पुर्तगाली भाषा, ब्रेजिल् तथा पोर्चुगल् देशस्य राज्यभाषा अपि । तथा च अंगोल देशस्य । अयं भाषा गोवा, डमान् देशस्वपि व्यवहनीयते । एवं भाषा दक्षिण अर्मारका दश व्यवहार भाषा अपि । तथा च युरोप देशस्य अधिकारभाषापि । पोर्चुगीस् तथा आङ्लभाषा पदानि पुर्तगालि भाषात् स्वीकृतः अस्ति । पुर्तगालि भाषा २६०० लक्ष जनानां व्यवहीयते । अयं भाषा अनुक्रमण षष्टी स्तरीयः प्राप्नोति । अयं भाषा दक्षिण अमेरिका देशे बहु जनानां व्यवहार भाषा तथा च लैटिन आर्मिका देशस्य भाषा अपि । २००६ वर्षे मार्य माहे पुर्तगालि भाषा संग्रहालयं ब्रेजिल् देशे स्थापितः । ब्रेजिल देशे अपरा जनसंख्या इयं भाषायां व्यवहारयति । २०१५ वर्षे अयं गृहन् अग्नि प्रमादे उत्तित्तिः । परन्तु रतन गृहं निर्मण कार्ये विवेचनमस्ति ।