सदस्यः:Chaitra123/पोषणीयविकासः नियोजनंच् 1

पोषणीयविकासः नियोजनंच्

प्रास्ताविकम् सम्पादयतु

मानवः परिसरस्य  सकल संपन्नाम् उपयोगम् कृत्वा सामाजिक प्राणिम् वर्तते। एशः कथम्  प्राकृतिक रक्शणम् च स्वपोशणम् नियोजितम् कृतम् इति इदम् विस्तारेण प्रस्तूयते।

आर्थिकविकासस्यादर्शोद्देश्यम् सम्पादयतु

आर्थिकविकासस्यादर्शोद्देश्यम् सामाजिक च परिसरस्य सकल लाभः समाजस्य सर्वेषाम् उपलब्धम्। इदम् कार्यस्य उपयोगम् परिसरम् अपि उपयोगः स्यात्। परिसरयस्य साधनानाम् पुनरुपयोगम् अनुसारेण उपयोगम् करोति स्यात् अस्य उद्देशम् पूरयति। इदानीम् अस्य उद्देशः सततपोषणियविकासेन पूरयति। अतः पर्यावरणसन्तुलन निर्धारणार्थम् वर्तमाने मुख्य विषयः।

पोषणियविकासस्य संकल्पनायाः अभिप्रायः सम्पादयतु

पोषणीयविकासः वर्तमाने बहुचर्चितम् अस्ति इति न केवलं विकासशीलः देशः अपि तु उद्योगद्रुष्ट्याम् विकसितदेशम् अपि प्राप्तुम् इच्छति। पोषणीयविकासस्य अन्वेशणम् वर्तमानम् च भाविपरम्परायाम् अपि अवश्यकम् अस्ति। अस्य उद्देशः प्राक्रुतिकसंसाधनानाम् च आर्थिक विकासेन सह उत्पादस्य वृद्धिः अस्ति। इतैः अनेक लाभाः सन्ति पोषणीयविकासस्य च आर्थिकविकासस्य। अस्य अनुभवगम्य जनसंख्या त्वरितम् वृद्धते। अस्य विकासस्य समस्याः - वायुमण्डले कार्बन् इत्यादयायाम् मात्रायाम् वृद्दि,ओजोनावरणस्य क्ष्ररणम्, हरितगृहप्रभावः इत्यादिः हानिः।

पोषणीयविकासस्य सिद्धान्ताः सम्पादयतु

पोषणीयविकासः निम्नसिद्धान्तानुसारेण बोधयितुम् शक्यते-

  1. मूलभूतावश्यकतायाः आपूर्तिः आंशिकरूपेण पूर्णविकाससम्भवनानाम् प्राप्त्युपरि निर्भरास्ति।
  2. पोषणीयविकासः तेषाम् मूल्यानाम् पोषकः अस्ति यः उपयोगस्तरे ताम् सीमाम् तावत् अभिवृद्धिम् करोति, यत् परिस्थित्याः त्ंत्रस्य सीमासु स्यात्।
  3. पोषणिय विकासस्य ग्न्यानम् मात्रम् जनसंख्यायाः ग्न्यानेनेव न, यद्यपि संसाधनानाम् वितरणेनापि संबध्दो अस्ति। जनसंख्यायाम् वृद्धिः तथा परिस्थितितन्त्रस्योत्पादक्यासु सम्भावनासु साम्यता स्यात्।
  4. पोषणीय विकासः प्राकृतिकपध्दतेः हानि र्यथा न भवेत् तथा पृथ्व्योपरि जीवन, वायुमण्डल,जल,मृत्तिकानाम् तथा जीवानाम् पोषकः वर्तते।