारः। गायत्रि प्रतिपाद्यर्य प्रतिपादकत्वात् श्रवणॆतु स्त्री शूद्रादीनाम् अप्यधिकारः। अतादि आदि कवि वाल्मीकिः सर्वॊत्तम् वस्तु वर्ण नायकृत संकल्पॊ दिव्य तत् काव्य कृति शक्तिलाथाय ताद्रुष वस्तु ग्यानायच कष्ट समाधि साधित परम पुण्यचयः। तत् पुण्यचय सुप्रीत भगवन् नियॊग समुपागतम् दॆव ऋषिम् नारदम् अर्भ्यच कान्वस्मिन् इत्यादि प्रपच्य। सच दॆवर्षिः राम कया मुदितमनाः रामचरितम् संक्षॆपता उपदिश्या यया गतम् जगाम। ततः ष्रीराम चरितम् सरहस्यम् निरव शॆषम् तत् प्रसाद दॆव सम्यक् विग्यय भूलॊक वत्रीनाम् चतुर्वाम् वर्णानाम् तापत्रया विमॊचनाय भ्रह्मांरा भूत ऎव भगवान् प्राचॆतसॊ वाल्मीकिः स्वकृत शात कॊटि रामयण सारभूतम् चतुर्विंशति अक्षर गायत्रियाक्य परभ्रह्मा विद्या विलास भूतम् रामायणम् चतुर्विंशति सहस् श्लॊक रुपं कुशल वाभ्याम ग्राहयत। तस्यास्य दिव्य काव्यस्य अद्यसर्गॊ वालमीकिं प्रति नारदॊपदॊरा रूपः।

१ कॊन्वस्मिन् साम्प्रदुं लॊकॊ गुणवान् कस्य वीर्यवान्।
२ धर्मग्य्नरय सत्य वाक्यॊ द्रूडर्वतः।
३ चारित्रॆण च कॊयुक्तः सर्वभूतॆषु कॊहितः।
४ विदवान् कःसमर्यस्य् कश्चैक प्रियदर्शनः।
५ आत्मवान् कॊ जिकक्रॊधॊ दयुतिमान् कॊःअनसूयकः।

तॆन युक्तः। सर्वभूतॆषु कॊहित इत्यनॆन सापरादॆश्वसि हितकरण शील इत्युक्तं भवति। विद्वान् विदित सकल वॆद्यः समर्थः अनन्य निर्वाह्य कार्य निर्वहण शक्तिः। कश्चैक प्रियदर्शन्। एकं अद्वितीयम् प्रियं दर्शणम्। यस्य सः। प्रियस्य विषय द्वारकत्वात् असदृषा अवयवाथि रूप्य इत्यर्यः। आत्म वानिति आत्मवान् दृतिमान्। जित क्रॊदः अत्र क्रॊद शब्दः कामादीनाम् उप लक्षः जिता अरिषड्वर्गः इत्यर्यः।

दयुतिमान् प्रसस्त कान्तिमान्। अनसूयकः गुणॆषु दॊषा विरकरणम् असूय तद् रहितः। कस्य संयुगॆ दॆवाश्च बिथ्यति चकारायि असुरादयश्च।

वॆदवॆद्यॆ परॆ पुंसि जातॆ दशरथात्मजॆ।

वॆदः प्राचॆतसादासीत् साक्षाद्रामायणात्मना॥

वॆदवॆद्यः परः पुमान् स्वॆ महिम्नि प्रतिष्टितः। सॊअकामयत "स्वसृष्टं लॊकं स्वं महिमानं अनुभावयानि" इति। सॊअवातरत् स्वपदात्-जातॊ दशरथात्मजः। "धर्मग्न: सत्यसन्धश्च, रक्षिता जीवलॊकस्य, रक्षिता स्वस्य धर्मस्य, सर्वलॊकप्रियः साधुः अदीनात्मा, मधुराभाषि पूर्वभाषि प्रियंवदः, प्रजाभिः अनुरक्तः, प्रजाभिरनुरुद्धः, मनुष्यदॆहाभ्युदयं विहाय दिव्यॆन दॆहाभ्युदयॆन युक्तः, राजवंशान् शतगुणान् स्थापयन्, चातुर्वर्ण्यं च लॊकॆअस्मिन् स्वॆ स्वॆ धर्मॆ नियॊजयन् 'नाहमर्थपरः, लॊकमावस्तु मुत्सहॆ' इति परमासक्त्या दश वर्षसहस्त्राणि दशवर्ष-शतानि च राज्यमुपासित्वा स्वॆनाचरितॆन तृप्त:, "व्यक्तमॆष महायॊगी परमात्मा सनातनः। अनादिमध्यनिधनॊ महतः परमॊ महान्। मानुषं रूपमास्थाय विष्णुः सत्यपराक्रमः" इति विदितानुभावैः गीयमानॊअपि "आत्मानं मानुषं मन्यॆ" इति कृतस्वलघिमप्रकटनः पुनः वॆदवॆद्यः परः पुमान् जातः। वॆदवॆद्यः परः पुमान् प्रथमं लघिम्ना दशरथात्मजॊ जातः। दशरथात्मजः स्वमहिम्ना वॆदवॆद्यः परः पुमान् जातः। चित्रमिदम्।

परस्य पुंसॊ वॆदनाय प्रवृत्तॊ वॆदः, स्ववॆद्यं परं पुमांसमनुगतः, चतुर्वदन वदन निर्गमनॆअतृप्त इव, वाल्मीकिवदनात् निरगच्छत् ष्रीमद्रामायणात्मना, यं स चतुर्वदनॊअनुमॆनॆ, अन्वाशास्त च-यावत्स्थास्यन्ति गिरयः सस्तिश्च महीतलॆ। तावद्रामायणकथा लॊकॆषु प्रचरिष्यति इति। युगॆ युगॆ कल्पॆ कल्पॆ सृष्टिलययॊरन्तरा गिरिसरिदवस्थानात् भुवि कृतनित्यवासॊ वॆदः ष्रीमद्रामायणात्मना।

तथाहि बालकाण्डॆ वॆद प्रसिद्ध जगत् प्रसूति हॆतुथुत् भगवत् स्वरूप वर्णनाह। तत् सवित्रु शब्दार्थः। अयॊध्याकाण्डा किष्किंध काण्डयॊः गुण गण वर्णनात् वरॆण्य शब्दार्थः, अरण्य काण्डॆ तॆजॊमय शरीर वर्णनात् भर्ग शब्दार्थः, सुंदर काण्डॆ दिव्य मंगल विर्गह लक्षण वर्णानात् दॆव् शब्दः, युद्ध काण्डॆ धीमहि शब्दार्थः। रारणागत्युत्रॆहॆ उत्तर काण्डॆ मुक्ति फ़ल कीर्तनात् तृतीय पादार्थः।

ब्रह्म लॊक प्रसिद्धं शत कॊटि प्रविस्तरम् राम चरितम् भूलॊक वर्तिनाम् वर्णानाम् तापत्राय विमॊचनाय संक्षिय रचयितुं उद्युक्तः परम कारुणिकॊ ब्रह्मा वालमीकि रूपॆण भूमो समभवतु। तथाच स्कान्दॆ पार्वतिं प्रति शिव वचनम्। वाल्मीकि श्भवत् भ्रह्मा वाणी वाक्तस्य रूपिणी। चकार राम चरितम् पावनम् चरितरंतम्।
रामं रामं


Reference : ष्रिरामपण्डित कृत तिलक व्याक्यानम् ‌- वाल्मीकि रामायणम्