Pandit Jasraj at Bhopal 2015-1

पण्डित जसराज सम्पादयतु

पण्डित जसराज महोदयः हरियाणा प्रान्तस्य पिली मंडोरी ग्रामे २८ जनवरी १९३० तमे क्रिस्ताब्धे जातः |

सः महान् हिन्दुस्तानी शास्त्रीय गायकः |

जीवनं सम्पादयतु

तस्य पिता मोतिरामः अपि शास्त्रीय गायकः आसीत् | 
ज्येष्ठः भ्राता प्रताप नरेन् अपि निष्पादित: सङ्गीतज्ञः |
पण्डितः जसराजस्य युवकालः हैदराबाद नगरे अगच्छत् |
सः प्रायशः सङ्गीत अध्ययनार्थं गुजरात राज्ये परियातः |
१९४६ तमे क्रिस्ताब्धे जसराज महोदयः कोलकता नगरीम् गत्वा आकाशवाण्यां शास्त्रीय सङ्गीत गायनं प्रारभत् | 

वैयक्तिक जीवनं सम्पादयतु

मधुरा शान्ताराम् अयं महोदयस्य पत्नी |
तयोः द्वे अपत्याः स्तः |
एकः पुत्रः एका पुत्री च |
महोदयस्य पत्नी गीतगोविन्द: कान् कहानी इति नाटकानां निर्देशितं अकरोत् |
कविता कृष्णमूर्ति  रमेश नारायणः आदि गायकः जसराज महोदयस्य एव छात्राः |

योगदानं सम्पादयतु

सः न्यूयार्क अटलांटा स्तिथा भारतीय शास्त्रीय सङ्गीत  विध्यालयानां  संस्थापकः |
सः पद्म भूषण पद्म विभूषण तथा लता मंगेशकर् पुरस्काराः प्राप्तवान् |
प्रतिवर्षे पितुः स्मरणार्थम् सः हैदराबाद नगरे सङ्गीत समारोहणस्य अयोजनं करोति |
१९७२ क्रिस्तब्धे एषः समारोहः प्रतिसंवत्सरं आयोजितः |
गायिका बेगम् अख्तर् महोदयस्य शास्त्रीय गायनस्य प्रेरणा स्थानं पञ्चदशवर्षियं सः सङ्गीत विद्या अध्येतुं प्रारभत् |
रङ्गमञ्चस्य कार्यक्रमाणां पूर्व सः बहवः वर्षाणि आकाशवाण्याः कार्यं कृतम् |
स: स्वामी वल्लभदासस्य आग्रा शालायाः उपशिक्षितः |
"https://sa.wikipedia.org/w/index.php?title=सदस्यः:Devanshi_Rao/WEP_2018-19&oldid=471262" इत्यस्माद् प्रतिप्राप्तम्