सदस्यः:Lipsarani Mallick/प्रयोगपृष्ठम्

नारीशिक्षा सम्पादयतु

नृशब्दात् स्त्रीत्बबिबख्यांम्  नारी सब्दो निष्पद्यते। यस्य नरयति पालयति पुत्रादीनिति नरिशब्दस्य ब्युत्पत्यर्थः स्वीक्रियते। एकेन चक्रेण बिना यथा रथस्य गति न भबति तथैव संसारे स्त्रिया विना अयं पुरुषः न संसरितुं शक्नोति। इयम अवला सततं प्रकृतिबद् पुरुषं अग्रेसारयति येन शोभनः संसारः संभबति। शास्त्रादिषु च नारीणां गरिमा सबिस्तृत बर्तते। नारीणां बिद्यमाने सति देबानां बासे भबति समाजस्य देशस्य च कल्याण सामुपतिष्ठते।यथा - सम्पादयतु

यत्र नार्यस्तु पूज्यते रम्यते तत्र देबताः। सम्पादयतु

यत्रैतास्तु न पूज्यन्ते स्रबस्तत्राफलाः क्रियाः।। सम्पादयतु

यथा गृहस्य मूलभित्तिः सुसंगठिता चेत् गृहं कदापि न नश्यति तथैव बालस्य प्राथमिकः गुरुः स्वस्य माता शिखिता धीरा भबति चेत् नैव शिशुः कदापि मूर्खायते।तदर्थम् स्त्रीणां कृते शिक्षादानं सदा अपेक्षते।मातृभूमिः मातृभाषा च इति ब्यबहारेण यस्य देशस्य मातरः सुशिक्षिताः पारगंताश्च सोयं देशः नूनं समुन्नतः स्यात्। मातरः यदि सुशिक्षिताः स्युः तर्हि ताभ्य एव सुशिक्षाम् प्राप्य शिशवः सदाचारे विज्ञाने वा मनीषिणः भवेयुः।वैदिककाले यथा सावित्री -गार्गी-लोपामुद्रादिमहिलानां कृते शास्त्राध्ययनादिकं प्रचलितम् आसित् तथैव साम्प्रतमपि भारतीयानां स्त्रीणां कृतेअपि सर्वदा अध्ययनव्यवस्था सर्वकारेण विधातव्या। सैव नारी गृहादि अधिरङ्गमञ्चे मात्रियति पित्रीयति गुर्बयति च नितराम्। सेयं पतिगृहे स्त्रीत्वेन आस्वादयति पत्यदिन् किञ्च मातृत्वेन पालयति पुत्रादिन्। स्त्रीयः लोकतन्त्रत्वात् सङ्गितादिक्षेत्रे मनोनिवेशाय भयं स्थापयन्ति। परन्तु इमाः संगीतकलाम् संप्राप्य मधुरवातावरणं स्तापयितुमर्हन्ति। अतः तासां कृते एतादृशक्षेत्रेषु अवकाशः प्रदेयः। सति सम्भवे पुरुषस्य मद्यपाने समाजोअयं तिष्ठेत् परन्तु नारीणां मद्यपाने समाजोअयं तिष्ठेत् परन्तु नारीणां मद्यपाने तु संस्कृतिलोपेन साकं भूमिरियमपवित्रा स्यात् शिशवश्चाशिक्षिताः स्युः। तदर्थं तासां कृते समाजे नितरां सर्वकारस्य दृष्टिरपेक्षिता। पुनरपि तासां नरीणां कृते सवैः भिरतीयैः विजयगानार्थम् एकसूत्रता स्थापनीया। महिलानामुपरि कथञ्चिदपि लौकिकोअसदाचारः यथा न स्यात् तदर्थं प्रयतेत नितराम्। सम्पादयतु