Ananya Madhusudana

अनन्या मधुसूदन (१९३०७२७) सम्पादयतु

ममपरिचयः - सम्पादयतु

मम नाम अनन्या अस्ति। अहम् बेङलूरुनगरवासिनः अस्मि। अहम् बेङलूरु नगरे बापुजिनगरः इति स्थले वासिष्यामि। अहम् मम मातापितरौ, ब्रातास्च सार्धम् वासिष्यामि। अहम् पोठनार्थम् अथवा विध्याभ्यासार्थम् क्रिस्त विश्वविद्यालयम् प्रति दिनम् आगच्छामि। मम माता इन्दिरा, पिता मधुसूदनः इति। मम ब्रातस्य नाम अश्विनः अस्ति। अहम् प्राथमिकश्च आगमश्च विद्याभ्यासार्थम् उल्लालु उपनगरे स्थितः विद्यानिकेतनः सार्वजनिक शालाम् आगच्छत्। अहम् लोकस्य परिस्थितिम् परिवर्तितुम् क्रिस्त विश्वविद्यालयम् आगता। यतः क्रिस्त विश्वविद्यालयम् विकल्पः विशालः अस्ति। अतस् अहम् नाना दृशीकस्य उपलभ्यम् करोमि।

अहम् क्रिस्त विश्वविद्यालये कलाशास्त्रा विद्याम् पठामि। कलाशास्त्र विद्यायाम् अर्थसशास्त्रम्, राजनीतिशास्त्रम्, सामाजिकशास्त्रम् च पठामि। अहम् एकवर्षम् पूर्वम् अर्थशास्त्रस्य वन्दनम् कृतवती। परन्तु राजनीतिशास्त्रन्, सामाजिकशास्त्रस्च अति आवश्यकम् इति गृहीत्वा सर्वमपि वस्तुतवती।

अहम् शाले कदाचित् अपि परिहासम् न कृतवती। अतः एकः अध्यापकः मम परिस्थितिम् दृष्ट्वा तस्य विरुद्धम् उपदेशम् कृतवान्। तस्य नाम विनायकः इति। तस्य मार्गदर्शनस्य परिणामम् एव मम जीवनम् अस्ति। अहम् सदा कृतग्नभावात् एव विनायक महोदयस्य प्रकारः दृष्टवती। तस्य मार्गदर्शनात् एव अहम् सर्वदा हास्यामि। तस्य उपकारम् अहम् सदा स्मरणम् करोमि।

मम प्रिय पशुः मार्जारः भवन्ति। अहम् मम सम्पूर्ण जीवने षट् मार्जाराणाम् पालनम् करिष्यामि। नूनम् अहम् द्वयोः मार्जारयोः पालनम् करिष्यामि। तयोः नाम रोकिः देवदासः च अस्ति। अहम् सर्वाणि पशवः प्रियम् करोमि। परन्तु मार्जाराः अतिप्रियम् भवन्ति। मम गृहे मत्स्याः अपि सन्ति। मार्जरात् दूरम् स्थापितुम् बहु कष्टकरम् भवति। परन्तु अहम् मम सर्वम् प्रयत्नम् करिष्यामि। मम भ्रातः अपि एतद् विशये मम सहाय्यम् कृतवान्। परन्तु गृहस्य कार्ये किंचित् अपि उपकारम् न कृतः सः। अतः कदाचित् स्वयोः मध्यम् जन्यहन्तिः अभूत्। परन्तु अहम् तस्य प्रीतिम् करोमि। अहम् गृहे मम मातुः उपकारः करिष्यामि। कदाचित् अहम् मम पितुः कार्ये अपि उपकारम् करिष्यामि। कदाचित् अहम् मम भ्रतस्य कार्ये अपि उपकारम् करिष्यामि।

बेङ्गमलूरु नगरे मम प्रियस्थलम् मम गृहस्य समीपम् भवति। मम प्रियस्थलानि विजयनगरः, राजराजेश्वरी नगर: च भवतः। मम प्रिय अध्यापिकाः अध्यापकाः च मम शालाया सन्ति। बेङ्गमलूरु नगरे अहम् मम सम्पूर्णम् जीवनम् जीवितवती। अतः बेङ्गमलूरु नगरम् मम गृहम् इति अहम् स्मरामि।


हव्यासः - सम्पादयतु

अहम् मुक्तसमये बहूनि हव्यासानि करोमि। मम प्रिय हव्यासः पुस्तकस्य क्शदनम्। एतत् कार्ये क्शमा, सूक्शता, आयासस्य आवश्यकनता भवति। अहम् नृत्यमपि करोमि। परन्तु न्यूनम् आयासम् करिष्यामि। अहम् मुक्तसमये गीताः उपगायामि। एतत् अपि न्यूनम् करिष्यामि। अहम् मुक्तसमये चलच्चित्रम् अपि पश्यामि। पादकन्दुकक्रीडे अपि मम आसक्तिः आसीत्। एतत् सर्वम् मम व्यसनाः सन्ति।

आकांक्शाणि - सम्पादयतु

उपस्थितदिनम् भारतदेशम् बहु दूषितम् अस्ति। अहम् सर्वे स्थले भ्रष्ठाचारम् दृष्ट्वा दुःखितम् अभूत्। एतत् कारणात् एव अहम् भारतदेषस्य परिवर्तनम् कर्तुम् इच्छामि। परन्तु मम पदवी बहु कष्टकरम् समस्येन सम्पूर्णितम् अस्ति। मम जीवनस्य उद्धेशम् अति बृहत् अस्ति। जनाः मम उद्धेशम् शृत्वा मम उद्धेशस्य निर्देशस्य परिवर्तनम् कृतम् निरूपयन्ति। परन्तु मम उद्धेशम् दृढम् अस्ति। यत्किमपि कारणात् अहम् मम आकांक्शाणि न परिवर्तयामि। मम आकांक्शाणि अर्थशास्त्रस्य सम्पूर्णम् पठनम् कृत्वा वृत्तिम् कृत्वा देशस्य उपकारम् अथवा सेवम् कर्तुम्। अथ कदाचित् मम नामस्य कीर्तिम् प्रमाणयित्वा सुखेण जीवयिष्यामि। अहम् जीवने किन्चित् साधयितुम् निरीक्शामि। अहम् जीवने सर्वदा सन्तोषकरम् भविष्यामि इति आशम्सामि। मम जीवने बहूनि कष्टकरम् घटजनानि अभूत्। परन्तु अहम् अद्यमपि दृढम् चेतसी अस्मि। अद्यमपि अहम् दृढम् संस्थितामि।