सदस्यः:Daminis.112/प्रयोगपृष्ठम्

प्राङ्गार- रसायन सम्पादयतु

प्राङ्गार- रसायन प्राडगार रसायन कॉकिलीय( कार्बन् ) वैक्रुत द्रक़्व्यस्य उत्पदनम् लक्षनम् रचनम् सम्योजनम् क्रिय व्युत्पदन इत्यदि वैद्यकिय महत्वपुर्व द्रव्यस सम्योजनिय क्षेत्र:। इति सम्युक्त: जलजनकम् , सरजनकम् ,अम्लजनकम् ,हलोजान् ,लोहस्य ,इत्यदि भुतमत्रस्य सविकर:। एषम् विद्य रसयन शास्त्रस्य मुख्य भगम्। ।अधुनिक वैग्ननिक लोके एशम् विध्यस्य विन्योग: अपारम् ।

 

आदुनिक प्रपन्वच प्रड्गारिक रसयनशास्त्रे विविध क्षेत्रे प्रमिख पत्रमवहति(विग्ननम् , वैद्यकियनम् , अबिव्रुधि , तन्तुकर्यम् , इत्यदय:)

 

इतिहसम् सम्पादयतु

नवदश शतकस्य प्ररम्बे रसयनषस्त्रज्य: जिववस्तुनाम् मुल द्रव्यम् उत्पदनय षोदनम् अकुर्वन्। तत्काले वय्तालिटि इति सिद्धन्तम् प्रतिज्ननिय: आसित् । १८१६ तमे वर्षे मैकल् चेरुवेल् इति वैग्ननिक अल्कलि इति विषये सम्शोदनम् सम्स्तित: । १८२९ तमे वषे वोहेलर् इति वैग्ननिक युरैय इति रसयनम् उत्पदयित: । एतत् व्रुधि: नुतन सिद्धन्तस्य आदर: आसित् ।

 
Friedrich Wöhler

१९५६ तमे वर्षे क़्युनिन् इति रसयनस्य उत्पदनम् मलेरिय इति दिशस्य उपशमन: लब्ध: । मौवे द्ये इति द्रव्यम् पस्चिम युरोप् प्रदेषे इन्दस्ट्रियल् रेवल्युशान् इति परिब्रमनेन अति मुक्य पत्रम् अवहत् । तद नन्तरम् रसयन क्षेत्रे बहवह विकसनम् समुत्पन्न: ।

लक्षण: सम्पादयतु

इङलिय/जिविक सम्युक्त: असक्तिदयके बॉतिक लक्षणनि च गुनत्मक वैशिश्ट्यम् प्रमुकम् । वर्ण इङलिय द्रव्य: वएणरहित:/श्वेत वर्ण: आसित्। विलयनत्व: अदिक इङलिय/जिविक द्रव्य: जले न-ग्लयति। एतत् रसयण: ओर्गनिक् सोल्वेन्ट इति विलयन द्रव्ये विलयित्व: असित् ।

परिभशण: सम्पादयतु

 
Various names and depictions for one organic compound.

इदम् रसयन द्रव्ये परिभशणम् IUPAC इति केन्द्रीय सङ्घटनेन सुचित नियमणुसरेण आमन्त्रित: ।