सदस्यः:Kajol S Kumar/गुरुग्रन्थसाहिब

गुरुग्रन्थसाहिब् इति सिख् धर्मस्य धार्मिक ग्रन्थः अस्ति। अस्मिन् ग्रन्थे १४३० पृष्टानि, ६००० वाक्यानि च सन्ति। प्राचीन काले उत्तर भारते इमाम् ग्रन्थं गायकाः गीतशैल्या गायन्तिस्म।

इमाम् ग्रन्थं षड्सिख् गुरवः अरचयना ते च गुरु नानक्, गुरु अग्द्, गुरु अमरदास्, गुरु राम्दास्, गुरु अर्जाम्, गुरु तेज् बहादत् च सन्ति। अस्मिन् ग्रन्थे चतुर्दश भारतीय भक्ति मार्गाणां साधूनां रमानन्दः, कबीरः नामदेवः इत्यादीनां उपदेशः उपलभ्यते। अत्र विद्यमानानि वाक्यानि गुरुद्वारस्य प्रवेशेद्वारे शिल्परूपेण उटृकिंतमस्ति। सर्वेपि सिख् जना: अस्य प्रवेशकाले प्रणामम् क्रुत्वा प्रविशन्ति।

सिख् गुरुभिः र्चितोयम् ग्रन्थः न् केवलम् सिख् समुदायाय किन्तु अस्मिन् प्रपाचे विद्यमानेभ्य: सर्वेभ्यः जनेभ्य: इति ते कचयन्ति।यत अयमेक:अपोओर्व: ग्रन्थ: इति अगीक्रुतम्।

इमाम् ग्रन्थं गुरुमुखि लिप्यां लिखितमस्ति। सिख् गुरुथिः लिखितं उपदेशं न् केनापि अन्यथ लेखनीयं।

इमाम् पवित्रम् ग्रन्थ्ं ' ग्रन्थी' इति नामक्ः पुरुषः रक्स्यते। स एव सिख् भक्तानां प्रार्यनायां प्रमुखम् भवति। गुरु ग्रनथ साहिब् ग्रन्थ:मच्ची साहिब उपरि स्थापयन्ति। 'रुमाला' इति तस्य आच्चादकं भवति।