सदस्यः:Hemangi Naidu 1930274/प्रयोगपृष्ठम्

डाँ॰ कमला सोहनी सम्पादयतु

केम्ब्रिज-विद्यापीठतः विज्ञानक्षेत्रे आचार्योपाधिमवापय तज्ज्ञानं स्वदेशीयानाम कृते एवोपयोजनीयमिति निक्षिचतय मातृभूमि प्रत्यागता डाँ कमला- सोहोनीदया प्रथममहिला शास्त्रज्ञा । 'इंडियन इन्स्टिटयुट आफ सयन्स​' इत्यस्यां शास्त्रीय- सं स्थायां संशोधनक्षेत्रे महिला: नासन् । परं कमलया बुध्दिप्रभावणे अविरतप्रयत्नै: विद्योपसनया च सं शो धन कार्यं कुर्वन्ति ।

 अस्यां सं शो धन संथायां  प्रवेशस्तु तया प्राप्तः परं एक वर्षातमक: परिवीक्षाकाल आसीत् । प्रातः  पञ्चवादनत: रात्रौ दशवदन पर्यान्तं प्रयोगशालायां कार्यं करणीयमिति नियम: तया दृढतया परिपालित​: । तस्या: संशोधनकर्यं, कार्यपध्दतिक्ष्च योग्येति सञ्चलकेन स्वीकृतं चेदेव प्रवेश​: निश्चितो भवेत्। तत्र श्री श्रीनिवासय्यामहोदयस्य मार्गदर्शनेन प्रयोगार्थं काचोपकरण-निर्माणदाराब्धं तस्या: संशोधनकार्यम्।

तया मातृ दुग्ध्स्योपरि कृतेन संशोधानेन परिश्रमेण च संथाचालकै: डा॔ँ. सी. व्ही. रमण महोदयै: तस्या: प्रवेशाय अनुमतिर्दत्ता।

१९३९ तमे ख्रिस्ताब्दे केंब्रिजविद्यापीठत​: आचार्योपाधिं प्राप्तवती कमला प्रथमा भारतीयमहिला। प्रवेशानन्तरं चतुर्दशमसेभ्य एव तया शोधप्रबन्ध​: लिखित्वा विक्रम​: प्रस्थापित​:। अस्मिन् शोधप्रबन्धे वनस्पतिकोषिकासु (सायटोक्रोम) प्रकीण्वानि तया संशोधितानि।