सदस्यः:Jyothi.swaroopa.k/प्रयोगपृष्ठम्

जगदीश भगवती सम्पादयतु

जगदीश भगवती
 
जगदीश भगवती
जन्म २६ जुलाई १९३४ (८५ वर्षीय:‌)
मुम्बाई
देशीयता भारतीय:
वृत्तिः प्राध्यापकः - कोल्म्ब्या विश्वविद्यालय:
कृते प्रसिद्धः अन्तराष्ट्रिय व्यापारम् एवं मुफ्त व्यापारम्
Notable work अन्त्राष्ट्रिय व्यारपारे प्रबन्धानि

जगदीश नटवरलाल भगवती भारतीय एवं अमेरिकन् अर्थशास्त्रज्ञः अस्ति। सह् कोलम्बिया विश्वविद्यालये अर्थशस्त्रं एवम् नीती प्राध्यापकः अस्ति। सः अन्तराष्ट्रीय व्यापारं सम्शोधनं कृतवान्। भगवती 'मुक्त व्यापारम्' अभिजल्पति।


जीवनविधानः सम्पादयतु

भगवती महोदयः, १९३४ तमे, गुजरती परिवारे अजायत। तत् समये ब्रिटीशासनम् आसीत्। तस्य जन्मस्थलः मुम्बाई नगरम् अस्ति। सैन्देन्हम् महाविद्यालये, मुम्बाई नगरे, सः कलाशास्त्रे विद्याभ्यासं कृतवान्। अनन्तरं, १९५६ तमे, सः इङ्ग्लेन्ड देशं गत्वा कम्ब्रिज नगरस्य 'सैन्ट् जोसफ महाविद्यालये' अध्ययनम् अङ्गीकृतवान्। १९६२ तमे, 'मसचुसेटस् इन्स्टिट्यूट् ओफ् तेक्नोलोजी' संस्थाने अर्थशास्त्रे 'पी हेच् डी' पदवीं प्राप्तः। चार्लीस् पी किन्टलबर्जरेन महोदयस्य निर्देशणे 'अन्तराष्ट्रिय अर्थशास्त्रे प्रबन्धानि' ("Essays in International Trade") [१] इति प्रबन्धं विरचयत। सः पद्मा देसाई स्त्र्या सह विवाहं कृतवान् एवं तयोः एका दुहिता अभूत। पद्मा देसाई अपि एका अर्थशास्त्रज्ञा एवं रश्श्या (Russia, Asia) विशेषज्ञा अस्ति। जगदीश भगवती महोदयस्य द्वौ भ्रातरौ स्तौ - पी एन् भगवती, पूवनृत भारतीय मुख्य न्यायाधिपः एवम् एस् एन् भगवती, नररोगचिकित्सकः च। हगवती एवं देसाई मिलित्वा 'भारतम्: ओद्योकिक्तायै अनुसन्धानः' (India: Planning for Industrialisation) इति एकं प्रबन्धं विरचयन्तौ।


वृत्ती जीवनम् सम्पादयतु

पी हेच् डी कृत्वा, भगवती महोदयः भारतदेशं प्रत्यागत्य, १९६२ तमे कोल्कतायाम् भारतीय साङ्ख्यकीय संस्थाने (Indian Statistical Institute - ISI), कतिपय दिनानि अध्यापक: आसीत्। अनन्तरम् दिल्ली विश्वविद्यालये दिल्ली अर्थशास्त्र विद्यालये १९६२ त: १९६८ पर्यन्तम्, अन्तराष्ट्रीय व्यापारस्य प्राध्यापक: आसीत्। १९६८ त: १९८० पर्यन्तं, स: 'मस्सुचुसेट्स् इन्स्टिट्युट् आफ़् टेक्नोलजि' संस्थाने अर्थशास्त्रस्य प्राध्यापक: आसीत्। इदानीं भगवती महोदयः 'अकादेमी अड्वैसरी बोर्ड आफ ह्यूमन रैट्स् वाच्' संस्थाने [एशिया - जम्बूद्विपा] अपि सेवां करोति। भगवती महोदयः 'कौन्सिल आफ् फोरिन् रिलेशन्' संस्थाने ज्येठ सदस्यः अस्ति। पूर्वतरं सः, २००१ तमे, 'वर्लड ट्रेड सेन्टर्' (WTO) [विश्व व्यापार केन्द्र] केन्द्रे बाह्य-निर्देशकः आसीत्। २००२ तमे, 'युनैटेड् नेशन्स्' (United Nations) संघटने विशेषनय-निर्देशकः एवं १९९२ तः १९९३ पर्यन्तं 'जेनरल अग्रीमेन्ट ओन् टारिफ आन्ड ट्रेड' सञ्चालकस्य अर्थशास्त्रस्य नीतीविशेषकः अपि आसीत्। २००४ तमे जानवरी मासे, 'दिफन्स आफ ग्लोबलैसेशन्' प्रकाशने एकं पुस्तकं अरचयत। अस्मिन् पुस्तके सः वदति यत्-

    ....अस्मिन् यात्रायाम् [विश्वतायाः] एकः मानव अभिमुखः अस्ति, परं असौ अभिमुलखं सुनृतम् करणीयम्....
    (".... this process [of globalisation] has a human face, bu we need to make that face more agreeable...")[२]

२००६ तमे मे मासे, 'कोपेन्हागन् कोन्सेन्सस्' (Copenhagen Consensus) प्रकल्पे या कार्यगर्यां भागं कृतवन्तः निपुणेषु एकः भगवती महोदय: आसीत्। २००६ तमे, 'युनैटेड नेशनस् कोन्फेरन्स ओन् ट्रेड आन्ड् डेवलेप्मेन्ट' (UNCTAD) कार्यस्य पुनरीक्षणं कृतवान्। २०१० वर्षे, भगवती 'इन्स्टिट्यूट फोर् मैग्रेन्टस् रैट्स्' सीयनजूर, इन्दोनेशिया, संस्थाने मन्त्रणा माण्डलस्य सद्स्यता प्रप्तवान्। इदानीं, भगवती महोदयः कोलम्ब्य विश्वविद्यालय्, अर्थशास्त्रस्य एवं नीतीनियमस्य प्राध्यापकः अस्ति।


पुरस्कारानि सम्पादयतु

  • १९७४ - भारतीय अर्थशास्त्रीय मन्डलस्य 'महालानोबिस मेमोरियल मेडल'(Mahalanobis Memorial Medal)
  • १९८२ - 'अमेरिकन् अकाडेमि आफ आर्ट्स आन्ड सैन्सस्' सदस्यता (American Academy of Arts and Sciences Fellowship)
  • १९८८ - 'सैडमेन् डिस्टिंगुश्ड अवार्ड' (Seidman Institute Award)
  • २००० - 'पद्मविभूषन अवार्ड' [३]
  • २००४ - भारतीय चाम्बर आफ् कोम्मर्स [भारतीय वाणिज्य मन्दलस्य] 'लैफ्टैम् अचीव्मेन्ट् अवार्ड'
  • २००६ - 'ओर्डर आफ् रैसिङ्ग सन्, गोल्ड् आन्ड् सिल्वर स्टार (Order of Rising Sun, Gold and Silver Star)


निगमानि सम्पादयतु

  1. http://www.columbia.edu/~jb38/books/books.html
  2. https://en.wikipedia.org/wiki/Jagdish_Bhagwati
  3. https://en.wikipedia.org/wiki/List_of_Padma_Vibhushan_award_recipients