""जलप्रदूषणम्""

१ जलम् एव जीवनम् इति उक्त्यनुसारम् अस्माकम् जीवने जलस्य आवष्यकता वर्तते। २ त्रुष्णायां सत्यां जलेन एव निवारणम् भवति। ३ अस्माकं सोभाग्यम् अस्ति यत् प्रथिवी जजीय: ग्रह: वर्तते। ४ अन्यत्र कुत्रापि जलं नास्ति। अतः प्रथिवी नीलग्रहः इति उच्यते। ५ सुर्यस्य तापेन वाष्पस्वरूपं, शीतले सति सण्घनीकरणे मेघस्वरूपं, वर्षामाध्यमेन जलस्वरूपं धरति। ६ महासागराणां, समुद्राणां च जलं लावण्यं वर्तते। तस्मिन् जले सोडियम् क्लोराइड्, पाचकलवणं च प्राप्यते। ७ जलमालिन्यं प्रमुखेषु परिसरमालिन्येषु अन्यतमं विध्यते। ८ सरोवरः, नध्यः, समुद्रः इत्यादिषु अनपेक्षितानां वस्तूनां संयोगेन जलमालिन्यं भविष्यति। ९ अस्मिन् दशके अस्माकं भूमण्डलस्य परिसरस्य प्रदूषणं विषयीक्रत्य सर्वेषु राष्टेषु बहुभिः नेत्र्भिः प्राघेः वजेनिकेः पोर्जनॅः विशेषण चर्चा प्रचालिता। १० प्रथिव्याः जीवनां क्रते आवश्यकं तत्त्वम् अस्ति जलम्। ११ जलं सोरमण्डले दुर्लभं वर्तते। १२ जलं निरन्तरं स्वरूपं परिवर्तते।