सदस्यः:Harsha harshith/भारतादेशे विविधाथासु एकता 4

==राजकीयकारनणम्==: राजकीयकार्यपद्ध्ति: अस्माकं देश्स्य एकतायै वारं वारं प्रयासम् अकरोत् करोति च। पाकिस्तान बांग्लादेशश्च विंशतिख्रिब्दस्य म्घ्यभागे अस्तित्वं प्राप्तवान्। स्वतन्त्रतानन्तरं प्रशासनिककारणात् एवं वयस्कमताधिकारात् स्वप्रतिनिधिं चेतुम् अशक्नोत्। अस्यां प्रक्रियायां देश्स्य जना: राजकीयप्रसङ्गे पारस्परिकं सहयोगं दत्वा देरशस्येकताम् अखण्डिततां निर्मातुं महत्त्वपूर्णं योगदानं दत्तवन्त:।

==सांस्कृतिककारणम्ए== : विश्वस्मिन् भारनतीयसंस्कृनति: समन्वयस्य च अनुपमम् उदाहरणमस्ति। धर्मस्य यादृशी संस्कृतिरपि एकतया सह विविधताया: कारणम् अस्ति॥ यथा मोर्य:, गुप्त: इत्यादि। परन्तु ते जना: भारतीयसंस्कृतो हानिं कर्तुं प्रयासं नाकुर्वन्। अनेन् सह अन्य: धर्म्: एवं संस्कृतिरपि स्वस्थानं धारयति। एता: प्रवृत्तय: राष्ट्रीयैकतानिर्धारणे महत्त्वपूणि महत्त्वपूर्णं भागं भजन्ति।