तृप्ती मित्रा सम्पादयतु

तृप्ती मित्रा
सञ्चिका:Tripti Mitra Actress-By Rashid Ashraf.jpg
तृप्ती मित्रा
तृप्ती मित्रा
जन्म तृप्ती भादुरी
२५ ऑक्तूबर १९२५
दिनाजपुर
मृत्युः २४ मे १९८९
देशीयता भारतीया
वृत्तिः वङ्गीय एवं भारतीय नटी



तृप्ती मित्रा (तृप्ती भादुरी) भारतस्य वङ्गीय रङ्गसभायाम् एवं चलनचित्रे अति प्रसिद्धा नटी आसीत्। तस्याः भर्ता शम्भु मित्रः विश्रुतः रङ्गनिर्देशकः आसीत्। उभौ मिलित्वा, १९४८ वर्षे, 'बहुरूपी' रङ्गसभां स्थापितवन्तौ। सा बहुषु चलनचित्रेषु अभिनयं कृतवती यथा - 'जुक्ती टक्को ऑर गप्पो', 'धरती के लाल'। सा 'सङ्गीत नाटक अकादेमी ऑवर्ड' १९६२ वर्षे एवं 'पद्मश्री' पदवीं १९७१ वर्षे प्राप्तवती।


देश-काल सम्पादयतु

सञ्चिका:तृप्ती मित्रा एवं शम्भु मित्रा.jpg
तृप्ती मित्रा एवं शम्भु मित्रा

तृप्ती मित्रा २५ ऑक्तूबर १९२५ दिनाङ्के दिनाजपुरे अजायत। तस्याः पिता अशुतोश भादुरी एवं माता शैलबाला देबी। सा षष्ठम कक्षा पर्यन्तम् 'दिनाजपुर मैनर स्कूल' नाम शालायाम् अपठत्। अनन्तरं कोलकतायां 'प्यारिचरन् स्कूल' नाम शालायाम् अध्ययनं कृतवती। पश्चात् सा 'अशुतोश कॉलज' नाम महाविद्यालये अध्ययनं प्रारभत। परन्तु उद्योग निमित्तं विद्याभ्यासं वियमिता। १९४५ वर्षे दिसम्बर मासे, तृप्ती मित्रा (भादुरी) शम्भु मित्रं परिणितवती। तस्याः तनया शोली मित्रा अपि प्रसिद्धा नटी एवं निर्देशिका अस्ति।








वृत्तिवैशेषकानि सम्पादयतु

तृप्ती मित्रा शैशवे एव नात्यशालायाम् अभिनयं प्रारभत। १९४३ वर्षे सा बिजोन भट्टाचार्यस्य ' अगन ' (अग्निः) नाम चलनचित्रे अभिनयं कृतवती। विश्रुत ' नबन्ना ' (कृषिः) IPTA नाटके तस्याः अभिनयं दृष्ट्वा सन्तुष्टः भूत्वा ख्वाजा अहमद अब्बास निर्देशकः तां, तृप्ती मित्रां, मम्बई नगरम् आनीतवान्। तत्र सा ' गान नाट्य सङ्घस्य ' धरती के लाल' चलनचित्रे नटितवती। १९५३ वर्षे, देबकी कुमार बसुना निर्देशितं 'प्रतिक' नाम चलनचित्रं तृप्ती मित्रायाः प्रथमं वङ्गीय चलनचित्रमासीत्। सा रित्विक घटकस्य 'जुक्ती टक्को ऑर गप्पो' अन्तिम चलनचित्रे अपि नटितवती।

तृप्ति मित्रा भर्त्रा सह बहुषु नाटकेषु अभिनयिता। सा बहु प्रख्याता वङ्गीया अभिनेता आसीत्। सा रबीन्द्रनाथ टगोरस्य ' रक्त करबी ' नाम चलनचित्रे नायिका नन्दिन्याः पात्रमकरोत् तस्मादेव सा प्रख्यात अभवत्। १९५९ तमे मानिक भन्धोपाध्यस्य 'पद्म नदिर माझि' कथापुस्तकम् आधारितं वङ्गदेशे निर्मितं 'जागो, हुआ सवेरा' नाम उर्दू चलनचित्रे अपि नायिका आसीत्।

तृप्ती मित्रा २४ मे १९८९ दिनाङ्के दिवंगता।

चलनचित्राणि सम्पादयतु

  • जुक्ती टक्को आर गप्पो (१९७४)
  • चरनकबी मुकुन्द दास (१९६८)
  • सेबा (१९६७)
  • कन्चनजङ्ग (१९६४)
  • सूर्यस्नान (१९६२)
  • मानिक (१९६१)
  • शुभ बिबाह (१९५९)
  • द डे शल डॉन (१९५९)
  • आशा (१९५६)
  • जोय मा काली बोर्डिंग (१९५५)
  • रिक्षावाला (१९५५)
  • प्रतिक (१९५३)
  • मोयला कागोज [बोधोदय] (१९५१)
  • गोपीनाथ (१९४८)
  • धरती के लाल (१९४६)

नाटाकानि सम्पादयतु

  • आगुन
  • नबन्ना
  • जबान्बन्दी
  • गोपीनाथ
  • उलूखग्रा
  • चार अध्याय
  • रक्त करबी
  • राजा
  • बाकी इतिहास
  • डाकघोर
  • अपराजित
  • सुतोरङ्ग
  • विसर्जन

पुरस्कारानि सम्पादयतु

  • सङ्गीत नाटक अकाडमी अवॉर्ड (१९६२)
  • पद्मश्री (१९७१)
  • कालिदास सम्मान [मध्य प्रदेश शासकः] (१९८९)

परिसन्धिः सम्पादयतु

Tripti Mitra

"https://sa.wikipedia.org/w/index.php?title=सदस्यः:Jyothi.swaroopa.k/WEP_2018-19&oldid=437839" इत्यस्माद् प्रतिप्राप्तम्