आपणतन्त्रं व्यापारक्ष्च सम्पादयतु

भारतस्य अर्थव्यवस्था सुचारुतया प्रचलति व्यापारस्य अनेकानि कारणानि सन्ति। तेषु कारणेषु आपण तन्त्र द्वारा व्यापारो जायते अनेक वस्तूनां उत्पादनं भवति तथा अन्यदेशे तेषां वस्तुषु तेषां वस्तुनां व्ययः, भवति। सरलष्रमविभाजनम्

 अस्माक पूर्वजॅः समाजरक्षणाविकासाय चतुर्वर्णानां व्यवस्था क्रुतासीत्। ब्राह्मणः ग्नानसम्पादनं कुर्वन् पाठयत्रासीत्।क्षत्रियः वहिराक्रमणात् समाजरक्षणमकरोत्। एवं आन्तरिकशान्तिकार्यमप्यकरोत् वॅश्यः वाणिज्यं करोतिस्म। शूद्रः शारीरिकंष्रमकर्तव्यम् निष्टापूर्वकमवहतम्। 

सूक्ष्मश्रमविभाजनम्

 आधुनिकोद्योगेषु क्स्यापि वस्तुनः  निर्माणम् श्र्मविभाजनपध्दत्वा भवति। चतुक्ष्चक्रियानाम्, दूरदर्शनं, घतिकायनत्रं, आकाशवाणी इत्यादीनि वस्तूनि कलाकुशलकर्मचारि एकाकी एव न निर्माति।

श्रमविभाजनस्य लाभाः १)मानवेना निजव्यावसायिकजीवने लघुकार्यम् कर्तव्यं भवति। २)एकस्य कार्यस्य निर्माणाकार्ये अल्पसाधनानामावश्यकता।

आपणस्य प्रकाराः (१)प्रमुखातयाआपणव्यवस्था :

  (अ) उत्पादित वस्तुनां सेवापणम्
  (व) उत्पादनसाधननां मापणानि

(२)उत्पादनस्य साधनानामापणानां :

  (अ)ब्भूम्यापणम्
  (व)श्रमिकापणम्
  (क)वित्तापणम्