सदस्यः:Ashishsn366/प्रयोगपृष्ठम्

अमिताभ बच्चन

अमिताभ बच्चन: (१९४२ - ) प्रमुखः हिन्दी-अभिनेता अस्ति । १९४२तमे वर्षे अक्टोबर् ११ दिनाङ्के अमिताभ-हरिवंश-बच्चनस्य जननम् । एषः ‘बिग् बि’ तथा ‘षहेन् षा’ इत्यपि कथ्यते । १९७०तमस्य दशके आरम्भे “आङ्ग्रि यङ्ग् म्यान्” मानसचित्रेण सह अमिताभः बच्चनः बालिवुड् चलनचित्रे आरम्भिकतया जनप्रियतां गतः । पश्चात् सः भारतीयचलनचित्रस्य इतिहासे अत्यन्तं प्रमुखेषु जनेष्वन्यतमः जातः । बच्चनः स्वीये चलच्चित्रवृत्तिजीवने त्रिस्रः राष्ट्रिय-चलनचित्रप्रशस्तीः द्वादश फिलंफेर् प्रशस्तीः च आसादितवान् । न केवलं तावत् इतराः अनेकाः अपि प्रमुखाः प्रशस्तीः तेन अर्जिताः । अत्युत्तमनट इति क्षेत्रे “फिलंफेर्-प्रशस्ति”निमित्तम् अत्यधिकवारम् अयमेव नामकरणं प्राप्तवान् इति अभिलेखे अङ्कनम् अस्य नाम्नि एव अस्ति । बच्चनेन न केवलं नटनक्षेत्रे कार्यं कृतम् अपि तु पृष्ठभूमिका-गायकत्वेन चित्रनिर्मापकत्वेन ‘टि.वि’निरूपकत्वेन अपि कार्यं कृतम् । अमिताभः १९८४तः १९८७तमवर्षपर्यन्तं यावत् भारतस्य संसत्-सदस्यः अपि आसीत् । नटीं जयाबादुरि इत्येतां सः वृतवान् अस्ति । एतयोः दम्पत्योः श्वेतानन्दा अभिषेक-वच्चनः इति द्वौ पुत्रौ । नटः अभिषेकः नटीम् ऐश्वर्या रै इत्येताम् ऊढवान् अस्ति ।


प्राथमिक चरित

बच्चन: मय तस्य सत्त्व चलच्चित्र​: अन्त​: १९६९ तत: स्वर कथिक तत​: चित्र: भुवन् शोमे अस्ति । तस्य प्रमुख नटन पात्र: तत चित्र "सात् हिन्दुस्तानि" अस्ति ।


प्रसिद्ध चलच्चित्रम्

  • सात् हिन्दुस्तानि (१९६९) [१]
  • कभि खुशि कभि घम् (२००१) [२]
  • मर्द् (१९८५) [३]
  • शोले (१९७५) [४]
  • पिन्क् (२०१६) [५]
  • बद्ल (२०१९) [६]
  • अग्नीपत् (२०१२) [७]
  • अमर् अक्बर् अन्थोनि (१९७७) [८]
  • सर्कार् (२००५) [९]
  • थग्स् आफ् हिन्दुस्थान् (२०१८) [१०]
  • भ्रह्मस्त्र (२०२०) [११]
  • भूथ्नात् (२००८) [१२]
  • पीकु (२०१५) [१३]
  • सूर्यवम्शम् (१९९९) [१४]