सदस्यः:Charan raj 2015/प्रयोगपृष्ठम्

काव्यालङ्कारः सम्पादयतु

“शब्दार्थसहितौ काव्यम्” इति वाक्यानुसारेण शब्दार्थयोः प्रतिपादनमेव काव्यस्य लक्षणं भवति । काव्यस्य आत्मा रसः। काव्यस्य शरीरमेव शब्दार्थौ भवतः। एतेषां शब्दार्थयोः सौन्दर्यं वर्धयितुं कविः अलङ्कारान् प्रयुङ्क्ते । अलङ्कारं नाम अलङ्क्रीयते इति अलङ्कारः, काव्यस्य शोभावर्धकाः, अर्थवर्णन क्रमः एव अलङ्कारः इत्युच्यते। काव्ये ये अलङ्कारः उपयुज्यते सः एव काव्यालङ्कारः।

ग्रन्थस्यपरिचयः सम्पादयतु

काव्यालङ्कारः, काव्यालङ्कारसङ्ग्रः इत्यदि नाम्नाप्रख्यातोऽयंग्रन्थः बहुभिः कविनपरिशील्यतस्यतस्यमतानुसारं वर्णितंवर्तते। तत्रापि मम्मटः, भल्लटः, रुद्रटः इत्यादि कवयः प्रख्याताः सन्ति। अत्र रुद्रटेनप्रतिपादितकाव्यालङ्कारनमकः ग्रन्तस्य विचारे अलिखिन् वर्तते।

ग्रन्थकारस्यपरिचयः सम्पादयतु

नाम:- रुद्रटः(शतानन्दः)

पिता:- वामुकभट्टः देशः:- काश्मीरः कालः:- प्रायः नवमशतमानः कृतयः:- अस्यप्रमुख कृतिः एव ‘काव्यालङ्कारः’ एतत् अलङ्कार लक्षण ग्रन्थः वर्तते। टीकाः:- प्रख्यातोयंग्रन्थः नेमिसाधुः,वल्लभधरः,आशाधरेनापि अनुदितः नाम टीकितः इति शॄयते। शैली:- अस्यग्रन्थस्य शैली ‘सरला’ वर्तते। टीकाग्रन्थः:-काव्यालंकारटिप्पपणी' अस्य लेखकःनेमिसाधुः।

ग्रन्थस्य विचारः सम्पादयतु

प्रायः नवमेशतके रुद्रटेन लिखितोऽयं ग्रन्थः बहु सरलरीत्या वर्तते। १६ अध्यायेषु चतुर्त्रिंशदधिकसप्तशत (७३४) श्लोकेषु उपमाद्यलङ्कारविचारान् सम्यग्प्रति पादितम्। आर्यछन्देवर्तमानाः सर्वाःश्लोकाः बहुसरलभषया वर्तन्ते। उदाहरण सहित अलङ्कारान् वर्णितः सन्ति । प्रथमः श्लोकः एवम् अस्ति | अविरलविगलन्मदजलक्पोलपालीनिलीनमधुपकुलः| उद्भिन्ननवश्मशृश्रेणिरिव गणाधिपो जयति ||

मूलम् - काव्यमाला श्वेताम्बरजेनपण्डितनमिसाधुकृत टिप्पणि