सञ्चिका:Ebrahim-Alkazi.jpg

एब्राहिम् अल्कशी सम्पादयतु

भारतीय रङ्गमञ्च निर्देशक: नाटकाध्यापक: च अस्ति एब्रहिम् अल्कशी | स: न्यू देल्हि नगरे स्थितम् देशीय नाटक विद्यालयस्य सञ्चालक: आसीत् (१९६२ - १९७७ ) | स: न्यू देल्हि नगरे स्थितम् आर्ट् हेरिटेज् गालरी इति संस्थाया: स्थापक: अस्ति | स: पञ्चाशत् उपरि रूपकानां निर्देशनं अकरोत् | रोयल् अकादमि आफ् ड्रमाटिक् आर्ट इति रूपकविध्यालयात् उपशिक्षित अल्कशी बीबीसी ब्रोड्कास्टिङ्ग् अवार्ड इति पुरस्कारस्य विजयी अस्ति (१९५०) |

विद्याभ्यासः महाराष्ट्रे पुने नगरे जनित अल्कशी धनिकः वार्तिकस्य पुत्रः अस्ति | सः तस्य आधार शिक्षणं पूने नगरे एस्.टि. विन्सेन्ट्स् हैस्कूल इति विद्यालये ,उच्चशिक्षणम मुम्बै नगरे एस्.टि. क्सेवियर्स् कोल्लेज् इति विद्यालये च अकरोत् | तदनन्तरम् सः १९४७ तमे वर्षे लण्डन् नगरे स्तिथं रोयल् अकादमि आफ् ड्रमाटिक् आर्ट इति रूपकविध्यालये पठनम् अकरोत् |

जीवनवृत्तिः पूर्वम् सः एम्.एफ्.हुसैन,एफ्.एन्.स्सौस , एस्.एच्. राश्श , अकबर पदंसी , ट्येब् मेहत इति महोदयभिः सह बोम्बे प्रोग्रस्सीव् आर्टिस्ट्स् ग्रूप् इति सङ्घे आसीत् । तदनन्दरं सः सकूल् आफ् ड्रमाटिक् आर्ट्स् इति रूपकविद्यलयं स्तपितः | तत् पश्चात सः मुम्बै नगरे स्तिथं नाट्य अकादमि इति विद्यालयस्य मुख्याध्यापक अभवत् | स: न्यू देल्हि नगरे स्थितम् देशीय नाटक विद्यालयस्य सञ्चालक: च आसीत् |

पुरस्काराणि अल्कशी महोदयः बहवः पुरस्काराणाम् विजयी अस्ति | सः अस्ति नाटके जीवनकाल योगदनार्थं रूपवेद प्रतिष्ठानस्य तन्वीर् पुरस्कारस्य (२००४) प्रथमः पात्रीभूतः | सः १९६६ तमे वर्षे पद्मश्री , १९९१ तमे वर्षे पद्म भूषन् , २०१० तमे वर्षे पद्मविभुषन् , एतनां पुरस्कराणं विजयी अस्ति | सः द्विवारम् संगीत नाटक अकादमि पुरस्कारस्य विजयी अभवत् | १९६२ तमे वर्षे उत्तम निर्देशकस्य संगीत नाटक पुरस्कारः प्राप्तवान् | तदनन्तरम् जीवितकाल योगदनार्थं संगीत नाटक अकादमि फेल्लोषिप् पुरस्कारस्य विजयी अपि अभवत् |

व्यक्तिगत जीवनः अल्कशी महोदयस्य पत्नी अस्ति रोषिन् अल्कशी | एब्रहिम् अल्कशि महोदयः द्वि पुत्रयोः पिता अस्ति नाम अमल अल्लन (रूपकनिर्देशकः) , फैसल् आल्कशी (रूपकनिर्देशकः)च |

उल्लेख सम्पादयतु

https://www.britannica.com/biography/Ebrahim-Alkazi

www.artheritagegallery.com/about-us/ebrahim-alkazi

"https://sa.wikipedia.org/w/index.php?title=सदस्यः:NIRANJAN_V_NANDAKUMAR/WEP_2018-19&oldid=437898" इत्यस्माद् प्रतिप्राप्तम्