सदस्यः:59.97.56.16/प्रयोगपृष्ठम्

                                                                                     प्राचीनवाणीज्यम् ।

समाहर्ता दूर्ग राष्टट्ं घानीम् सॆतुम् व्र्जं वनम् वणीक्पथ्म् चावॆक्षॆत् । शूळ्क्ं द्ण्डः प्पोतवम् नागरिकॊ लक्ष्णाधयक्षॊ मुदराध्यक्षः सुरा सूना सत्रम् तैलम् द्र्तम् क्षारः सोवणिक्ः पण्यसम्स्था वॆश्या दूत वास्तुकम् कारुशिल्पिगणो दॆवताधयक्षॊ द्वारबाहिरिकादॆयम् च दुर्गम् ।

                                                              सीता भाग्गो बळिः कऱो वाणिक् नदीप्पाळस्तरॊ नावः पत्तनम् विवीतं वर्तनी रज्जूचोज्जूचच  राष्टट्ं  ।
                                                              मूळ्य्ं  भागॊ व्याजी परिधः रूपिक्म्ल्ययच च आयमुगं । दॆवपितृप्पूजादानार्थम् , अन्तःपुर्ं , महानसम् , दूतप्रावर्तिम् , कोष्टगाऱां , पण्यगृहम् ,कुप्यगृहम्,

गॊमण्डळं , काष्टतृणवाटाचऎति व्ययशरीरम् ।

                                                             संम्स्थानम् प्रचारम् शशीऱावस्थापनम् आदनम्  सर्वस्मुदयपिण्डः  समजातम् ऎतत्करणीयम् । कॊशार्पितम् राजहारः पुरव्ययच प्रविष्टम् परमसमवसत्सरानुवृत्त्म्

शासनयुक्त्म् मुघाञप्तम् चापातनीयं एतत्सिद्वम् ।

                                                             वर्तामानः पर्युषितॊःन्यजातचायः । दिवसानुवृत्तॊ   वर्तामानः । पामसमवत्सरिक्ः परप्रचारसमकृन्तॊ वा पर्युषित्ः । नष्टप्रस्मृतम् आयुक्तदण्डः पार्चम् पारिहीणिकम्

ऒपायनिकम् डमरगतकस्वम् अपुत्रकम् निधिचान्यजात्ः ।

                                                             नित्यॊ नित्यॊत्पादिकॊ लाभॊ लभॊत्पादिक् इति व्ययः। दिवसानुवृत्तॊ नित्य्ः । पक्षमाससमवत्सॊलभॊ लाभः । तयॊरुत्पन्नॊ नित्यॊत्पादिकॊ लभॊतपादिक  इति 

व्ययः ।

                                                             अक्षपटळमद्ययक्षः प्रडमुघमुदडमुगम वा  विभक्तॊस्थान्म् ।  निबन्द्पुस्तकस्थाम्   कारयॆत्।  
                                                             तत्राधिकरणानम्  समड्य्याप्रचारसमजाताग्रम् , कर्मान्तानाम् द्रव्यप्रयॊगवृध्दिक्ष्यव्ययप्रयामव्याजीयॊगस्थानवॆतनविष्टप्रमाणाम् , दॆशग्रामजातिकुलसमधानाम्   

धर्मव्यवहारचरित्रसमस्थानम् ,राजॊपजीविनाम् प्रग्रहप्रदॆशभॊगपरिहारभक्तवॆतनलाभम् , मित्रामित्राणां च निबन्दपुस्तकस्थम् कारयॆत् ।

                                                           ततः  सर्वाधिकरणानाम्  करणीय्  सिध्दम् शेषमायव्ययॊ  नीवीमुपस्थानम्   प्रचारचरित्रसमस्थानम् च निबन्धॆन प्रयवचऎत् । 
                                                           उत्तममद्ययमावरॆषु  च कर्मसु तज्जातिकमध्यक्ष्म्  कुर्यात् ,सामुदायिरकॆषव्वक्लृप्तिकम् व्ययमुहत्य राजा नानुतप्यॆत । सहग्राहिणः प्रतिभुवः  कर्मॊपजीविनः पुत्रा

भ्रतरॊ भार्या दुहितरॊ भृत्याचास्य कर्मचऎदम् वहॆयुः । त्रिरातम् चतुः कर्मचॆदम् वहॆयुः ।

                                                            त्रिरातः चॆतुःपचचाराच्चारात्राणां कर्मसमवत्सरः । तमाषाडीपर्यवसानमूनम्  पूर्णां वा दद्यात् ।  करणाद्यिष्टितमद्यिमासकम्  कुर्यात् । अपसर्पद्यिष्टितम् च प्रचारम् । 

प्रचारचरित्रसमस्थानान्यनुपलभमानॊ हि प्रकृतः समुदयमञनॆन परिहापयति , उतथानक्लॆशासहत्वादालस्यॆन , श्ब्दादिषु इन्द्रियार्थॆषु प्रमादॆन , सक्रॊशाधर्मानर्थभीरुर्भयॆन , कार्यार्थिष्वनुग्रहबुदध्तिः कामॆन , हिमस्बुध्तिः कॊपॆन , गणितान्तरॊपधानाल्लॊभॆनॆ । अकृताहॊरूपहरम् मासमाकाड्क्षेत । मासादूर्ध्दूम् मासद्विशतॊत्तरम् द्ण्डं दद्यात् । तत्ः परम् कॊशपूर्वमहॊरूपहरम् ।

                                                             राजार्थॆ  कारणिकस्याप्रतिबधतः प्रतिषॆधयतॆ  वा आञाम्  निबन्धादायव्ययमन्यथा वा विकल्पयतः पूर्वः साहसदण्डः ।  क्रमावहिनमुत्क्रममविञातम्  पुनरुक्तम् 

वा वस्तुकमवलिगतॊ द्वादरापणो दण्डः । नीवीमवलिगतॊ द्विगुणः । नाशयतः पञचबन्धः प्रतिदानम् च । मिथ्यावादॆ स्तॆयदण्डः । प्प्क्षात्प्रतिञातॆ द्विगुणः , प्रस्मृतॊत्पन्नॊ च । --Veena george (चर्चा) १०:३५, ६ फ़ेब्रुवरि २०१४ (UTC)