सदस्यः:Kruthi A jain/प्रयोगपृष्ठम्

'राष्ट्रनायक' डा अम्बेदकर : सम्पादयतु

 
Dr. Bhimrao Ambedkar

स्वतन्थ्रभारतस्य 'सम्विधानशिल्पि' इथि ख्यातः डा. अम्बेदकरमहोदयः अस्पृश्यतानिवारनान्धोलनस्य सूत्रधार आसीत् | अतः एव समाजे तस्य चित्रं चित्रितम् अस्थि - सः अस्पृश्यसमाजस्य नायकः इथि | अस्पृश्यसमाजनायकत्वं तु तस्य य्वक्तित्वस्यपार्श्वहश्यमात्रम् तावन्मात्रम् एव अवलम्ब्य तदीयस्य समग्रव्यक्थित्वस्य अवगमनाय प्रयासः अनुचितः एव भवेत् | तस्य जीवितकाले स्थितान् विविधान् सामाजिक-राजनैतिक-सन्निवेशान् मनसि आकलय्य वस्तुनिष्ठहष्ट्या तदीयम् जीवनं अधीतम् चेत् अवगतं भवेत् यत् तस्य 'राष्ट्रनायकत्वं' सुस्पष्टं इथि |

तस्य सर्वेषु अपि निर्णयेषु समग्रस्य देशस्य हितम् एव प्राधान्यं आवहति स्म | कुलं यत्किञ्चित् स्यात् चेदपि, स्वीक्रुतम् कार्यं यत्किञ्चित् भवेत् चेदपि, यथा विवेकानन्दगान्धिप्रभृतयः समग्रस्य समाजस्य आदर पात्रतायै आहारः आसन तथैव आसीत् | अम्बेद्कर्वर्यः अपि हिन्दुसमजस्य áस्प्रुष्यता' रूपस्य घोररोगस्य निवारणाय तेन विविधाः उपायाः आश्रिताः | आघातचिकित्सा अपि कृता | किन्तु कदापि तस्य समाजस्य विषये अनादरः प्रकटितः तेन | तेन आरब्धा प्रक्रिया अध्यापि असम्पूर्ना एव अस्ति, तथापि भाविपरिनामहश्तचा सा निश्चियेनास्ति महत्वपूर्ना |

तस्मात् अम्बेदकर वर्यस्य कार्यं जीवितं च क्रुतग्नतापूर्वकम् स्मर्थव्यम् अस्माभिः | विशिष्टाया धष्ट्या श्रीमता चन्द्रषेखर्भन्दारिवर्येण सच्चीकृतस्य लघुपुस्तकस्य संस्कृतानुवादः | एषः अम्बेद्करवर्यः संस्कृथं राजभाषा भवेत् इत्यपि प्रतिपादितवान् आसीत् | तद्विषये कश्चन लेखः पुस्तकेअस्मिन् आधिक्येन योजितः अस्ति | अनुवादकार्यभारं निरूदवते श्रीमते सूर्यनारायनवर्याय, मुद्रकाय, अन्येभ्यः सःअकारिबन्धुभ्यः च कृतज्ञतां समर्पयामः | वयम् आनन्देन एतस्य लाभं प्राप्नुवन्तः सन्ति साम्यवादिनः | अन्यत्र मम अनेके अनुयायिनः कार्यकर्तारः एतस्य विरोधचिन्तनं सर्वथा परित्त्यज्य दरिद्रता, असमानता, हीनता, अस्पृश्यता इत्यादिभिः काराणोव खिन्नाः संथः तस्मिन् प्रवाहे पतितुं समुत्सुकाः संथि | एताहश्याम् स्थितोव सामान्यानां विषये किं वदेम ? अतः राष्ट्रजीवनस्य मूलधारातह् ते यथा पृथक् न भवेयुः तथा मया तेभ्यः पर्यायमार्गः कश्चन दर्शनीयह् एव | अत्रत्ये सामाजिके आर्थिके राजनैतिके च जीवने ते किमपि परिवर्तनं कर्तुं शत्त्काः अपि भवेयुः | एतत्सर्वं मनसि आकलय्य अहं निश्चितवान् अस्मि यत् बोउद्धमतम् स्वीकरनीयम् इति |

उल्लेखः सम्पादयतु

exoticindiaart.com